स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः ४३

विकिस्रोतः तः

श्रीसूत उवाच।।
अथेदानीं प्रवक्ष्यामि रामनाथस्य वैभवम्।।
यच्छ्रुत्वा सर्वपापेभ्यो मु्च्यते मानवो भुवि।।१।।
रामप्रतिष्ठितं लिंगं यः पश्यति नरः सकृत् ।।
स नरो मुक्तिमाप्नोति शिवसायुज्यरूपिणीम् ।। २ ।।
दशवर्षैस्तु यत्पुण्यं क्रियते तु कृते युगे ।।
त्रेतायामेकवर्षेण तत्पुण्यं साध्यते नृभिः ।। ३ ।।
द्वापरे तच्च मासेन तद्दिनेन कलौ युगे ।।
तत्फलं कोटिगुणितं निमिषे निमिषे नृणाम् ।। ४ ।।
निःसंदेहं भवेदेवं रामनाथविलोकिनाम् ।।
रामेश्वर महालिंगे तीर्थानि सकलान्यपि ।।५।।
विद्यंते सर्वदेवाश्च मुनयः पितरस्तथा ।।
एककालद्विकालं वा त्रिकालं सर्वदैव वा ।।६।।
ये स्मरंति महादेवं रामनाथं विमुक्तिदम् ।।
कीर्तयंत्यथवा विप्रास्ते विमुक्ताघपंजराः।।७।।
सच्चिदानंदमद्वैतं सांबं रुद्रं प्रयांति वै ।।
रामेश्वराख्यं यल्लिंगं रामचन्द्रेण पूजि तम् ।।८।।
यस्य स्मरणमात्रेण यमपीडापि नो भवेत् ।।
रामेश्वरमहालिंगं येऽर्चयंति सकृन्नराः ।।९।।
न मानुषास्ते विज्ञेयाः किं तु रुद्रा न संशयः ।।
रामेश्वरमहालिंगं नार्चितं येन भक्तितः ।। 3.1.43.१० ।।
चिरकालं स संसारे संसरेद्दुःखसंकुले ।।
रामेश्वरमहालिंगं ये पश्यंति सकृन्नराः ।। ११ ।।।
किं दानैः किं व्रतैस्तेषां किं तपोभिः किमध्वरैः ।।
रामेश्वरमहालिंगं यो न चिंतयति क्षणम् ।।१२।।
अज्ञानी स च पापी स्यात्स मूको बधिरस्तथा ।।
स जडोंऽधश्च विज्ञेयश्छिद्रं तस्य सदा भवेत् ।। १३ ।।
धनक्षेत्रसुतादीनां तस्य हानिस्तथा भवेत् ।।
रामेश्वरमहालिंगे सकृद्दृष्टे मुनीश्वराः ।। १४ ।।
किं काश्या गयया किं वा प्रयागेणापि किं फलम् ।।
दुर्लभं प्राप्य मानुष्यं मानवा यत्र भूतले ।। १५ ।।
रामनाथमहालिंगं नमस्यंत्यर्चयंति च ।।।
जन्म तेषां हि सफलं ते कृतार्थाश्च नेतरे ।।१६।।
रामेश्वरमहालिंगे पूजिते वा स्मृतेपि वा ।।
विष्णुना ब्रह्मणा किं वा शक्रेणाप्यखिलामरैः ।।१७।।
रामनाथमहालिंगं भक्तियुक्ताश्च ये नराः ।।
तेषां प्रणामस्मरणपूजायुक्तास्तु ये नराः ।। १८ ।।
न ते पश्यंति दुःखानि नैव यांति यमालयम् ।।
ब्रह्महत्यासहस्राणि सुरापानायुतानि च ।।१९।।
दृष्टे रामेश्वरे देवे विलयं यांति कृत्स्नशः ।।
