स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०२३

विकिस्रोतः तः


सूत उवाच॥
तस्यैव पश्चिमे भागे मृगतीर्थमनुत्तमम्॥
अस्ति पुण्यतमं ख्यातं समस्ते धरणीतले॥॥।
तत्र ये मानवास्तीर्थे सम्यक्छ्रद्धासमन्विताः ॥
चैत्रशुक्लचतुर्दश्यां स्नानं कुर्वंतिभास्करे ॥ २ ॥
मध्ये स्थिते न ते यांति तिर्यग्योनौ कथंचन ॥
अपि पापसमोपेता दोषैः सर्वैः समन्विताः ॥ ३ ॥
कृतघ्ना नास्तिकाश्चौरा मर्यादाभेदकास्तथा ॥
स्नाता ये तत्र सत्तीर्थे ते यांति परमां गतिम् ॥
विमानवरमारूढाः स्तूयमानाश्च किंनरैः ॥ ४ ॥
॥ ऋषय ऊचुः ॥ ॥
मृगतीर्थं कथं तत्र संजातं सूतनंदन ॥
किं प्रभावं समाचक्ष्व परं कौतूहलं हि नः ॥ ॥ ५ ॥
॥ सूत उवाच ॥ ॥
पूर्वं तत्र महारण्ये नानामृगगणावृते ॥
नानाविहंगसंघुष्टे नानावृक्षसमाकुले ॥ ६ ॥
समायाता महारौद्रा लुब्ध काश्चापपाणयः ॥
कृष्णांगा भ्रममाणास्ते यमदूता इवाऽपरे ॥ ७ ॥
एतस्मिन्नंतरे दृष्टं मृगयूथं तरोरधः ॥
उपविष्टं सुविश्रब्धं तैस्तदा द्विज सत्तमाः ॥ ८ ॥
अथ ताँल्लुब्धकान्दृष्ट्वा दूरतोऽपि भयातुराः ॥
पलायनपराः सर्वे मृगा जग्मुर्द्रुतं ततः ॥ ९ ॥
अथ ते सन्निधौ दृष्ट्वा गंभीरं सलिलाशयम् ॥
प्रविष्टा हरिणाः सर्वे भयार्ताः शरपीडिताः ॥ ६.२३.१० ॥
ततस्तत्सलिलस्यांतस्ते मृगाः सर्व एव हि ॥
मानुषत्वमनुप्राप्तास्तत्प्रभावा द्द्विजोत्तमाः ॥ ११ ॥
अथ तान्मानुषीभूतान्पप्रच्छुर्लुब्धका मृगान्॥
मृगयूथं समायातं मार्गेणानेन सांप्रतम् ॥
केन मार्गेण निर्यातं तस्माद्वदत मा चिरम् ॥ १२ ॥
॥ मानुषा ऊचुः ॥ ॥
वयं ते हरिणाः सर्वे मानुषत्वं सुदुर्लभम् ॥
तीर्थस्याऽस्य प्रभावेन प्राप्ताः सत्यं न संशयः ॥ १३ ॥
तच्छ्रुत्वा विस्मयाविष्टास्ततस्ते लुब्धका द्रुतम् ॥
त्यक्त्वा धनूंषि बाणांश्च स्नानं तत्र प्रचक्रिरे ॥।४॥
स्नानमात्रात्ततः सर्वे दिव्यमाल्यानुलेपनाः ॥
दिव्यगात्रधरा सर्वे संजाताः पार्थिवोत्तमाः ॥ १५ ॥
॥ ऋषय ऊचुः ॥ ॥
अत्याश्चर्यमिदं सूत यत्त्वया परिकीर्तितम् ॥
स्नानमात्रेण ते प्राप्ता लुब्धकास्तादृशं वपुः ॥ १६ ॥
तथा मानुष्यमापन्ना मृगास्तोयावगाहनात् ॥
तत्कथं मेदिनीपृष्ठे तत्तीर्थं संबभूव ह ॥ १७ ॥
॥ सूत उवाच ॥ ॥
लिंगभेदोद्भवं तोयं यत्पुरा वः प्रकीर्तितम् ॥
आच्छन्नं पांसुभिः कृत्स्नं वायुना शक्रशासनात् ॥ १८ ॥
वल्मीकरंध्रमासाद्य तन्निष्क्रांतं पुनर्द्विजाः ॥
कालेन महता तत्र प्रदेशे स्वल्पमेव हि ॥ १९ ॥
यत्र स्नातः पुरा सद्यस्त्रिशंकुः पृथिवीपतिः ॥
दिव्यं वपुः पुनः प्राप्त श्चंडालत्वेन संस्थितः ॥ ६.२३.२० ॥
एतस्मात्कारणात्तत्र स्नाताः सारंगलुब्धकाः ॥
सर्वे पापविनिर्मुक्ताः संप्राप्ताः परमं वपुः ॥ २१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मृगतीर्थमाहात्म्यवर्णनंनामत्रयोविंशोऽध्यायः ॥ २३ ॥ ॥छ॥ ॥