स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०९१

विकिस्रोतः तः


अध्याय ९१

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल तीर्थपरमपावनम् ।
चण्डादित्यं नृपश्रेष्ठ स्थापितं चण्डमुण्डयोः ॥ ९१.१ ॥
आस्तां पुरा महादैत्यौ चण्डमुण्डौ सुदारुणौ ।
नर्मदातीरमाश्रित्य चेरतुर्विपुलं तपः ॥ ९१.२ ॥
ध्यायन्तौ भास्करं देवं तमोनाशं जगत्त्रये ।
तुष्टस्तत्तपसा देवः सहस्रांशुरुवाच ह ॥ ९१.३ ॥
साधु साध्विति तौ पार्थ नर्मदायाः शुभे तटे ।
वरं प्रार्थयतं वीरौ यथेष्टं चेतसेच्छितम् ॥ ९१.४ ॥
चण्डमुण्डावूचतुः ।
अजेयौ सर्वदेवानां भूयास्वावां समाहितौ ।
सर्वरोगैः परित्यक्तौ सर्वकालं दिवाकर ॥ ९१.५ ॥
एवमस्त्विति तौ प्राह भास्करो वारितस्करः ।
इत्युक्त्वान्तर्दधे भानुर्दैत्याभ्यां तत्र भास्करः ॥ ९१.६ ॥
स्थापितः परया भक्त्या तं गच्छेदात्मसिद्धये ।
गीर्वाणांश्च मनुष्यांश्च पित्ःंस्तत्रापि तर्पयेत् ॥ ९१.७ ॥
स वसेद्भास्करे लोके विरिञ्चिदिवसं नृप ।
घृतेन बोधयेद्दीपं षष्ठ्यां स च नरेश्वर ।
मुच्यते सर्वपापैस्तु प्रतियाति पुरं रवेः ॥ ९१.८ ॥
उत्पत्तिं चण्डभानोर्यः शृणोति भरतर्षभ ।
विजयी स सदा नूनमाधिव्याधिविवर्जितः ॥ ९१.९ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे चण्डादित्यतीर्थमाहात्म्यवर्णनं नामैकनवतितमोऽध्यायः ॥