स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०६३

विकिस्रोतः तः

अगस्त्य उवाच ।। ।।
दृष्ट्वा काशीं दृगानंदां तारकारे पुरारिणा ।।
किमकारि समाचक्ष्व प्राप्तां बहुमनोरथैः ।। १ ।।
।। स्कंद उवाच ।। ।।
पतिव्रतापते ऽगस्त्य शृणु वक्ष्याम्यशेषतः ।।
मृगांकलक्ष्मणोत्कंठं काशी नेत्रातिथीकृता ।। २ ।।
अथ सर्वज्ञनाथेन भक्तवत्सलचेतसा ।।
जैगीषव्यो मुनिश्रेष्ठो गुहां तस्थो निरीक्षितः ।। ३ ।।
यमनेहसमारभ्य मदंराद्रिं विनिर्ययौ ।।
अद्रींद्र सुतया सार्धं रुद्रेणोक्षेंद्रगामिना ।। ४ ।।
तं वासरं पुरस्कृत्य जग्राह नियमं दृढम् ।।
जैगीषव्यो महामेधाः कुंभयोने महाकृती ।।५।।
विषमेक्षण पादाब्जं समीक्षिष्ये यदा पुनः ।।
तदांबुविप्रुषमपि भक्षयिष्यामि चेत्यहो ।।६।।
कुतश्चिद्धारणायोगादथवा शंभ्वनुग्रहात ।।
अनश्नन्नपिबन्योगी जैगीषव्यः स्थितो मुने ।। ७ ।।
तं शंभुरेव जानाति नान्यो जानाति कश्चन ।।
अतएव ततः प्राप्तः प्रथमं प्रमथाधिपः ।। ८ ।।
ज्येष्ठशुक्लचतुर्दश्यां सोमवारानुराधयोः ।।
तत्पर्वणि महायात्रा कर्तव्या तत्र मानवैः ।। ९ ।।
ज्येष्ठस्थानं ततः काश्यां तदाभूदपि पुण्यदम् ।।
तत्र लिंगं समभवत्स्वयं ज्येष्ठेश्वराभिधम् ।। 4.2.63.१० ।।
तल्लिंगदर्शनात्पुंसां पापं जन्मशतार्जितम् ।।
तमोर्कोदयमाप्येव तत्क्षणादेव नश्यति ।।११।।
ज्येष्ठवाप्यां नरः स्नात्वा तर्पयित्वा पितामहान् ।।
ज्येष्ठेश्वरं समालोक्य न भूयो जायते भुवि ।। १२ ।।
आविरासीत्स्वयं तत्र ज्येष्ठेश्वर समीपतः ।।
सर्वसिद्धिप्रदा गौरी ज्येष्ठाश्रेष्ठा समंततः ।। १३ ।।
ज्येष्ठे मासि सिताष्टम्यां तत्र कार्यो महोत्सवः ।।
रात्रौ जागरणं कार्यं सर्वसंपत्समृद्धये ।। १४ ।।
ज्येष्ठां गौरीं नमस्कृत्य ज्येष्ठवापी परिप्लुता ।।
सौभाग्यभाजनं भूयाद्योषा सौभाग्यभागपि।। १५ ।।
निवासं कृतवाञ्शंभुस्तस्मिन्स्थाने यतः स्वयम् ।।
निवासेश इति ख्यातं लिंगं तत्र परं ततः ।। ।। १६ ।।
निवासेश्वरलिंगस्य सेवनात्सर्वसंपदः ।।
निवसंति गृहे नित्यं नित्यं प्रतिपदं पुनः ।। १७ ।।
कृत्वा श्राद्धं विधानेन ज्येष्ठस्थाने नरोत्तमः ।।
ज्येष्ठां तृप्तिं ददात्येव पितृभ्यो मधुसर्पिषा ।। १८ ।।
ज्येष्ठतीर्थे नरः काश्यां दत्त्वा दानानि शक्तितः ।।
ज्येष्ठान्स्वर्गानवाप्नोति नरो मोक्षं च गच्छति ।। १९ ।।
ज्येष्ठेश्वरो र्च्यः प्रथमं काश्यां श्रेयोर्थिभिर्नरैः ।।
ज्येष्ठागौरी ततोभ्यर्च्या सर्वज्येष्ठमभीप्सुभिः ।। 4.2.63.२० ।।
अथ नंदिनमाहूय धूर्जटिः स कृपानिधिः ।।
शृण्वतां सर्वदेवानामिदं वचनमब्रवीत् ।। २१ ।।
