स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०६७

विकिस्रोतः तः

।। अगस्त्य उवाच ।। ।।
रत्नेश्वरसमुत्पतिं कथयस्व षडानन ।।
रत्नभूतं महालिंगं यत्काश्यां परिवर्ण्यते ।। १ ।।
कोस्य लिंगस्य महिमा केनैतच्च प्रतिष्ठितम् ।।
एतं विस्तरतो ब्रूहि गौरीहृदयनंदन ।। २ ।।
।। स्कंद उवाच ।।
रत्नेश्वरस्य माहात्म्यं कथयिष्यामि ते मुने।।
यथा च रत्नलिंगस्य प्रादुर्भावोऽभवद्भुवि ।। ३ ।।
श्रुतं नामापि लिंगस्य यस्य जन्मत्रयार्जितम्।।
वृजिनं नाशयेत्तस्य प्रादुर्भावं ब्रुवे मुने ।। ४।।
शैलराजेन रत्नानि यानि पुंजीकृतान्यहो।।
उत्तरे कालराजस्य तानि तस्य गिरेर्वृषात्।। ५ ।।
सर्वरत्नमयं लिंगं जातं तत्सुकृतात्मनः ।।
शक्रचापसमच्छायं सर्वरत्नद्युतिप्रभम् ।। ६ ।।
तल्लिंगदर्शनादेव ज्ञानरत्नमवाप्यते ।।
शैलेश्वरं समालोक्य शिवौ तत्र समागतौ ।। ७।।
यत्र रत्नमयं लिंगमाविर्भूतं स्वयं मुने ।।
तस्य स्फुरत्प्रभाजालैस्ततमंबरमंडलम् ।। ८ ।।
तत्र दृष्ट्वा शुभं लिंगं सर्वरत्नसमुद्भवम् ।।
भवान्यदृष्टपूर्वा हि परिपप्रच्छ शंकरम् ।। ९ ।।
देवदेव जगन्नाथ सर्वभक्ताभयप्रद ।।
कुतस्त्यमेतल्लिंगं द्विसप्तपातालमूलवत् ।। 4.2.67.१० ।।
ज्वालाजटिलिताकाशं प्रभाभासित दिङ्मुखम् ।।
किमाख्यं किं स्वरूपं च किं प्रभावं भवांतक ।। ११ ।।
यस्य संवीक्षणादेव मनोमेतीव हृष्टवत् ।।
इहैव रमते नाथ कथयैतत्प्रसादतः ।। १२ ।।
।। देवदेव उवाच ।। ।।
शृण्वपर्णे समाख्यामि यत्त्वया पृच्छि पार्वति ।।
स्वरूपमेतल्लिंगस्य सर्वतेजोनिधेः परम् ।। १३ ।।
तव पित्रा हिमवता गिरिराजेन भामिनि ।।
त्वामुद्दिश्य महारत्नसंभारोत्राप्यनायि हि ।। १४ ।।
अत्र तानि च रत्नानि राशीकृत्य हिमाद्रिणा ।।
सुकृतोपार्जितान्येव ययौ स्वसदनं पुनः ।। १५ ।।
तवार्थं वाममार्थं वा श्रद्धया यत्समर्प्यते ।।
काश्यां तस्य परीपाको भवेदीदृग्विधोऽनघे ।। १६ ।।
लिंगं रत्नेश्वराख्यं वै मत्स्वरूपं हि केवलम् ।।
अस्य प्रभावो हि महान्वाराणस्यामुमे ध्रुवम् ।। १७ ।।
सर्वेषामिह लिंगानां रत्नभूतमिदं परम् ।।
अतो रत्नेश्वरं नाम परं निर्वाणरत्नदम् ।। १८ ।।
अनेनैव सुवर्णेन पित्रा राशीकृतेन च ।।
प्रासादमस्य लिंगस्य विधापय महेश्वरि ।।१९।।
लिंगप्रासादकरणात्खंडस्फुटित संस्कृतेः ।।
लिंगस्थापनजं पुण्यं हेलयैवेह लभ्यते ।। 4.2.67.२०।।
तथेति भगवत्योक्त्वा गणाः प्रासादनिर्मितौ ।।
सोमनंदि प्रभृतयो ऽसंख्या व्यापारिता मुने ।। २१ ।।
गणैश्च कांचनमयो नानाकौतुकचित्रितः ।।
निर्ममे याममात्रेण प्रासादो मेरुशृंगवत् ।।२२।।
देवी प्रदृष्टवदना दृष्ट्वा प्रासादनिर्मितिम् ।।
गणेभ्यो व्यतरद्भूरि समानं पारितोषिकम् ।। २३ ।।
पुनश्च देवी पप्रच्छ प्रणिपातपुरःसरम् ।।
महिमानं महादेवं लिंगस्यास्य महामुने ।।२४।।
।। देवदेव उवाच ।। ।।
लिंगं त्वनादिसंसिद्धमेतद्देवि शुभप्रदम् ।।
आविर्भूतमिदानीं च त्वत्पितुः पुण्यगौरवात् ।। २५ ।।
गुह्यानां परमं गुह्यं क्षेत्रेऽस्मिश्चिंतितप्रदम् ।।
कलौ कलुषबुद्धीनां गोपनीयं प्रयत्नतः ।। २६ ।।
यथा रत्नं गृहे गुप्तं न कैश्चिज्ज्ञायते परैः ।।
अविमुक्ते तथा लिंगं रत्नभूतं गृहे मम ।। २७ ।।