ये वांछंति सदा भोगं राज्यं च त्रिदशालये ।।3.1.43.२०।।
रामे श्वरमहालिंगं ते नमंतु सकृन्मुदा ।।
यानि कानि च पापानि जन्मकोटिकृतान्यपि ।। २१ ।।
तानि रामेश्वरे दृष्टे विलयं यांति सर्वदा ।।
संपर्कात्कौतुकाल्लोभाद्भयाद्वापि च संस्मरन् ।। २२ ।।
रामेश्वरमहालिंगं नेहामुत्र च दुःखभाक् ।।
रामेश्वरमहालिंगं कीर्तयन्नर्चयन्नपि ।। २३ ।।
अवश्यं रुद्रसारूप्यं लभते नात्र संशयः ।।
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुते क्षणात् ।। २४ ।।
तथा पापानि सर्वाणि रामेश्वरविलोकनात् ।।
रामेश्वरमहालिंगभक्तिरष्टविधा स्मृता ।। २५ ।।
तद्भक्तजनवात्सल्यं तत्पूजापरितोषणम् ।।
स्वयं तत्पूजनं भक्त्या तदर्थे देहचेष्टितम् ।। २६ ।।
तन्माहात्म्यकथानां च श्रवणेष्वादरस्तथा ।।
स्वरनेत्रशरीरेषु विकारस्फुरणं तथा ।। २७ ।।
रामेश्वरमहालिंगस्मरणं संततं तथा ।।
रामेश्वरमहालिंगमाश्रित्यैवोपजीवनम् ।। २८ ।।

79b
एवमष्टविधा भक्तिर्यस्मिन्म्लेच्छेऽपिविद्यते ।।
स एव मुक्तिक्षेत्राणां दायभाक्परिकीर्त्यते ।। २९ ।।
भक्त्या त्वनन्यया मुक्तिर्ब्रह्मज्ञानेन निश्चिता ।।
वेदांतशास्त्रश्रवणाद्यतीनामूर्ध्वरेतसाम् ।। 3.1.43.३० ।।
सा च मुक्तिर्विना ज्ञानदर्शनश्रवणोद्भवम् ।।
यत्राश्रमं विना विप्रा विरक्तिं च विना तथा ।। ३१ ।।
सर्वेषां चैव वर्णानामखिलाश्रमिणामपि ।।
रामेश्वरमहालिंगदर्शनादेव केवलात् ।। ३२ ।।
अपुनर्भवदा मुक्तिर्भ विष्यत्यविलंबिता ।।
कृमिकीटाश्च देवाश्च मुनयश्च तपोधनाः ।। ३३ ।।
तुल्या रामेश्वरक्षेत्रे रामनाथप्रसादतः ।।
पापं कृतं मयानेकमिति मा क्रियतां भयम् ।। ३४ ।।
मा गर्वः क्रियतां पुण्यं मयाकारीति वा जनैः ।।
रामेश्वरमहालिंगे सांबरुद्रे विलोकिते ।। ३५ ।।
न न्यूना नाधिकाश्च स्युः किं तु सर्वे जनाः समाः ।।
रामेश्वरमहालिंगं यः पश्यति सभक्तिकम् ।। ३६ ।।
न तेन तुल्यतामेति चतुर्वेद्यपि भूतले ।।
रामेश्वरमहालिंगे भक्तो यः श्वपचोऽपि सन् ।। ३७ ।।
तस्मै दानानि देयानि नान्यस्मै च त्रयीविदे ।।
या गतिर्योगयुक्तानां मुनीनामूर्ध्वरेतसाम् ।। ३८ ।।
सा गतिः सर्वजंतूनां रामेश्वरविलोकिनाम् ।।
रामनाथशिवक्षेत्रे ये वसंति नरा द्विजाः ।। ३९ ।।