।। ईश्वर उवाच ।। ।।
शैलादे प्रविशाशु त्वं गुहास्त्यत्र मनोहरा ।।
तदंतरेस्ति मे भक्तो जैगीषव्यस्तपोधनः ।। २२ ।।
महानियमवान्नंदिस्त्वगस्थिस्नायु शेषितः ।।
तमिहानय मद्भक्तं मद्दर्शन दृढव्रतम् ।। २३ ।।
यदाप्रभृत्यगां काश्या मंदरं सर्वसुंदरम् ।।
महानियमवानेष तदारभ्योज्झिताशनः ।। २४ ।।
गृहाण लीलाकमलमिदं पीयूषपोषणम् ।।
अनेन तस्य गात्राणि स्पृश सद्यः सुबृंहिणा ।। २५ ।।
ततो नंदी समादाय तल्लीलाकमलं विभोः ।।
प्रणम्य देवदेवेशमाविशद्गह्वरां गुहाम् ।।२६।।
नंदी दृष्ट्वाथ तं तत्र धारणादृढमानसम् ।।
तपोग्नि परिशुष्कांगं कमलेन समस्पृशत् ।। २७ ।।
तपांते वृष्टिसंयोगाच्छालूर इव कोटरे ।।
उल्ललास स योगींद्रः स्पर्शमात्रात्तदब्जजात् ।। २८ ।।
अथ नंदी समादाय सत्वरं मुनिपुंगवम् ।।
देवदेवस्य पादाग्रे नमस्कृत्य न्यपातयत् ।। २९ ।।
जैगीषव्योथ संभ्रांतः पुरतो वीक्ष्य शंकरम् ।।
वामांगसन्निविष्टाद्रितनयं प्रणनाम ह ।। 4.2.63.३० ।।
प्रणम्य दंडवद्भूमौ परिलुठ्य समंततः ।।
तुष्टाव परया भक्त्या स मुनिश्चंद्रशेखरम् ।।३१।।
।। जैगीषव्य उवाच ।। ।।
नमः शिवाय शांताय सर्वज्ञाय शुभात्मने।।
जगदानंदकंदाय परमानंदहेतवे ।। ३२ ।।
अरूपाय सरूपाय नानारूपधराय च ।।
विरूपाक्षाय विधये विधिविष्णुस्तुताय च ।।३३।।
स्थावराय नमस्तुभ्यं जंगमाय नमोस्तुते ।।
सर्वात्मने नमस्तुभ्यं नमस्ते परमात्मने ।। ३४ ।।
नमस्त्रैलोक्यकाम्याय कामांगदहनाय च ।।
नमो शेषविशेषाय नमः शेषांगदाय ते ।। ।। ३५ ।।
श्रीकंठाय नमस्तुभ्यं विषकंठाय ते नमः ।।
वैकुंठवंद्यपादाय नमोऽकुंठितशक्तये ।।३६।।
नमः शक्त्यर्धदेहाय विदेहाय सुदेहिने ।।
सकृत्प्रणाममात्रेण देहिदेहनिवारिणे।। ३७ ।।
कालाय कालकालाय कालकूट विषादिने ।।
व्यालयज्ञोपवीताय व्यालभूषणधारिणे ।। ३८ ।।
नमस्ते खंडपरशो नमः खंडें दुधारिणे ।।
खंडिताशेष दुःखाय खड्गखेटकधारिणे ।। ३९ ।।
गीर्वाणगीतनाथाय गंगाकल्लोलमालिने ।।
गौरीशाय गिरीशाय गिरिशाय गुहारणे ।। ।। 4.2.63.४० ।।
चंद्रार्धशुद्धभूषाय चंद्रसूर्याग्निचक्षुषे ।।
नमस्ते चर्मवसन नमो दिग्वसनायते ।। ४१ ।।
जगदीशाय जीर्णाय जराजन्महराय ते ।।
जीवायते नमस्तुभ्यं जंजपूकादिहारिणे ।। ४२ ।।
नमो डमरुहस्ताय धनुर्हस्ताय ते नमः ।।
त्रिनेत्राय नमस्तुभ्यं जगन्नेत्राय ते नमः ।। ४३ ।।
त्रिशूलव्यग्रहस्ताय नमस्त्रिपथगाधर ।।
त्रिविष्टपाधिनाथाय त्रिवेदीपठिताय च ।। ४४ ।।
त्रयीमयाय तुष्टाय भक्ततुष्टिप्रदाय च ।।
दीक्षिताय नमस्तुभ्यं देवदेवाय ते नमः ।। ४५ ।।
दारिताशेषपापाय नमस्ते दीर्घदर्शिने ।।