यानि ब्रह्मांडमध्येत्र संति लिंगानि पार्वति ।।
तैरर्चितानि सर्वाणि रत्नेशो यैः समर्चितः।।२८।।
प्रमादेनापि यैर्गौरि लिंगं रत्नेशमर्चितम् ।।
ते भवंत्येव नियतं सप्तद्वीपेश्वरा नृपाः ।। २९ ।।
त्रैलोक्ये यानि वस्तूनि रत्नभूतानि तानि तु ।।
रत्नेश्वरं समभ्यर्च्य सकृत्प्राप्नोति मानवः ।। 4.2.67.३० ।।
पूजयिष्यंति ये लिंगं रत्नेशं कामवर्जिताः ।।
ते सर्वे मद्गणा भूत्वा प्रांते द्रक्ष्यंति मामिह ।। ३१ ।।
रुद्राणां कोटिजप्येन यत्फलं परिकीर्तितम् ।।
तत्फलं लभ्यते देवि रत्नेशस्य समर्चनात् ।। ३२ ।।
लिंगे चानादिसंसिद्धे यद्वृत्तं तद्ब्रवीमि ते ।।
इतिहासं महाश्चर्यं सर्वपापनिकृंतनम् ।। ३३ ।।
पुरेह नर्तकी काचिदासीन्नाट्यार्थकोविदा ।।
सैकदा फाल्गुने मासि शिवरात्र्यां कलावती ।।३४।।
ननर्त जागरं प्राप्य जगौ गीतं च पेशलम् ।।
स्वयं च वादयामास नानावाद्यानि वाद्यवित् ।।३५।।
तेन तौर्यत्रिकेणापि प्रीणयित्वाथ सा नटी।।
रत्नेश्वरं महालिंगं देशमिष्टं जगाम ह ।। ३६ ।।
कालधर्मवशंयाता तत्र सा वरनर्तकी ।।
सुता गंधर्वराजस्य वसुभूतेर्बभूव ह ।। ३७ ।।
संगीतस्य सवाद्यस्य तस्य लास्यस्यपुण्यतः ।।
तत्रेशाग्रे कृतस्येह जागरे शिवरात्रिजे ।। ३८ ।।
रम्या रत्नावली नाम रूपलावण्यशालिनी ।।
कलाकलापकुशला मधुरालापवादिनी ।। ३९ ।।
पितुरानंदकृन्नित्यं वसुभूतेर्घटोद्भव ।।
सर्वगांधर्वकुशला गुणरत्नमहाखनिः ।। 4.2.67.४० ।।
मुने सखीत्रयं तस्याश्चारु चातुर्यभाजनम् ।।
शशिलेखानंगलेखा चित्रलेखेति नामतः ।। ४१ ।।
तिसृभिस्ताभिरेकत्र वाग्देवीपरिशीलिता ।।
ताभ्यः सर्वाः कलाः प्रादात्परिप्रीता सरस्वती ।। ४२ ।।
प्राप्य रत्नावली गौरि सा जन्मांतरवासनाम् ।।
रत्नेश्वरस्य लिंगस्य जग्राह नियमं शुभम् ।। ४३।।
रत्नभूतस्य लिंगस्य काश्यां रत्नेश्वरस्य वै ।।
नित्यं संदर्शनं प्राप्य वक्ष्याम्यपि वचो मुखे ।। ४४ ।।
इत्थं नियमवत्यासीत्सा गंधर्वसुतोत्तमा ।।
ताभिः सखीभिः सहिता नित्यं लिंगं च पश्यति ।। ४५।।
एकदाराध्य रत्नेशं ममैतल्लिंगमुत्तमम् ।।
समानर्च च सा बाला रम्यया गीतमालया ।। ४६ ।।
सख्यः प्रदक्षिणीकर्तुं लिंगं तिस्रोऽप्युमे गताः ।।
तस्या गीतेन तुष्टोहं लिंगस्थो वरदोभवम् ।। ४७ ।।
यस्त्वया रंस्यते रात्रावद्य गंधर्वकन्यके ।।
तवनामसमानाख्यः स ते भर्ता भविष्यति ।। ४८ ।।
इति लिंगांबुधेर्जातां परिपीय वचःसुधाम् ।।
बभूवानंदसंदोह मंथरातीव ह्रीमती ।। ४९ ।।
गताथ व्योममार्गेण सखीभिः स्वपितुर्गृहम् ।।
कथयंती निजोदंतं तमालीनां पुरो मुदा ।। 4.2.67.५० ।।
ताभिर्दिष्ट्येति दिष्ट्येति सखीभिः परिनंदिता ।।
अद्य ते वांछितं भावि रत्नेशस्य समर्चनात् ।। ५१ ।।
यद्यायाति स ते रात्रावद्य कौमारहारकः ।।
चोरो बाहुलतापाशैः पाशितव्योतियत्नतः ।। ५२ ।।
गोचरीक्रियतेस्माभिर्यथा स सुकृतैकभूः ।।
प्रातरेव तव प्रेयान्रत्नेशादिष्ट इष्टकृत् ।।५३ ।।
यातास्वस्मासु हृष्टासु भवती शयगौरवात् ।।
अहो रत्नेश्वरं लिंगं प्रत्यक्षीकृतवत्यसि ।। ५४ ।।
अहोभाग्योदयो नृणामहो पुण्यसमुच्छ्रयः ।।
एकस्यैव भवेत्सिद्धिर्यदेकत्रापि तिष्ठताम् ।। ५५ ।।
सत्यं वदंति नासत्यं दैवप्राधान्यवादिनः ।।
दैवमेव फलेदेकं नोद्यमो नापरं बलम् ।। ५६ ।।