ते सर्वे पञ्चवक्त्राः स्युश्चंद्रालंकृतमस्तकाः ।।
नागाभरणसंयुक्तास्तथैव वृषभध्वजाः ।। 3.1.43.४० ।।
त्रिनेत्रा भस्मदिग्धांगाः कपालाकृतिशेखराः ।।
साक्षात्सांबा महादेवा भवेयुर्नात्र संशयः ।।४१ ।।
रामनाथशिवक्षेत्रं ये व्रजंति नरा मुदा ।।
पदेपदेऽश्वमेधानां प्राप्नुयुः सुकृतानि ते ।। ४२ ।।
रामसेतुं समाश्रित्य रामनाथस्य तुष्टये।।
ददाति ग्राममेकं यो ब्राह्मणाय सभक्तिकम् ।।४३।।
तेन भूः सकला दत्ता सशैलवनकानना ।।
पत्रं पुष्पं फलं तोयं रामनाथाय यो नरः ।। ४४ ।।
भक्त्या ददाति तं रक्षेद्रामनाथो ह्यहर्निशम्।।
रामनाथमहालिंगे सांबे कारुणिके शिवे ।। ४५ ।।
अत्यंतदुर्लभा भक्तिस्तत्पूजाप्यतिदुर्लभा ।।
स्तोत्रं च दुर्लभं प्रोक्तं स्मरणं चातिदुर्लभम् ।। ४६ ।।
रामनाथेश्वरं लिंगं महादेवं त्रिलोचनम् ।।
शरणं ये प्रपद्यंते भक्तियुक्तेन चेतसा ।। ४७ ।।
लाभस्तेषां जयस्तेषा मिह लोके परत्र च ।।
रामनाथमहालिंगविषया यस्य शेमुषी ।। ४८ ।।
दिवारात्रं च भवति स वै धन्यतरो भुवि ।।
रामनाथेश्वरं लिंगं यो न पूजयते शिवम्।। ४९ ।।
नायं भुक्तेश्च मुक्तेश्च राज्यानामपि भाजनम् ।।
रामेश्वरमहालिंगं यः पूजयति भक्तितः ।। 3.1.43.५० ।।
भुक्तिमुक्त्योश्च राज्यानामसौ परमभाजनम् ।।
रामनाथार्चनसमं नाधिकं पुण्यमस्ति वै ।। ५१ ।।
रामनाथेश्वरं लिंगं द्वेष्टि यो मोहमास्थितः ।।
ब्रह्महत्यायुतं तेन कृतं नरककारणम् ।। ५२ ।।
तत्संभाषणमात्रेण मानवो नरकं व्रजेत् ।।
रामनाथपरा देवा रामनाथपरा मखाः ।। ५३ ।।
रामनाथपराः सर्वे तस्माद न्यन्न विद्यते ।।
अतः सर्वं परित्यज्य रामनाथं समाश्रयेत् ।। ५४ ।।
रामनाथमहालिंगं शरणं याति चेन्नरः ।।
दौर्मत्यं तस्य नास्त्येव शिवलोकं च यास्यति ।। ५५ ।।
सर्वयज्ञतपोदानतीर्थस्नानेषु यत्फलम् ।।
तत्फलं कोटिगुणितं रामनाथस्य सेवया।।५६।।
रामनाथेश्वरं लिंगं चिंतयन्घटिका द्वयम् ।।
कुलैकवंशमुद्धृत्य शिवलोके महीयते ।। ५७ ।।
दिनमेकं तु यः पश्येद्रामनाथं महेश्वरम् ।।
इहैव धनवान्भूत्वा सोंऽते रुद्रश्च जायते ।। ५८ ।।
यः स्मरेत्प्रातरुत्थाय रामनाथं महेश्वरम् ।।
अनेनैव शरीरेण स शिवो वर्तते भुवि ।। ५९ ।।
रामनाथमहालिंगद्रष्टुर्दर्शनमात्रतः ।।
अन्येषां प्राणिनां पापं तत्क्षणादेव नश्यति ।। 3.1.43.६० ।।