दूराय दुरवाप्याय दोषनिर्दलनाय च ।। ४६ ।।
दोषाकर कलाधार त्यक्तदोषागमाय च ।।
नमो धूर्जटये तुभ्यं धत्तूरकुसुमप्रिय ।।४७।।
नमो धीराय धर्माय धर्मपालाय ते नमः ।।
नीलग्रीव नमस्तुभ्यं नमस्ते नीललोहित ।। ४८ ।।
नाममात्रस्मृतिकृतां त्रैलोक्यैश्वर्यपूरक ।।
नमः प्रमथनाथाय पिनाकोद्यतपाणये ।। ।। ४९ ।।
पशुपाशविमोक्षाय पशूनां पतये नमः ।।
नामोच्चारणमात्रेण महापातकहारिणे ।। 4.2.63.५० ।।
परात्पराय पाराय परापरपराय च ।।
नमोऽपारचरित्राय सुपवित्रकथाय च ।। ५१ ।।
वामदेवाय वामार्धधारिणे वृषगामिने ।।
नमो भर्गाय भीमाय नतभीतिहराय च ।। ५२ ।।
भवाय भवनाशाय भूतानांपतये नमः ।।
महादेव नमस्तुभ्यं महेश महसांपते ।। ५३ ।।
नमो मृडानीपतये नमो मृत्युंजयाय ते ।।
यज्ञारये नमस्तुभ्यं यक्षराजप्रियाय च ।। ५४।।
यायजूकाय यज्ञाय यज्ञानां फलदायिने ।।
रुद्राय रुद्रपतये कद्रुद्राय रमाय च ।। ५५ ।।
शूलिने शाश्वतेशाय श्मशानावनिचारिणे ।।
शिवाप्रियाय शर्वाय सर्वज्ञाय नमोस्तु ते ।। ५६ ।।
हराय क्षांतिरूपाय क्षेत्रज्ञाय क्षमाकर ।।
क्षमाय क्षितिहर्त्रे च क्षीरगौराय ते नमः ।। ५७ ।।
अंधकारे नमस्तुभ्यमाद्यंतरहिताय च ।।
इडाधाराय ईशाय उपेद्रेंद्रस्तुताय च ।। ५८ ।।
उमाकांताय उग्राय नमस्ते ऊर्ध्वरेतसे ।।
एकरूपाय चैकाय महदैश्वर्यरूपिणे ।। ५९ ।।
अनंतकारिणे तुभ्यमंबिकापतये नमः ।।
त्वमोंकारो वषट्कारो भूर्भुवःस्वस्त्वमेव हि ।।4.2.63.६०।।
दृश्यादृश्य यदत्रास्ति तत्सर्वं त्वमु माधव ।।
स्तुतिं कर्तुं न जानामि स्तुतिकर्ता त्वमेव हि ।। ।। ६१ ।।
वाच्यस्त्वं वाचकस्त्वं हि वाक्च त्वं प्रणतोस्मि ते ।।
नान्यं वेद्मि महादेव नान्यं स्तौमि महेश्वर ।। ६२ ।।
नान्यं नमामि गौरीश नान्याख्यामाददे शिव ।।
मूकोन्यनामग्रहणे बधिरोन्यकथाश्रुतौ ।।६३।।
पंगुरन्याभिगमनेऽस्म्यंधोऽन्यपरिवीक्षणे।।
एक एव भवानीश एककर्ता त्वमेव हि।। ६४ ।।
पाता हर्ता त्वमेवैको नानात्वं मूढकल्पना ।।
अतस्त्वमेव शरणं भूयोभूयः पुनःपुनः ।।६५।।
संसारसागरे मग्नं मामुद्धर महेश्वर ।।
इति स्तुत्वा महेशानं जैगीषव्यो महामुनिः ।। ६६ ।।
वाचंयमो भवत्स्थाणोः पुरतः स्थाणुसन्निभः ।।
 इति स्तुतिं समाकर्ण्य मुनेश्चंद्रविभूषणः ।।
उवाच च प्रसन्नात्मा वरं ब्रूहीति तं मुनिम् ।। ६७ ।।
।। जैगीषव्य उवाच ।। ।।
यदि प्रसन्नो देवेश ततस्तव पदांबुजात् ।।
मा भवानि भवानीश दूरं दूरपदप्रद ।।६८।।
अपरश्च वरो नाथ देयोयमविचारतः ।।
यन्मया स्थापितं लिंगं तत्र सान्निध्यमस्तु ते ।।६९।।
।। ईश्वर उवाच ।। ।।
जैगीषव्य महाभाग यदुक्तं भवतानघ ।।
