स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०९३

विकिस्रोतः तः


अध्याय ९३

श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र कल्होडीतीर्थमुत्तमम् ।
विख्यातं भारते लोके गङ्गायाः पापनाशनम् ॥ ९३.१ ॥
दुर्लभं मनुजैः पार्थ रेवातटसमाश्रितम् ।
प्राणिनां पापनाशाय ऊषरं पुष्करं तथा ॥ ९३.२ ॥
तत्तु तीर्थमिदं पुण्यमित्येवं शूलिनो वचः ।
जाह्नवी पशुरूपेण तत्र स्नानार्थमागता ॥ ९३.३ ॥
अतस्तद्विश्रुतं लोके कल्होडीतीर्थमुत्तमम् ।
त्रिरात्रं कारयेत्तत्र पूर्णिमायां युधिष्ठिर ॥ ९३.४ ॥
रजस्तमस्तथा क्रोधं दम्भं मात्सर्यमेव च ।
एतांस्त्यजति यः पार्थ तेनाप्तं मोक्षजं फलम् ॥ ९३.५ ॥
पयसा स्नापयेद्देवं त्रिसन्ध्यं च त्र्यहं तथा ।
पयो गोसम्भवं सद्यः सवत्सा जीवपुत्रिणी ॥ ९३.६ ॥
कृत्वा तत्ताम्रजे पात्रे क्षौद्रेण चैव योजिते ।
ओं नमः श्रीशिवायेति स्नानं देवस्य कारयेत् ॥ ९३.७ ॥
स याति त्रिदशस्थानं नाकस्त्रीभिः समावृतः ।
यस्तत्र विधिवत्स्नात्वा दानं प्रेतेषु यच्छति ॥ ९३.८ ॥
शुक्लां गां दापयेत्तत्र प्रीयतां मे पितामहाः ।
ब्राह्मणे शौचसम्पन्ने स्वदारनिरते सदा ॥ ९३.९ ॥
सवत्सां वस्त्रसंयुक्तां हिरण्योपरि संस्थिताम् ।
सत्त्वयुक्तो ददद्राजञ्छाम्भवं लोकमाप्नुयात् ॥ ९३.१० ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कल्होडीतीर्थमाहात्म्यवर्णनं नाम त्रिनवतितमोऽध्यायः ॥