रामनाथेश्वरं लिंगं मध्याह्ने यस्तु पश्यति ।।
सुरापानसहस्राणि तस्य नश्यंति तत्क्षणात् ।। ।। ६१ ।।
सायंकाले पश्यति यो रामनाथं सभक्तिकम् ।।
गुरुस्त्रीगमनोत्पन्नपातकं तस्य नश्यति ।। ६२ ।।
सायंकाले महास्तोत्रैः स्तौति रामेश्वरं तु यः ।।
स्वर्णस्तेयसहस्राणि तस्य नश्यंति तत्क्षणात् ।। ६३ ।।
स्नानं च धनुषः कोटौ रामनाथस्य दर्शनम् ।।
इति लभ्येत वै पुंसां किं गंगाजलसेवया ।। ६४ ।।
रामनाथमहालिंगसेवया यन्न लभ्यते ।।
तदन्यद्धर्मजालेन नैव लभ्येत कर्हिचित् ।। ६५ ।।
रामनाथं महालिगं यः कदापि न पश्यति ।।
संकरः स तु विज्ञेयो न पितुर्बीजसंभवः ।। ६६ ।।
रामनाथेतिशब्दं यस्त्रिः पठेत्प्रातरुत्थितः ।।
तस्य पूर्वदिनोत्पन्नपातकं नश्यति क्षणात् ।। ६७ ।।
रामनाथे महालिंगे भक्तरक्षणदीक्षिते ।।
भोजने विद्यमानेऽपि याचनाः किं प्रयास्यथ ।। ६८ ।।
रामनाथमहालिंगे प्रसन्ने करुणानिधौ ।।
नश्यंति सकलाः क्लेशा यथा सूर्योदये हिमम् ।। ६९ ।।
प्राणोत्क्रमणवेलायां रामनाथं स्मरेद्यदि ।।
जन्मनेऽसौ न कल्पेत भूयः शंकरतामियात् ।। 3.1.43.७० ।।
रामनाथ महादेव मां रक्ष करुणानिधे ।।
इति यः सततं ब्रूयात्कलिनासौ न बाध्यते ।। ७१ ।।
रामनाथ जगन्नाथ धूर्जटे नीललोहित ।।
इति यः सततं ब्रूयाद्बाध्यतेऽसौ न मायया ।। ७२ ।।
नीलकण्ठ महादेव रामेश्वरसदाशिव ।।
इति ब्रुवन्सदा जंतुर्नैव कामेन बाध्यते ।। ७३ ।।
रामेश्वर यमाराते कालकूटविषादन ।।
इतीरयञ्जनो नित्यं न क्रोधेन प्रपीड्यते ।। ७४ ।।
रामनाथालयं यस्तु दारुभिः कुरुते नरः ।।
स पुमान्स्वर्गमाप्नोति त्रिकोटिकुलसंयुतः ।। ७५ ।।
इष्टकाभिस्तु यः कुर्यात्स वैकुण्ठमवाप्नुयात् ।।
शिलाभिः कुरुते यस्तु स गच्छेद्ब्रह्मणः पदम् ।। ७६ ।।
स्फटिकादिशिलाभेदैः कुर्वन्नस्यालयं जनः ।।
शिवलोकमवाप्नोति विमानवरमास्थितः ।। ७७ ।।
रामनाथालयं ताम्रैः कुर्वन्भक्तिपुरःसरम् ।।
शिवसामीप्यमाप्नोति शिवस्यार्द्धासनस्थितः ।। ७८ ।।
रामेश्वरालयं रूप्यैः कुर्वन्वै मानवो मुदा ।।
शिवसारूप्यमाप्नोति शिववन्मोदते सदा ।। ७९ ।।
रामनाथालयं हेम्ना यः करोति सभक्तिकम् ।।
स नरो मुक्तिमाप्नोति शिवसायुज्यरूपिणीम् ।। 3.1.43.८० ।।
रामनाथालयं हेम्ना धनाढ्यः कुरुते नरः ।।
