स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ३५

विकिस्रोतः तः

।। श्रीमहादेव उवाच ।। ।।
पंचत्रिंशत्तमं देवर्मिद्रेश्वरमनुत्तमम् ।।
महासिद्धिप्रदं देवि ब्रह्महत्याविनाशनम् ।। १ ।।
आसीत्प्रजापतिस्त्वष्टा तस्य पुत्रः कुशध्वजः ।।
स्वकर्मनिरतो दांतो वासवेन निपातितः ।। २ ।।
तस्य पुत्रं हतं श्रुत्वा त्वष्टा क्रुद्धः प्रजापतिः ।।
अवलुच्य जटामेकामिदं वचनमब्रवीत् ।। ३ ।।
अद्य पश्यंतु मे वीर्यं त्रयो लोकाः सदेवताः ।।
स च पश्यतु दुर्बुद्धिर्ब्रह्महा पाकशासनः ।। ४ ।।
 स्वकर्मनिरतो येन मत्सुतो विनिपातितः ।।
इत्युक्त्वा कोपरक्ताक्षो जटामग्नौ जुहाव ताम् ।। ५ ।।
ततो वृत्रः समुत्तस्थौ ज्वालामालासमाकुलः ।।
महाकायो महादंष्ट्रो भिन्नांजनचयप्रभः ।।६।।
इंद्रशत्रुरमेयात्मा त्वष्टुस्तेजोऽभिबृंहितः ।।
अहन्यहनि सोऽवर्द्धदिषुपातं महाबलम् ।।७।।
वधाय चात्मनो दृष्ट्वा वृत्रं शक्रो महासुरम्।।
चिंतयामास सहसा किं कृतं सुकृतं भवेत् ।। ८ ।।
एतस्मिन्नंतरे प्राप्तो वृत्रो बलवतां वरः ।।
ददर्श वासवं तत्र देवैः सार्द्धं वरानने ।। ९ ।।
दैत्यो वृत्रो महाकायश्चक्रे संग्राममुल्बणम् ।।
नानाशस्त्रास्त्रसंक्षोभं भटसंघट्टसंकटम् ।। 5.2.35.१० ।।
छिन्नभिन्नतनुत्राणक्रोधरक्तधरातलम् ।।
लूनाननाब्जप्रकरं करपल्लवदुर्गमम् ।।११।।
कबंधसंघघटनं घटितामरसैनिकम् ।।
विकीर्णाभरणस्फीतस्फुरद्योधांगभूषणम् ।। १२ ।।
कल्लोलरुधिरोद्गारपाटलीकृतदिङ्मुखम् ।।
तस्मिन्रणे महाभीमे देवान्भित्त्वा सगुह्यकान् ।। १३ ।।
वासवं बंधयित्वा तु स्वर्गलोकं जगाम ह ।।
राज्यं चकार निःशंको निस्सपत्नं वरानने ।। १४ ।।
ततस्तु बद्धे देवेंद्रे बृहस्पतिरुदारधीः ।।
आजगाम तमुद्देशं यत्र बद्धः शतक्रतुः ।। १५ ।।
दृष्ट्वा तथाविधं शक्रमाशीर्भिरभिनंद्य च ।।
बंधनान्मोचयित्वा तु प्रोवाचेदं वचस्तदा ।। १६ ।।
अनुकूलो न कालोयं सुरेशस्य तवाधुना ।।
उद्योगः सुमहान्दृष्टः संघातश्च सुरद्विषाम् ।।
दृष्टा हि प्रवराः सर्वे मया तत्र महासुराः ।। १७ ।।
एकैकोपि विजेतुं त्वां शक्तः स्यादिति मे मतिः ।।
न तादृक्संगमः शक्र कदाचित्सुरविद्विषाम् ।।
दृष्टो वापि श्रुतो वापि यादृशो ह्यवलोकितः ।। १८ ।।
बृहस्पतिवचः श्रुत्वा शक्रः संभ्रममागमत ।।
ध्यात्वा मुहूर्त्तं प्रोवाच बृहद्बुद्धे बृहस्पते ।।१९।।
किमत्र प्रतिकर्त्तव्यं वद तावद्बृहस्पते ।।
बहवो बलवंतश्च दानवाः स्वल्पकैर्दिनैः।।
मत्सकाशं समेष्यंति स च वृत्रो महा बलः ।। 5.2.35.२० ।।
इति शक्रवचः श्रुत्वा बृहस्पतिरुवाच तम् ।।