भवत्या अपि चास्माकमेक एव हि चोद्यमः ।।
परं दैवं फलत्येकं यथा तव न नः पुरः ।। ५७ ।।
लोकानां व्यवहारोयमालिप्रोक्तप्रसंगतः ।।
परं मनोरथावाप्तिस्तव या सैव नः स्फुटम् ।।५८।।
इति संव्याहरंतीनामनंतोध्वाऽतितुच्छवत् ।।
क्षणात्तासां व्यतिक्रांतः प्राप्ताश्च स्वंस्वमालयम् ।। ५९ ।।
अथ प्रातः समुत्थाय पुनरेकत्र संगताः ।।
सा च मौनवती ताभिः परिभुक्तेव लक्षिता ।। ।। 4.2.67.६० ।।
तूष्णीं प्राप्याथ काशीं सा स्नात्वा मंदाकिनीजले ।।
सखीभिः सहितापश्यल्लिंगं रत्नेश्वरं मम ।। ६१ ।।
निर्वर्त्य नियमं साथ लज्जामुकुलितेक्षणा ।।
निर्बंधेन वयस्याभिः परिपृष्टा जगाद ह ।। ६२ ।।
।। रत्नावल्युवाच ।। ।।
अथ रत्नेश यात्रायाः प्रयातासु स्वमंदिरम् ।।
भवतीषु स्मरंत्येव तद्रत्नेशवचोऽमृतम्।। ६३ ।।
सविशेषांगसंस्काराऽविशं संवेशमंदिरम् ।।
निद्रादरिद्रनयना तद्विलोकनलालसा ।।६४।।
बलात्स्वप्नदशां प्राप्ता भाविनोर्थस्य गौरवात् ।।
आत्मविस्मरणे हेतू ततो मे द्वौ बभूवतुः ।। ६५ ।।
तंद्री तदंगसंस्पर्शौ मम बोधापहारकौ ।।
तंद्र्या परवशा चासं ततस्तत्स्पर्शनेन च ।। ६६ ।।
न जाने त्वथ किं वृत्तं काहं क्वाहं स चाथ कः ।।
तं निर्जिगमिषुं सख्यो यावद्धर्तुं प्रसारितः ।।६७।।
दोः कंकणेन रिपुणा क्वणितं तावदुत्कटम् ।।
महता सिंजितेनाहं तेनाल्पपरिबोधिता ।। ६८ ।।
सुखसंतानपीयूष ह्रदे परिनिमज्य वै ।।
क्षणेन तद्वियोगाग्निकीलासु पतिता बलात् ।।६९।।
किंकुलीयः स नो वेद्मि किंदेशीयः किमाख्यकः ।।
दुनोति नितरां सख्यस्तद्विश्लेषानलो महान् ।। 4.2.67.७० ।।
अनल्पोत्कलितं चेतः पुनस्तत्संगमाशया ।।
प्राणानां मे यियासूनामेकमेव महौषधम् ।। ७१ ।।
वयस्या निशिभुक्तस्य तस्यैव पुनरीक्षणम् ।।
भवतीनामधीनं च तत्पुनर्दर्शनं मम ।।७२।।
काऽलीकमालयो वक्ति स्निग्धमुग्धेसखीजने ।।
तद्दर्शनेन स्थास्यंति प्राणा यास्यंति चान्यथा ।। ७३ ।।
दशम्यवस्था सन्नह्येद्बाधितुं माधुना भृशम् ।।
इति तस्या गिरः श्रुत्वा दूनाया नितरां च ताः ।। ७४ ।।
प्रवेपमानहृदयाः प्रोचुर्वीक्ष्य परस्परम् ।। ७५ ।।
।। सख्य ऊचुः ।। ।।
यस्य ग्रामो न नो नाम नान्वयो नापि बुध्यते ।।
स कथं प्राप्यते भद्रे क उपायो विधीयताम् ।। ७६ ।।
इति रत्नावली श्रुत्वा ससंदेहां च तद्गिरम् ।।
वयस्यास्तदवाप्तौ मे यूयं कुंठि मुमूर्छ ह ।। ७७ ।।
इत्यर्धोक्तेन सा बाला यूयं कुंठितशक्तयः ।।
यद्वक्तव्यं त्विति तया यूयं कुंठीति भाषितम् ।। ७८ ।।
ततस्तास्त्वरिताः सख्यः परितापोपहारकान् ।।
बहुशः शीतलोपायान्व्यधुर्मोहप्रशांतये ।। ७९ ।।
व्यपैति न यदा मूर्छा तत्तच्छीतोपचारतः ।।
तस्यास्तदैकयानीतं रत्नेशस्नपनोदकम् ।। 4.2.67.८० ।।
तदुक्षणात्क्षणादेव तन्मूर्छा विरराम ह ।।
सुप्तोत्थितेव सावादीन्मुहुः शिवशिवेति च ।। ८१ ।।
।। स्कदं उवाच ।।
श्रद्धावतां स्वभक्तानामुपसर्गे महत्यपि ।।
नोपायांतरमस्त्येव विनेश चरणोदकम् ।। ८२।।
ये व्याधयोपि दुःसाध्या बहिरंतः शरीरगाः ।।
श्रद्धयेशोदकस्पर्शात्ते नश्यंत्येव नान्यथा ।। ८३ ।।
सेवितं येन सततं भगवच्चरणोदकम्।।
तं बाह्याभ्यंतरशुचिं नोपसर्पति दुर्गतिः ।। ८४ ।।
आधिभौतिकतापं च तापं वाप्याधिदैविकम् ।।
