स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १४६

विकिस्रोतः तः

॥ ऋषय ऊचुः ॥ ॥
आदित्यानां च सर्वेषां वसुरुद्रादिकाश्विनाम् ॥
प्रत्येकशः समाचक्ष्व नामानि त्वं महामते ॥ १ ॥
॥ सूत उवाच ॥ ॥
वृषध्वजश्च शर्वश्च मृगव्याधस्तृतीयकः ॥
अजैकपादहिर्बुध्न्यः पिनाकी षष्ठ एव हि ॥ २ ॥
दहनश्चेश्वरश्चैव कपाली नवमस्तथा ॥
वृषाकपिस्तु दशमो रुद्रस्त्र्यंबक एव च ॥ ३ ॥
धुरो ध्रुवश्च सोमश्च मखश्चैवानिलोऽनलः ॥
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ ४ ॥
वरुणश्च तथा सूर्यो भानुः ख्यातश्च तापनः ॥
इंद्रश्चैवार्यमा चैव धाता चैव भगस्तथा ॥ ५ ॥
गभस्तिर्धर्मराजश्च स्वर्णरेता दिवाकरः ॥
मित्रश्च वासुदेवश्च द्वादशैते च भास्कराः ॥ ६ ॥
नासत्यश्चैव दस्रश्च ख्यातावेतौ तथाश्विनौ ॥
देववैद्यौ महाभागौ त्वाष्ट्रीगर्भसमुद्भवौ ॥ ७ ॥
त्रयस्त्रिंशत्समाख्याता एते ये सुरनायकाः ॥
क्षेत्रेऽत्रैवास्थिता नित्यं दानवानां वधाय च ॥८॥
यस्तान्संपूजयेद्भक्त्या पुरुषः संयतेंद्रियः॥
यथोक्तदिवसे प्राप्ते नापमृत्युः प्रजायते ॥ ९ ॥
अष्टम्यां च चतुर्दश्यां रुद्राः पूज्या विचक्षणैः ॥
तस्मिन्क्षेत्रे विशेषेण वांछद्भिः परमं पदम् ॥६.१४६.१०॥।
दशम्यां वसवः पूज्यास्तथाष्टम्यां विशेषतः ॥
स्वर्गं समीहमानैश्च विलासैर्विविधैस्तथा ॥ ११ ॥
सप्तम्यामथ षष्ठ्यां च पूजनीया दिवाकराः ॥
ये वांछन्ति नराः सत्त्वं परिपंथिविवर्जितम् ॥ १२ ॥
देववैद्यौ तथा पूज्यौ द्वादश्यां व्याधिसंक्षयम् ॥
ये वांछन्ति सदा मर्त्या नीरुजा सम्भवंति ते ॥ १३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽमरेश्वरकुण्डमाहात्म्यवर्णनं नाम षट्चत्वारिंशदधिकशततमोऽध्यायः ॥ १४६ ॥ ॥