मृदा दरिद्रः कुरुते तयोः पुण्यं समं स्मृतम् ।। ८१ ।।
रामनाथमहालिंगस्नानकाले द्विजोत्तमाः ।।
त्रिसंध्यं गेयनृत्ते च मुखवाद्यैश्च काहलम् ।। ८२ ।।
वाद्यान्यन्यानि कुरुते यः पुमान्भक्तिपूर्वकम् ।।
स महापातकैर्मुक्तो रुद्रलोके महीयते ।। ।। ८३ ।।
योभिषेकस्य समये रामनाथस्य शूलिनः ।।
रुद्राध्यायं च चमकं तथा पुरुषसूक्तकम् ।। ८४ ।।
त्रिसुपर्णं पंचशांतिं पावमान्यादिकं तथा ।।
जपेत्प्रीतियुतो विप्रा नरकं न समश्नुते ।। ८५ ।।
गवां क्षीरेण दध्ना च पंचगव्यैर्घृतैस्तथा ।।
रामनाथमहालिंगस्नानं नरकनाशनम् ।। ।। ८६ ।।
रामनाथमहालिंगं घृतेन स्नापयेच्च यः ।।
कल्पजन्मार्जितं पापं तत्क्षणादेव नश्यति ।। ८७ ।।
रामनाथमहालिंगं गोक्षीरैः स्नापयन्नरः ।।
कुलैकविंशमुत्तार्य शिवलोके महीयते ।। ८८ ।।
रामनाथमहालिंगं दध्ना संस्नापयन्नरः ।।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ।। ८९ ।।
अभ्यंगं तिलतैलेन रामेश्वरशिवस्य यः ।।
करोति हि सकृद्भक्त्या स कुबेरगृहे वसेत् ।। 3.1.43.९० ।।
रामनाथमहालिंगे स्नानमिक्षुरसेन यः ।।
सकृदप्याचरेद्भ क्त्या चन्द्रलोकं समश्नुते ।। ९१ ।।
लिकुचाम्ररसोत्पन्नसारेण स्नापयन्नरः ।।
रामनाथमहालिंगं पितृलोकं समश्नुते ।। ९२ ।।
नालिकेरजलैः स्नानं रामनाथमहेश्वरे ।।
ब्रह्महत्यादिपापानां नाशनं परिकीर्तितम् ।। ९३ ।।
रामनाथमहालिंगं रंभापक्वैर्विमर्दयन् ।।
विनाश्य सकलं पापं वायुलोके मही यते। ९४ ।।
वस्त्रपूतेन तोयेन रामनाथं महेश्वरम् ।।
स्नापयन्वारुणं लोकमाप्नोति द्विजसत्तमाः ।। ९५ ।।
चंदनोदकधाराभी रामनाथं महेश्वरम् ।।
स्नापयेत्पुरुषो विप्रा गांधर्वं लोकमाप्नुयात् ।। ९६ ।।
पुष्पवासिततोयेन हेमसंपृक्तवारिणा ।।
पद्मवासिततोयेन स्नानाद्रामेश्वरस्य तु ।। ९७ ।।
महेंद्रासनमारुह्य तेनैव सह मोदते।।
पाटलोत्पलकल्हारपुन्नागकरवीरकैः ९८ ।।
वासितैर्वारिभिर्विप्रा रामेश्वरमहेश्वरम् ।।
अभिषिच्य महद्भिश्च पातकैः स विमुच्यते ।। ९९ ।।
यानि चान्यानि पुष्पाणि सुरभीणि महांति च ।।
तद्गंधवासितैस्तोयैरभिषिच्य दयानिधिम् ।। 3.1.43.१०० ।।
रामेश्वरमहालिंगं शिवलोके महीयते ।।
एलाकर्पूरलामज्जवासितैः शुद्धवारिभिः ।। १ ।।
रामेश्वरमहालिंगमभिषिच्य विशुद्धधीः ।।