आध्यात्मिकं तथा तापं हरेच्छ्रीचरणोदकम् ।। ८५ ।।
व्यपेतसंज्वरा चाथ गंधर्वतनया मुने ।।
उचितज्ञेति होवाच ताः सखीः स्रिग्धधो(धी?)रधीः ।। ८६ ।।
।। रत्नावल्युवाच ।। ।।
शशिलेखेनंगलेखे चित्रलेखे मदीहितं ।।
यूयं कुंठितसामर्थ्याः कुतो वस्ताः कलाः क्व वा ।।८७।।
मत्प्रियप्राप्तये सम्यगुपायोऽस्ति मयेक्षितः ।।
रत्नेश्वरानुग्रहतोऽनुतिष्ठत हि तं हिताः ।। ८८ ।।
शशिलेखेभिलषितप्राप्त्यै लेखांस्त्वमालिख ।।
संलिखानंगलेखे त्वं यूनः सर्वावनीचरान् ।। ८९ ।।
चित्रगे चित्रलेखे त्वं पातालतलशायिनः ।।
किंचिदाविर्भवच्चारु तारुण्यालंकृतीँल्लिख ।। 4.2.67.९० ।।
अथाकण्येति ताः सख्यस्तच्चातुर्यं प्रवर्ण्य च ।।
लिलिखुः क्रमशः सख्यो यूनो यौवन शेवधीन् ।। ९१ ।।
निर्यत्कौमारलक्ष्मीकान्पुंवत्त्व श्रीसमावृतान् ।।
प्रातःसंध्येव गंधर्वी नृपाद्यांस्तानवैक्षत ।। ९२ ।।
सर्वान्सुरनिकायान्सा व्यलोकत शुभेक्षणा ।।
न चांचल्यं जहावक्ष्णोस्तेषु स्वर्लोकवासिषु ।। ९३ ।।
ततो मध्यमलोकस्थान्मुनिराजकुमारकान् ।।
विलोक्यापि न सा प्रीतिं क्वाप्याप प्रेमनिर्भरा ।। ९४ ।।
अथ रत्नावली बाला कर्णाभ्यर्णविलोचना ।।
दृशौ व्यापारयामास बलिसद्मयुवस्वपि ।। ९५ ।।
दितिजान्दनुजान्वीक्ष्य सा गंधर्वी कुमारकान् ।।
रतिं बबंध न क्वापि तापिता मान्मथैः शरैः ।। ९६ ।।
सुधाकर करस्पृष्टाप्यतिदूनांगयष्टिका ।।
पश्यंती नागयूनः सा किंचिदुच्छ्वसिताऽभवत् ।। ९७ ।।
भोगिनस्तान्विलोक्यापि चित्रंचित्रगतानथ ।।
मनात्संभुक्तभोगेव क्षणमासीत्कुमारिका ।। ९८ ।।
यूनः प्रत्येकमद्राक्षीदशेषाञ्छेष वंशजान् ।।
तक्षकान्वयगांस्तद्वदथ वासुकिगोत्रजान् ।। ९९ ।।
पुलीकानंत कर्कोट भद्रसंतानगानपि ।।
दृष्ट्वा नागकुमारांस्ताञ्छंखचूडमथैक्षत ।। 4.2.67.१०० ।।
शंखचूडेक्षणादेव परां लज्जां बभार सा ।।
उद्भिन्नपुलकाप्यासीदंगप्रत्यंग संधिषु ।। १ ।।
तत्त्रपाभरतोऽज्ञायि तत्कौमारहरो वरः ।।
तया वैदग्ध्यवरया क्षणतश्चित्रलेखया ।। २ ।।
अथ चित्रपटी चित्रलेखा चित्रपटांचलम् ।।
परिक्षिप्यावृणोत्तूर्णं परिहासैकपेशला ।। ३ ।।
रत्नावली चित्रलेखां ह्रिया मौनावलंबिनी ।।
दृशा कुटिलयाद्राक्षीत्प्रस्फुरद्दशनांबरा ।। ४ ।।
कटाक्षितानंगलेखा तयाथ शशिलेखया ।।
चित्रलेखापरिक्षिप्त पटांचलमपाकरोत् ।। ५ ।।
वसुभूतिसुता साथ कन्या रत्नावली शुभा ।।
शंखचूडान्ववाये तं रत्नचूडमवैक्षत ।। ६ ।।
तदीक्षणक्षणाद्दृष्टिरानंदाश्रुभिरावृता ।।
कपोलभित्तिरभवत्स्वेदोदकणिकांचिता ।। ७ ।।
चकंपे गात्रलतिका धृतरोमांचकंचुका ।।
चित्रन्यस्तेव तस्तंभ क्षणं मुकुलितानना।। ८ ।।
ततः सा चित्रलेखा तामेत्याश्वासयदातुराम्।।
मौत्सुक्यं व्रज गंधर्वि सिद्धस्तेद्य मनोरथः ।।९।।
एतस्यावगतं सर्वं देशनामान्वयादिकम्।।
मा विषीदालिसुलभस्त्वेष रत्नेश्वरार्पितः ।।4.2.67.११०।।
अहो सदृग्वरावाप्त्या रत्नेशेनासि तोषिता ।।
उत्तिष्ठ यामः सदनं रत्नेशः सर्वदोहिनः ।। ११ ।।
अथ देववशाद्यांत्यस्ता दृष्टा गगनाध्वगाः ।।
सुबाहुना दानवेन पातालतलवासिना ।। १२ ।।
गृहीत्वा ताश्चतस्रोपि निरगाद्दानवो गृहम्।।
हरिर्विकटदंष्ट्रास्यः प्रांतरे हरिणीरिव ।। १३ ।।