उपायः क्रियतां तूर्णं गच्छ शक्र ममाज्ञया ।। २१ ।।
महाकालवने रम्ये खंडेश्वरस्य दक्षिणे ।।
सर्वसंपत्करं लिंगं विद्यते तत्र वासव ।। २२ ।।
तदाराधय यत्नेन तत्ते कामं प्रदास्यति ।।
बृहस्पतिवचः श्रुत्वा शक्रः शीघ्रतरं गतः ।। २३ ।।
महाकालवने देवि दृष्ट्वा लिंगमनुत्तमम् ।।
स्तुतिं चकार सहसा भक्तिनम्रात्मकंधरः ।। २४ ।।
नमो देवाधिदेवाय शंकराय वृषाय च ।।
काम्याय बहुरूपाय व्यालयज्ञोपवीतिने ।।
वरेण्याय नमो नित्यं नमस्ते सर्वकामद ।। २५ ।।
आद्यः प्रजा सृष्टिकरस्त्वमेव कालः प्रजाः संहरसि त्वमेव ।।
अपांपतिर्भूतपतिस्त्वमेव धनेश्वरस्त्वं दहनस्त्वमेव ।। २६ ।।
चंद्रश्च सूर्यः पवन स्त्वमेव धाता विधाता परमः पुराणः ।।
जलाशयस्त्वं वरुणस्त्वमेव शैलोत्तमस्त्वं भुजगेश्वरश्च ।।
डिंडिर्महाकाल वृषस्त्वमेव विनायको गुह्यवरस्त्वमेव ।। २७ ।।
इतीरितां स्तुतिं श्रुत्वा लिंगेनोक्तः शतक्रतुः ।।
गच्छ शक्र ममादेशान्मत्तेजोबृंहितो रणे ।।
हनिष्यसि न संदेहो वृत्रं रिपुविदारण ।। २८ ।।
तस्य लिंगस्य माहात्म्यादपां फेनेन पार्वति ।।
जघान समरे वृत्रं पश्यतां त्रिदशद्विषाम् ।। २९ ।।
निहत्य दानवान्पश्चाल्लीलया रणकर्कशः ।।
उवाचेन्द्रस्तदा देवान्हतो वृत्रो महारणे ।। 5.2.35.३० ।।
त्रैलोक्याध्यक्षतां प्राप्ता भवंतो मत्पराक्रमात् ।।
एवमुक्तास्तु शक्रेण ते देवा विस्मयान्विताः ।। ३१ ।।
अस्य देवस्य माहात्म्याद्धतो वृत्रो महासुरः ।।
शरीरे च स्थिताः पापा दर्शनात्संक्षयं गताः ।। ३२ ।।
इन्द्रेणाराधितो यस्माद्देवदेवो महेश्वरः ।।
तस्मादिंद्रेश्वरोनाम ख्यातो भुवि भविष्यति ।। ३३ ।।
दर्शनादस्य लिंगस्य पुरीमिंद्रस्य शोभनाम् ।।
पापिनोपि गमिष्यंति सर्वपातकवर्जिताः ।। ३४ ।।
यः पश्यति नरो नित्यं श्रीइन्द्रेश्वरसंज्ञकम् ।।
स मुक्तः पातकैः सर्वैर्दिवि मोदिष्यते चिरम् ।। ३५ ।।
इंद्रेणाराधितं लिंगं भक्त्या यः पूजयिष्यति ।।
स याति वै परं स्थानं दिव्यकल्पचतुष्टयम् ।। ३६ ।।
येन चेंद्रेश्वरो देवो भक्त्या सम्यक्प्रपूजितः ।।
तेन विष्णुप्रभृतयो वयं सर्वे सवासवाः ।।
मुनयो लोकपालाश्च पूजिताः स्युर्न संशयः ।। ३७ ।।
इत्युक्तः स सुरैः शक्रो वैकुण्ठाद्यैः समंततः ।।
तैरेव सहितो देवो जगामाथ त्रिविष्टपम् ।। ३८ ।।
इंद्रेश्वरस्य देवस्य प्रभावः कथितस्त्वयम् ।।
मार्कंडेयेश्वरं देवं शृणु पार्वति सांप्रतम् ।। ३९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्य इन्द्रेश्वरमाहात्म्यवर्णनंनाम पंचत्रिंशोऽध्यायः ।। ३५ ।।