स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०७४

विकिस्रोतः तः


॥ सूत उवाच ॥ ॥
धृतराष्ट्रेण भूपेन शतपुत्रान्वितेन च ॥
लिंगानां स्थापितं तत्र शतमेकोत्तरं द्विजाः ॥ १ ॥
तथा च पांडवैः सर्वैः स्थापितं लिंगपंचकम् ॥
द्रौपद्या चाऽथ कुन्त्याऽथ गांधार्याऽथ यदृच्छया ॥ २ ॥
भानुमत्या च गौरीणां स्थापितं च चतुष्टयम् ॥
विदुरेणाथ शल्येन कलिं गेन युयुत्सुना ॥ ३ ॥
बाह्लीकेन सपुत्रेण कर्णेनाथ ससूनुना ॥
तथा शकुनिना तत्र द्रोणेन च कृपेण च ॥ ४ ॥
अश्वत्थाम्ना पृथक्त्वेन लिङ्गमेकैकमुत्तमम् ॥
स्थापितं परया भक्त्या वरप्रासादमाश्रितम् ॥ ५ ॥
तथा संस्थापितं तत्र विष्णुना प्रभविष्णुना ॥
लिंगं प्रासादमाधाय प्रोत्तुंगशिखरान्वितम् ॥ ६ ॥
सात्वतेनापि सांबेन बलभद्रेण धीमता ॥
प्रद्युमेनानिरुद्धेन तथान्यैर्मुख्ययादवैः ॥ ७ ॥
चारुदेष्णादिभिः पुत्रै रुक्मिण्या दशभिः सुतैः ॥
लिंगानां दशकं मुख्यं स्थापितं श्रद्धयान्वितैः ॥ ८ ॥
एवं संस्थाप्य लिङ्गानि ते सर्वे कुरुपांडवाः ॥
यादवाश्च सुसंहृष्टा कृतकृत्यास्तदा। ऽभवन् ॥ ९ ॥
तत्र स्थित्वा चिरं कालं दत्त्वा दानान्यनेकशः ॥
धनाढ्यान्ब्राह्मणान्कृत्वा चमत्कारपुरोद्भवान् ॥ ६.७४.१० ॥
दत्त्वा तेभ्यो वरान्नागान्ह याञ्जात्याननेकशः॥
सद्ग्रामाणि विचित्राणि क्षेत्राणि च सुधेनवः ॥ ११ ॥
महोक्षांश्च सुवस्त्राणि भूस्थानान्याश्रयांस्तथा ॥
दासीदासांस्तथा भृत्यान्दानानि विविधानि च ॥ १२ ॥
तत आमन्त्र्य तान्सर्वान्प्रणिपत्य मुहुर्मुहुः ॥
स्वस्थानं प्रति संहृष्टाः प्रजग्मुः सर्व एव ते ॥ १३ ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं स्थापितं तेन भूभुजा ॥
तथा तद्धृतराष्ट्रेण लिंगं पातकनाशनम् ॥ १४ ॥
तथान्यैरपि भूपालैः प्राधान्येन व्यवस्थितैः ॥
पाण्डवैर्यादवैश्चैव पृथक्त्वेन व्यवस्थितैः ॥।५॥
यस्तानि पुरुषः सम्यक्पूजयेद्भक्तिभावितः ॥
स लभेच्चाखिलान्कामान्वांछितान्स्वेन चेतसा ॥ १६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठेनागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कौरवपाण्डवयादवकृतलिंग प्रतिष्ठावृत्तांतवर्णनंनाम चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