तास्तं विलोक्य गंधर्व्यो दंष्ट्राविकटिताननम् ।।
रुधिरारुणनेत्रं च जाता वेपथुभूमयः ।। १४ ।।
हा मातर्हा पितस्त्राहि हा विधे मा विधेहि तत् ।।
यदेतत्कर्तुमारब्धमनाथास्वतिनिष्ठुरम् ।। १५ ।।
हा दैव मंदभाग्याभिः किमस्माभिरनुष्ठितम् ।।
सुकृतेतरवार्तापि नो चित्ते व्याहृता क्वचित् ।। १६ ।।
शिशुक्रीडनकं हित्वा हित्वा रत्नेश्वरार्चनम् ।।
पित्रोः स्वाधीन सच्चेष्टा इष्टं विद्मो न किंचन ।।१७।।
अधोभुवनगा दीना हीनानाथेन कोत्र नः ।।
त्राति त्राणार्थिनीर्बालाः शंभो रत्नेश सर्वग ।। १८ ।।
इत्थं गंधर्वतनया विलपंतीः कृपातुरम् ।।
शुश्राव नागराजोसौ रत्नचूडो महामनाः ।। १९ ।।
कोसौ मत्स्वामिनो नाम रत्नेशस्य महेशितुः ।।
लिंगराजस्य गृह्णाति कर्मबंधनभेदिनः ।। 4.2.67.१२० ।।
पुनरप्यार्तरावं स श्रुत्वा बालामुखेरितम् ।।
रत्नेश रक्षरक्षेति गृहीतास्त्रो विनिर्ययौ ।।२१ ।।
तं वसारसपानेन महामांसनिषेवणात् ।।
अत्यंतोन्मत्त दुश्चेष्टं रत्नचूडो निरैक्षत।। २२ ।।
अध्याक्षिपच्च रे दुष्ट शिष्टकन्यापहारक ।।
मद्दृष्टिगोचरं यातः क्व यास्यस्यद्य रेऽधम ।। २३ ।।
मम बाणहतप्राणः प्रयाणं कुरु दुर्मते ।।
आर्तत्राणोद्यतमते वैवस्वतपुरं प्रति ।। २४ ।।
रत्नेश्वरस्य यैर्नाम प्रलयापद्यपि स्फुटम् ।।
गृहीतं न भवादृग्भ्यस्तेषु भीतिर्भयात्मसु ।। २५ ।।
रत्नेश्वरमहानाम कृतत्राणास्तु ये नराः ।।
तेषां जन्मजराव्याधि कलिकालभयं कुतः ।।२६।।
इत्युक्त्वा ता भयत्रस्तास्तन्मुखप्रहितेक्षणाः ।।
व्याघ्रघ्राता इव मृगीर्माभैषिष्टेत्युवाच सः ।। २७ ।।
इत्याश्वास्याथ गंधर्वीः स वै भुजगराजजः ।।
आकर्णपूर्णमाकृष्य कोदंडं प्राहिणोच्छरम् ।। २८ ।।
सोपि क्रुद्धो दनुजराट्पदास्पृष्टभुजंगवत् ।।
आविद्ध्य कालदंडाभं परिघं व्यसृजन्महत् ।।२९।।
हृदि रत्नेश्वरं लिंगं यस्य सम्यग्विजृंभते ।।
अलातदंडवत्तस्मिन्कालदंडोपि जायते ।। ।। 4.2.67.१३० ।।
अंतरेव स चिच्छेद परिघं स्वमहेषुभिः ।।
दुर्वृतस्य यथेहायुर्विच्छिद्येतांतरैव हि ।। ३१ ।।
ततोस्य बाणं चिक्षेप कालानलसमप्रभम् ।।
स बाणस्तस्य हृदयं प्रविश्य प्रगवेष्य च ।। ३२ ।।
प्राणानस्य विनिर्यात्य स्वयं तूणमगात्पुनः ।।
हृदिस्थं तस्य दौरात्म्यं सर्वं विज्ञाय तत्त्वतः ।। ३३ ।।
दिगंगनापुरः ख्यातुमिव नागाशुगो गतः ।। ३४ ।।
अन्यायोपार्जितैर्द्रव्यैर्यः सुखं भोक्तुमिच्छति ।।
तानि द्रव्याणि यांत्येव स प्राणानि कुतः सुखम ।। ३५ ।।
इति तं दानवं हत्वा नागराजो महाबली ।।
प्रत्युवाचाथ ताः कन्याः का यूयं कस्य चात्मजाः ।। ३६ ।।
दुरात्मना कुतोनेन संगता दनुजन्मना ।।
क्व वा रत्नेश्वरं लिंगं भवतीभिर्विलोकितम् ।। ३७ ।।
यस्य नामाक्षरोच्चाराद्व्यपेत परमापदः ।।
यृयमाशु तदाख्यात येन जानामि तत्त्वतः ।।२८।।
इति श्रुत्वा गिरस्तस्य नितरां प्रेमनिर्भराः।।
परस्परं मुखं वीक्ष्य कोसौ स्याद्दृष्टपूर्ववत् ।। ३९ ।।
अकारण सखा कोसौ प्रांतरे समुपस्थितः ।।
निजप्राणान्पणीकृत्य येन त्राता स्म बालिकाः ।। 4.2.67.१४० ।।
अस्य संदर्शनादेव स्वभाव चपलान्यपि ।।
मंथराणींद्रियाणिस्तु परिपीय सुधामिव ।। ४१ ।।
यातुमन्यत्र नो नेत्रे प्रोत्सहेते यथा तथा ।।
