स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०९१

विकिस्रोतः तः

॥ सूत उवाच ॥ ॥
एवमुक्त्वा स भगवान्विरराम पितामहः ॥
संतोष्य पावकं क्रुद्धं स्वयमेव द्विजोत्तमाः ॥ १ ॥
ततः सर्वैः सुरैः सार्धं शक्रविष्णुशिवादिभिः ॥
जगाम ब्रह्मलोकं च देवास्ते च निजं पदम् ॥ २ ॥
पावकोऽपि द्विजेंद्राणामग्निहोत्रेषु संस्थितः ॥
हविर्जग्राह विधिवद्वसोर्द्धारोद्भवं तथा ॥ ३ ॥
एवं तत्र समुद्भूतमग्नितीर्थमनुत्तमम् ॥
यत्र स्नातो नरः प्रातर्मुच्यते दिनजादघात् ॥ ४ ॥
अथ संप्रस्थितान्दृष्ट्वा तान्देवान्स्वाश्रमं प्रति ॥
गजेंद्रशुकमण्डूकास्ते प्रोचुर्दुःखसंयुताः ॥५॥
युष्मत्कृते वयं शप्ताः पावकेन सुरेश्वराः ॥
तस्माज्जिह्वाकृतेऽस्माकमुपायश्चिंत्यतामपि ॥६॥
॥ देवा ऊचुः ॥ ॥
विपरीतापि ते जिह्वा यथान्येषां गजोत्तम ॥
कार्यक्षमा न संदेहो भविष्यति विशेषतः ॥ ७ ॥
तथा यूयं नरेन्द्राणां मंदिरेषु व्यवस्थिताः ॥
बहु मानसमायुक्ता मृष्टान्नं भक्षयिष्यथ ॥ ८ ॥
यथा च शुक ते जिह्वा कृता मंदा हविर्भुजा ॥
तथापि भूमिपालानां शंसनीया भविष्यति ॥ ९ ॥
श्रीमतां च तथान्येषामस्मदीयप्रसादतः ॥
त्वं च मंडूक यत्तेन विजिह्वो वह्निना कृतः ॥
तद्भविष्यति ते शब्दो विजिह्वस्यापि दीर्घगः ॥ ६.९१.१० ॥
एवमुक्त्वाऽथ ते देवाः स्वस्थानं प्रस्थितास्ततः ॥
तेषामनुग्रहं कृत्वा कृपया परया युता ॥ ११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागररखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽग्नितीर्थोत्पत्तिवर्णनंनामैकनवतितमोऽध्यायः ॥ ९१ ॥ ॥ छ ॥