तदस्तु सर्वं तेभीष्टं वरमन्यं ददामि च ।। 4.2.63.७० ।।
योगशास्त्रं मया दत्तं तव निर्वाणसाधकम् ।।
सर्वेषां योगिनां मध्ये योगाचार्योऽस्तु वै भवान् ।। ७१ ।।
रहस्यं योगविद्याया यथावत्त्वं तपोधन ।।
संवेत्स्यसे प्रसादान्मे येन निर्वाणमाप्स्यसि ।। ७२ ।।
यथा नदी यथा भृंगी सोमनंदी यथा तथा ।।
त्वं भविष्यसि भक्तो मे जरामरणवर्जितः ।। ७३ ।।
संति व्रतानि भूयांसि नियमाः संत्यनेकधा ।।
तपांसि नाना संत्यत्र संति दानान्यनेकशः ।। ७४ ।।
श्रेयसां साधनान्यत्र पापघ्नान्यपि सर्वथा ।।
परं हि परमश्चैष नियमो यस्त्वया कृतः ।। ७५।।
परो हि नियमश्चैष मां विलोक्य यदश्यते ।।
मामनालोक्य यद्भुक्तं तद्भुक्तं केवलत्वघम् ।। ७६ ।।
असमर्च्य च यो भुङ्क्ते पत्रपुष्पफलैरपि ।।
रेतोभक्षी भवेन्मूढः स जन्मान्येकविंशतिम् ।। ७७ ।।
महतो नियमस्यास्य भवतानुष्ठितस्य वै ।।
नार्हंति षोडशी मात्रामप्यन्ये नियमा यमाः ।। ७८ ।।
अतो मच्चरणाभ्याशे त्वं निवत्स्यसि सर्वथा ।।
अतो नैःश्रेयसीं लक्ष्मीं तत्रैव प्राप्स्यसि ध्रुवम् ।। ७९ ।।
जैगीषव्येश्वरं नाम लिंगं काश्यां सुदुर्लभम् ।।
त्रीणि वर्षाणि संसेव्य लभेद्योगं न संशयः ।। 4.2.63.८० ।।
जैगीषव्यगुहां प्राप्य योगाभ्यसनतत्परः ।।
षण्मासेन लभेत्सिद्धिं वाञ्छितां मदनुग्रहात् ।। ८१ ।।
तव लिंगमिदं भक्तैः पूजनीयं प्रयत्नतः ।।
विलोक्या च गुहा रम्या परासिद्धिमभीप्सुभिः ।। ८२ ।।
अत्र ज्येष्ठेश्वरक्षेत्रे त्वल्लिंगं सर्वसिद्धिदम् ।।
नाशयेदघसंघानि दृष्टं स्पृष्टं समर्चितम् ।। ८३ ।।
अस्मिञ्ज्येष्ठेश्वरक्षेत्रे संभोज्य शिवयोगिनः ।।
कोटिभोज्यफलं सम्यगेकैकपरिसंख्यया।।८४ ।।
जैगीषव्येश्वरं लिंगं गोपनीयं प्रयत्नतः ।।
कलौ कलुषबुद्धीनां पुरतश्च विशेषतः ।। ८५ ।।
करिष्याम्यत्र सांनिध्यमस्मिँल्लिंगे तपोधन।।
योगसिद्धिप्रदानाय साधकेभ्यः सदैव हि ।।८६।।
ददे शृणु महाभाग जैगीषव्यापरं वरम् ।।
त्वयेदं यत्कृतं स्तोत्रं योगसिद्धिकरं परम् ।। ८७ ।।
महापापौघशमनं महापुण्यप्रवर्धनम् ।।
महाभीतिप्रशमनं महाभक्तिविवर्धनम् ।। ८८ ।।
एतत्स्तोत्रजपात्पुंसामसाध्यं नैव किंचन ।।
तस्मात्सर्वप्रयत्नेन जपनीयं सुसाधकैः ४।। ८९ ।।
इति दत्त्वा वरं तस्मै स्मरारिः स्मेरलोचनः ।।
ददर्श ब्राह्मणां स्तत्र समेतान्क्षेत्रवासिनः ।। 4.2.63.९० ।।
।। स्कंद उवाच ।। ।।
निशम्याख्यानमतुलमेतत्प्राज्ञः प्रयत्नतः ।।
निष्पापो जायते मर्त्यो नोपसर्गैः प्रबाध्यते ।।९१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे ज्येष्ठेशाख्यानं नाम त्रिषष्टितमोऽध्यायः ।। ६३ ।।