अन्यद्वस्त्वंतरं प्रेक्ष्य रमणीयतरंत्वपि ।। ४२।।
वचःपीयूषमाधुर्य नितरां प्राप्य नः श्रुती ।।
शब्दांतरग्रहापेक्षां न कुर्वाते स्वजन्मनः ।। ४३ ।।
आप्नुतः पंगुतामेतौ पादौ नश्चंचलावपि ।।
अमुं युवानमालोक्य चोरं नः सन्मनोमणेः ।। ४४ ।।
इति ब्रुवंत्यस्ता बालाः परस्परमनुल्बणम् ।।
दृष्ट्वापि चित्रमध्यस्थं विविदुस्तन्न बालिकाः ।। ४५ ।।
अतीव भीषणाकार दनुजस्यातिसाध्वसात् ।।
अंधीभूतेक्षणास्तं नाज्ञासिषुर्हरिणीक्षणाः ।। ४६ ।।
ऊचुश्च तं युवानं ता निजजीवितरक्षिणम्।।
यदंग भवता पृष्टं स्नेहनिर्भरचेतसा ।। ४७ ।।
तदाचक्षामहे सर्वमवधेहि क्षणं मनः ।।
इयं गंधर्वराजस्य वसुभूतेस्तनूद्भवा ।। ।। ४८ ।।
कन्या रत्नावली नाम गुणरत्नमहाखनिः ।।
वयं वयस्या एतस्याश्छायेवानुगताः सदा ।। ४९ ।।
आरभ्य बाल्यमप्येषा लिंगं रत्नेश्वराभिधम् ।।
यांति पित्राप्यनुज्ञाता काश्यामर्चयितुं सदा ।। 4.2.67.१५० ।।
वरोपि दत्तस्तेनास्यै प्रसन्नेनाथ शंभुना ।।
हरिष्यतीति यः स्वप्ने कौमारं ते कुमारिके ।। ५१ ।।
तव नामसमानाख्यः स ते भर्ता भविष्यति ।।
युवानं स्वप्नभोक्तारं प्राप्याप्येषा सुदुःखिता ।।५२।।
पुनस्तद्विरहोत्थेन वह्निनातीव तापिता।।
कलाकौशल्यतोऽस्माभिः सोपि चित्रे प्रदर्शितः ।। ५३ ।।
यस्य न ग्राम नामापि नान्वयोप्यवबुध्यते ।।
तं दृष्ट्वा चित्रलिखितमप्येषा जीविता पुनः ।। ५४ ।।
ततो रत्नेश्वरं नत्वा स्वगृहायोत्सुकाभवत् ।।
यांतीस्ततोऽनया सार्धं प्रांतरे गगना ध्वनि ।। ५५।।
अतर्किता यमश्चास्मान्धृत्वा पातालमाविशत् ।।
अनंतरं भवानेव तं वेत्ति दनुजाधमम् ।। ।।५६।।
अंग इत्येव वृत्तांतो निजोऽस्माभिरुदीरितः ।।
प्रसादं कुरु चास्माकं पुरः कोसि कृपानिधे ।।५७।।
यदा प्रभृति चास्माभिः स दृष्टो दुष्टदानवः ।।
तदाप्रभृति नो नेत्रे विद्युतेव हतप्रभे ।। ५८ ।।
कांदिशीका भयत्रातर्न विद्मः किंचिदेव हि ।।
क्व वयं का वयं कस्त्वं किं जातं किं भविष्यति ।। ५९ ।।
निशम्येति स पुण्यात्मा नागराजकुमारकः ।।
आश्वास्य ता भयत्रस्ताः प्रोवाचेदं च पुण्यधीः ।। 4.2.67.१६० ।।
मया सह समायात रत्नेशं दर्थयामि वः ।।
इत्याहूय स ता निन्ये क्रीडावापीं सुखोदकाम् ।।६१।।
वित्रित्रमणिसोपानां हंसकोककृतारवाम्।।
कवीनां वासितव्याजात्स्वागतं कुर्वतीमिव ।।६२।।
तत्र तेनाभ्यनुज्ञाताः क्रीडावाप्यां निमज्ज्य ताः ।।
सचैलपुष्पाभरणाः प्रोन्ममज्जुस्ततः पुनः ।। ६३ ।।
बहिर्निर्गत्य गंधर्व्यः पश्यंत्यः स्थगिता इव ।।
रत्नेशालयमालोक्य कालराजसमीपतः ।। ६४।।
परस्परं ततः प्रोचुर्गंधर्व्यो विस्मिता इव ।।
स्वप्नोयं किं नु वा सत्यं खेलो रत्नेश्वरस्य वा ।। ६५ ।।
वयमेव हि वा भ्रांता गंधर्व्यो न वयं किमु ।।
किमेतन्नैव जानीम ऐंद्रजालिक खेलवत्।। ६६।।
एषोत्तरवहा गंगा स्फुटमेव भवेदिह।।
शंखचूडस्य वाप्येषा शंखचूडालयस्त्वसौ ।। ६७ ।।
एतत्पंचनदं तीर्थमेष वागीश्वरालयः ।।
यस्य संदर्शनादेव वाग्विभूतिर्विजृंभते ।। ६८ ।।
शंखचूडेश्वरश्चैष शंखचूडप्रतिष्ठितः ।।
यस्य संदर्शनात्पुंसां न भयं कालसर्पजम् ।। ६९ ।।
एषा मंदाकिनी नाम दीर्घिका पुण्यतोयभूः ।।
यस्यां कृतोदका मर्त्या मर्त्यलोके विशंति न ।। 4.2.67.१७० ।। ।