आग्नेयं लोकमासाद्य सर्वाकामा न्समश्नुते ।। २ ।।
रामनाथाभिषेकार्थं मृद्धटान्यः प्रयच्छति ।।
इह लोके शतायुः स्यात्सर्वकाम समृद्धिमान् ।। ३ ।।
ताम्रकुंभप्रदानेन देवेंद्रत्वमवा प्नुयात् ।।
रौप्यकुंभप्रदानेन ब्रह्मलोकं समश्नुते ।। ४ ।।
हेमकुंभप्रदानेन शिवलोके महीयते ।।
रत्नकुंभप्रदानेन शिवसामीप्यमश्नुते ।।५।।
रामनाथाभिषेकार्थं नैवेद्यार्थमपि द्विजाः ।।
यो गां पयस्विनीं दद्यात्सोऽश्वमेधफलं लभेत् ।। ६ ।।
प्राप्नोति शिववेषं च देहांते शिवलोकभाक्।।
रामसेतौ धनुष्कोटौ रामनाथेत्युदीर्य यः ।। ७ ।।
यत्र क्वाप्याचरेत्स्नानं सेतुस्नानफलं लभेत्।।
सुधाप्रलिप्तं यः कुर्याद्रामनाथशिवालयम् ।। ८ ।।
तत्पुण्यं गदितुं नाहं शक्तो वर्षशतादपि ।।
नवीकरोति यो मर्त्यो रामनाथशिवालयम् ।। ९ ।।
कर्तुः शतगुणं ज्ञेयं तस्य पुण्यफलं द्विजाः ।।
छिन्नं भिन्नं च यः सम्यग्रामनाथशिवालयम् ।। 3.1.43.११० ।।
करोति भक्त्या पुरुषो ब्रह्महत्यायुतं दहेत् ।।
रामनाथस्य पुरतो दीपानारोपयन्मुदा ।। ११ ।।
अविद्यापटलं भित्त्वा याति ब्रह्म सनातनम् ।।
घृतं तैलं तथा मुद्गाञ्छर्करास्तंडुलान्गुडान् ।। १२ ।।
प्रयच्छन्रामनाथाय देवेंद्रपदमश्नुते ।।
रामनाथमहालिंगदर्शनादर्चनात्स्मृतेः ।। १३ ।।
स्पर्शनादपि पापानि विलयं यांति तत्क्षणात्।।
रामनाथाय यो दद्यान्महाघंटां च दर्पणम् ।।१४।।
विमानशतसं भोगैश्चिरं शिवपुरे वसेत् ।।
भेरीमृदंगपटह निःसाणमुरजादिकम् ।। १५ ।।
वंशकांस्यादिवादित्रं तथा वाद्यांतराणि च ।।
प्रयच्छन्रामनाथाय महादे वाय सादरम् ।। १६ ।।
स विमानैर्महाभोगैर्वाद्यघोषसमन्वितैः ।।
अनेकयुगपर्यंतं शिवलोके महीयते ।। १७ ।।
रामनाथं समुद्दिश्य यद्दत्तं स्वल्प मादरात् ।।
तदनंतफलं दातुः परत्र भवति ध्रुवम् ।। १८ ।।
रामेश्वरे महाक्षेत्रे रामनाथस्य सन्निधौ ।।
वसन्मुक्तिमवाप्नोति पुनरावृत्तिवर्जिताम् ।। ।। १९ ।।
आयुः प्रयाति त्वरितं त्वरितं याति यौवनम् ।।
त्वरितं संपदो यांति दारपुत्रादयस्तथा ।। 3.1.43.१२० ।।
राजादिभिर्धनं बाध्यं गृहक्षेत्रादिकं तथा ।।
सर्वं च क्षणिकं विप्रा गृहोपकरणादिकम् ।। २१ ।।
तस्मात्सर्वं परित्यज्य संसारस्योपलालनम् ।।
रामेश्वरमहालिंगमापन्नार्तिहरं नृणाम् ।। ।। २२ ।।
