स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ११०

विकिस्रोतः तः


अध्याय ११०

श्रीमार्कण्डेय उवाच -
धौतपापं ततो गच्छेन्महापातकनाशनम् ।
समीपे चक्रतीर्थस्य विष्णुना निर्मितं पुरा ॥ ११०.१ ॥
निहतैर्दानवैर्घोरैर्देवदेवो जनार्दनः ।
तत्पापस्य विनाशार्थं दानवान्तोद्भवस्य च ॥ ११०.२ ॥
तत्र तीर्थे जितक्रोधश्चचार विपुलं तपः ।
दुश्चरं मौनमास्थाय ह्यशक्यं देवदानवैः ॥ ११०.३ ॥
स्नात्वा दत्त्वा द्विजातिभ्यो दानानि विविधानि च ।
तत्क्षणात्सुपापस्तु गतस्तद्वैष्णवं पदम् ॥ ११०.४ ॥
एवं युक्तस्तु यस्तत्र पापं कृत्वा सुदारुणम् ।
स्नात्वा जप्त्वा विधानेन मुच्यते सर्वपातकैः ॥ ११०.५ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे धौतपापतीर्थमाहात्म्यवर्णनं नाम दशोत्तरशततमोऽध्यायः ॥