असावाशापुरी देवी या स्तुता त्रिपुरारिणा ।।
त्रिपुरं जेतुकामेन मंदाकिन्यास्तटे शुभे ।। ७१ ।।
याद्यापि पूजिता मर्त्यैराशां पूरयतेर्थिनाम्।।
मंदाकिन्याः प्रतीच्यां तु एष सिद्ध्यष्टकेश्वरः ।। ७२ ।।
भवेद्यस्य सपर्यातो गृहे सिद्ध्यष्टकं स्फुटम् ।।
कुंडसिद्ध्यष्टकाख्यं च तत्रैव विरजोदकम् ।। ७३ ।।
यत्र स्नात्वा कृतश्राद्धो विरजस्को दिवं व्रजेत् ।।
मूर्त्यस्ताः सिद्धयश्चाष्टौ याः काश्यां सर्वसिद्धिदाः ।। ७४ ।।
सर्वसिद्धिप्रदश्चासौ महाराजविनायकः ।।
विनायकाः प्रणश्यंति यस्मै प्रणमतां नृणाम् ।। ७५ ।।
असौ सिद्धेश्वरस्योच्चैः प्रासादः कांचनोज्ज्वलः ।।
रत्नध्वजपताकाश्च सिद्धिः स्याद्यद्विलोकनात् ।। ७६ ।।
क्षेत्रस्य मध्यमे ।। भागे मध्यमेश्वर एष वै ।।
मध्याधोलोकयोर्मध्ये न वसेद्यस्य वीक्षणात् ।। ७७ ।।
मध्यमेशं समभ्यर्च्य नरो मध्यमविष्टपे ।।
आसमुद्रक्षितींद्रः स्यात्ततो मोक्षं च विंदति ।। ७८ ।।
ऐरावतेश्वरं लिंगं तत्प्राच्यामिष्टसिद्धिकृत् ।।
दृश्यते यत्पताकायां रम्य ऐरावतो गजः ।।७९ ।।
वृद्धकालेश्वरस्यैष प्रासादो रत्ननिर्मितः ।। ।
प्रतिदर्शं वसेद्यत्र रात्रौ चंद्रः सतारकः ।। 4.2.67.१८० ।।
यस्य संदर्शनान्नृणां न कालः प्रभवेद्भवे ।।
न कलिः प्रभवेत्सत्यं न च कल्मषराशयः ।। ८१ ।।
इति यावत्कथां चक्रुः संभ्रांता इव बालिकाः।।
तावद्वसुविभूतिः स गंधर्वस्त्वरया ययौ ।।८२।।
नारदाच्छ्रुतवृत्तांतः सुबाहुदनुजन्मनः ।।
रत्नावली सुता प्रीता ससखीका यथाहृता ।। ८३ ।।
रत्नेश्वरात्समायांती शून्ये गगनवर्त्मनि ।।
यथानयच्च पातालं यथा युद्धमभूत्पुनः ।। ८४ ।।
यथा रत्नेश भक्तेन रत्नचूडेन घातितः ।।
स सुबाहुर्दनुजनुर्महेष्वासेन चेषुणा ।। ८५ ।।
यथा च पृष्टवृत्तांतो वापीमार्गेण चानयत् ।।
शंखचूडस्य वापीं तां पातालेषु प्रवर्तिनीम् ।। ८६ ।।
यथा च प्राप्य निर्याताः काशीं दृष्ट्वापि बालिकाः ।।
भृशं संभ्रांतिमापन्नाः पश्यंत्योपि समुत्सुकाः ।। ८७ ।।
दृष्ट्वा गंधर्वराजस्तां पुनर्जातामिवात्मजाम् ।।
सवयस्यामनाम्लानमुखपंकजसुश्रियम्।। ८८ ।।
परिष्वज्य समाघ्राय ललाटफलकं मुहुः ।।
अंकमारोप्य पप्रच्छ सर्वं वृत्तांतमादरात्।।८९।।
अथ सा कथयामास दनुजापहृतेः कथाम्।। ।।
रत्नेश्वरं वरावाप्तिं स्वप्नावस्थां विहाय च।।4.2.67.१९०।।
रत्नावलीमनोवृत्तिं विज्ञायाथ मुखेंगितैः ।। शशिलेखा समाचष्ट स्पष्टवर्णैः सविस्तरम्।। ९१ ।।
तुतोष नितरां सोथ गंधर्वाधिपतिः कृती ।।
प्रभावं वर्णयामास मुदा रत्नेश्वरस्य च ।। ९२
।। स्कंद उवाच ।। ।।
आकर्णय मुनिश्रेष्ठ विंध्यवृद्धि विवर्धन ।।
प्रत्यहं रत्नचूडोपि वापीमार्गेण संयमी ।।९३।।
नागलोकात्समागत्य स्नात्वा मंदाकिनी जले ।।
रत्नेश्वरं समभ्यर्च्य रत्नांजल्यष्टकेन वै ।। ९४ ।।
सुवर्णपंकजान्यष्टौ समर्पयति हृष्टवत् ।।
एकदा स्वप्नसमये रत्नेशो लिंगरूपधृक् ।। ९५ ।।
रत्नचूडमुवाचेदं निजभक्तं दृढव्रतम् ।।
दानवेन हृतां कन्यां मोचयिष्यति यां भवान् ।। ९६ ।।
तं दानवं रणे जित्वा सा ते पत्नी भविष्यति ।।
इति स्मरन्वरं सोथ नागराजो महामनाः ।।९७।।
तां कन्यां दानवं हत्वा विमोच्य निज वीर्यतः ।।
वापीमार्गेण पातालादानिनाय पुनर्महीम् ।।९८।।
