स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०३९

विकिस्रोतः तः


॥ सूत उवाच ॥ ॥
तस्यैवोत्तरदिग्भागे धुन्धुमारेश्वरस्य च ॥
ययातिना नरेंद्रेण स्थापितं लिंगमुत्तमम् ॥ १ ॥
देवयान्या तथान्यच्च तथा शर्मिष्ठया द्विजाः ॥
भार्यया भूपतेस्तस्य सर्वकामफलप्रदम् ॥ २ ॥
स यदा सर्वभोगानां तृप्तिं प्राप्तो द्विजोत्तमाः ॥
तदा पुत्रस्य राज्यं स्वं वपुश्चैव न्यवेदयत् ॥३॥
जरामादाय तद्गात्राद्भार्याभ्यां सहितस्तदा ॥
पप्रच्छ विनयोपेतो मार्कंडं मुनिसत्तमम् ॥ ४ ॥
भगवन्सर्वतीर्थानां क्षेत्राणां च वदस्व मे ॥
यत्प्रधानं पवित्रं यत्तदस्माकं प्रकीर्तय ॥ ५ ॥ ॥
॥ श्रीमार्कंडेय उवाच ॥ ॥
क्षेत्राणामिह सर्वेषां तीर्थैः सर्वैरलंकृतम् ॥
चमत्कारपुरं क्षेत्रं सांप्रतं प्रतिभाति नः ॥ ६ ॥
यत्र विष्णुपदी गंगा जंतूनां पापनाशिनी ॥
स्वयं स्थिता नृपश्रेष्ठ तथा देवा हरादयः ॥ ७ ॥
तथान्यानि च तीर्थानि यानि संति धरातले ॥
तेषां यत्र च सांनिध्यं सर्वदा नृपसत्तम ॥ ८ ॥
शिला यत्र द्विपञ्चाशद्धस्तानां परिसंख्यया ॥
पितामहेन निर्मुक्ता प्रमोदाय द्विजन्मनाम् ॥ ९ ॥
यदन्यत्र शुभं कर्म वर्षेणैकेन सिध्यति ॥
तत्तत्र दिवसेनापि सिद्धिं याति क्षितीश्वर ॥ ६.३९.१० ॥
तस्मात्तत्र द्रुतं गत्वा तपः कुरु महीपते ॥
येन प्राप्स्यसि चित्तस्थाँल्लोकान्भार्यासमन्वितः ॥ ११ ॥
तस्य तद्वचनं श्रुत्वा स राजा नहुषात्मजः ॥
चमत्कारपुरे क्षेत्रे भार्याभ्यां सहितो ययौ ॥ १२ ॥
ततः संस्थाप्य तल्लिंगं देवदेवस्य शूलिनः ॥
सम्यगाराधयामास श्रद्धया परया युतः ॥ १३ ॥
ततस्तस्य प्रभावेन भार्याभ्यां सहितो नृपः ॥
विमानवरमारूढो जगाम त्रिदिवालयम् ॥ १४ ॥
किन्नरैर्गीयमानश्च स्तूयमानश्च चारणैः ॥
स्पर्द्धमानः समं देवैर्द्वादशार्कसमप्रभः ॥ १५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ययातीश्वरमाहात्म्यवर्णनंनामैकोनचत्वारिंशोऽध्यायः॥ ॥ ३९ ॥ ॥ छ ॥