स्वयं च साधयांचक्रे प्रत्यहं नियमं सुधीः।।
लिंगं समर्चयित्वाथ कृत्वा चापि प्रदक्षिणम् ।। ९९ ।।
यावद्बहिः समागच्छेद्रम्याद्रत्नेशमंडपात ।।
तावद्गंधर्वराजाय ताभिः स वसुभूतये ।। 4.2.67.२०० ।।
सोयं सोयं युवा धन्यस्तर्जन्यग्रेण दर्शितः ।।
गंधर्वराजस्तं दृष्ट्वा नागराजकुमारकम्।। १ ।।
अतीवस्मेरनयनः संप्रहृष्टतनूरुहः ।।
मनस्येनं च संवर्ण्य तद्रूपं सवयोन्वयम्।। २ ।।
धन्योस्म्यनुगृहीतोस्मि रत्नेशेन वरार्पणात् ।।
कन्या धन्यतरा चेयमनुरूपोस्ति यत्पतिः ।। ३ ।।
संप्रधार्येति हृद्येनं समाकार्य च सुंदरम् ।।
पृष्ट्वा तन्नामगोत्रं च गणयित्वा बलाबलम् ।। ४ ।।
रत्नेश्वरस्य पुरतस्तस्मै कन्यां ददौ मुदा ।।
नीत्वा गंधर्वलोकं च कृतकौतुकमंगलम् ।। ५ ।।
मधुपर्केण संपूज्य पाणिमग्राहयत्ततः ।।
वैवाहिकेन विधिना ददौ रत्नान्यनेकशः ।। ६ ।।
शशिलेखानंगलेखा चित्रलेखापि कुंभज ।।
विज्ञाप्य स्वजनेतारं वरयामास तं पतिम् ।।७ ।।
उपयम्य चतस्रोपि स गंधर्वसुताः शुभाः ।।
रत्नचूडो जगामाथ ताभिः स्वपितृमंदिरम् ।। ८ ।।
यथा चतसृभिः सार्धं श्रुतिभिः प्रणवः शिवम् ।।
स्वपित्रोश्चरणौ नत्वा नवोढाभिः स नागराट् ।।९।।
विनिवेदितवृत्तांतो रत्नेशानुग्रहस्य च ।।
उवास ताभिः ससुखं पितृभ्यामभिनंदितः ।।4.2.67.२१०।।
।। ईश्वर उवाच ।। ।।
रत्नेश्वरस्य लिंगस्य मम स्थावररूपिणः ।।
सर्वेषां सर्वदस्यास्य प्रभावो गिरिजेऽतुलः ।। ११ ।।
अस्मिँल्लिंगे परां सिद्धि प्राप्ताः सिद्धाः सहस्रशः ।।
गुप्तमासीदिदं लिंगमद्य यावत्सुमध्यमे ।। ।। १२ ।।
तव पित्रा हिमवता मम भक्तेन सर्वथा ।।
पुण्यार्जितैर्महारत्नै रत्नेशः प्रकटीकृतः ।। १३ ।।
अस्मिँल्लिंगे मम प्रीतिर्नितरामद्रिराजजे ।।
वाराणस्यामिदं लिंगं पूजनीयं प्रयत्नतः ।। १४ ।।
नाना रत्नानि लभ्यंते रत्नेशानुग्रहादुमे ।।
स्त्रीरत्नपुत्ररत्नादि स्वर्गमोक्षावपि प्रिये ।। १५ ।।
योऽत्र रत्नेश्वरं नत्वा मृतो देशांतरेष्वपि ।।
न स स्वर्गादिहागच्छेत्कल्पकोटिशतैरपि ।।१६।।
असितायां चतुर्दश्यामुपोष्य निशि जागरात्।।
रत्नेशसन्निधौ देवि मम सान्निध्यमाप्नुयात् ।। ।। १७ ।।
अस्य लिंगस्य पूर्वेण त्वया जन्मांतरे प्रिये ।।
दाक्षायणीश्वरं लिगं मद्भक्त्यात्र प्रतिष्ठितम् ।। १८ ।।
तस्य संदर्शनादेव न नरो याति दुर्गतिम् ।।
अंबिका नाम गौरी त्वं तत्राहं चांबिकेश्वरः ।। १९ ।।
मूर्तः षडाननस्तत्र तव पुत्रः सुमध्यमे ।।
एतत्त्रयं नरो दृष्ट्वा न गर्भं प्रविशेदुमे ।। 4.2.67.२२० ।।
रत्नेश्वरस्य माहात्म्यं मया ते समुदीरितम् ।।
गोपनीयं प्रयत्नेन कलिकल्मषचेतसाम् ।। २१ ।।
इदं रत्नेश्वराख्यानं यः पठिष्यति सर्वदा ।।
सपुत्रपौत्रपशुभिर्न वियुज्येत कर्हिचित् ।। २२ ।।
श्रुत्वा रत्नेश्वरोत्पतिं सेतिहासां नरोत्तमः ।।
अनूढो लभते सत्यं कन्यारत्नं कुलोचितम् ।। २३ ।।
कन्यापीमं समाकर्ण्य त्वितिहासं मनोरमम् ।।
श्रद्धया सत्पतिं प्राप्य भविष्यति पतिव्रता ।। २४ ।।
इतिहासमिमं श्रुत्वा नारी वा पुरुषोपिवा ।।
न जात्विष्टवियोगाग्नि तापेन परितप्यते ।।२२५।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे रत्नेश्वरप्रशंसनं नाम सप्तषष्टितमोऽध्यायः ।। ६७ ।।