श्रोतव्यं कीर्तितव्यं च स्मर्तव्यं च मनीषिभिः ।।
रामेश्वराय देवाय यो वै ग्रामान्प्रयच्छति ।। २३ ।।
स हि प्रारब्धदेहांते शिव एव प्रजा यते ।।
पात्राणामुत्तमं पात्रं रामनाथो महेश्वरः ।। २४ ।।
तस्मै दत्त्वा द्विजाः सत्यमनंतं सुखमश्नुते ।।
रामनाथमहालिंगदर्शनावधि पातकम् ।। ।। २५ ।।
दत्त्वा तस्मै जनः किंचित्सार्वभौमो भवेद्ध्रुवम् ।।
तालवृंतं ध्वजं छत्रं चंदनं गुग्गुलुं तथा ।। २६ ।।
ताम्रकांस्यादिरजतहेमरत्नमयान्ध टान् ।।
प्रयच्छंत्यभिषेकार्थं रामनाथस्य ये नराः ।। २७ ।।
भूमंडलाधिपतयो जायंते ते भवांतरे ।।
रामनाथस्य पूजार्थं पुष्पाण्युत्पादयंति ये ।। ।। २८ ।।
अश्वमेधादियागानां फलान्यद्धाप्नुवंति ते ।।
रामेश्वरे महालिंगे पूजिते नमिते स्मृते ।। २९ ।।
श्रुते दृष्टे च विप्रेंद्रा दुर्लभं नास्ति किंचन।।
रामनाथमहालिंगं सेवितुं यः पुमान्व्रजेत् ।। 3.1.43.१३० ।।
तं दृष्ट्वा भयमाप्नोति तस्य पापौघ आशु वै ।।
रामनाथो महादेवो दृष्टो यदि भवेन्नृभिः ।। ।।३१।।
किंवेदैः किमु वा शास्त्रैः किं वा तीर्थनिषेवणैः।।
चंदनं कुंकुमं कोष्ठं कस्तूरीं गुग्गुलुं तथा ।। ३२ ।।
मृगनाभिं च सरलं दद्याद्रामेश्वराय यः ।।
स भूमाविह जायेत धनाढ्यो वेदपारगः ।। ३३ ।।
मुक्ताभरणवस्त्राणि महार्हाणि ददाति यः ।।
रामनाथाय देवाय नासौ दौर्गत्यमाप्नुयात् ।। ३४ ।।
रामनाथमहालिंगं गंगातोयैः समाहृतैः ।।
योऽभिषिंचत्यसौ पूज्यः शिवस्यापि न संशयः ।। ३५ ।।
यावन्न याति मरणं यावन्नाक्रमते जरा ।।
यावन्नेंद्रियवैकल्यं तावदेव द्विजोत्तमाः ।।३६।।
तावदेव महादेवो रामनाथो मुमुक्षुभिः ।।
वन्द्यः पूज्यश्च मंतव्यः स्तुत्यश्च सततं शिवः ।। ३७ ।।
रामेश्वरमहालिंगपूजातुल्यो न विद्यते ।।
धर्मः सर्वपुराणेषु सर्वशास्त्रेषु वै तथा ।। ३८ ।।
रामनाथेश्वरं देवं महाकारुणिकं प्रभुम् ।।
भक्त्या भजंति ये नित्यं ते भूलोके सुखान्विताः ।। ३९ ।।
भुक्त्वा भोगान्बहुसुखान्पुत्रदारयुता भृशम् ।।
एतच्छरीरपातांते मुक्तिं यास्यंति शाश्वतीम् ।। 3.1.43.१४० ।।
।। श्रीसूत उवाच ।। ।।
एवं वः कथितं विप्रा रामनाथस्य वै भवम् ।।
यस्त्वेतच्छृणुयान्नित्यं पठते च सभक्तिकम् ।। ४१ ।।
स रामनाथसेवायाः फलमाप्नोत्यनुत्तमम् ।।
धनुष्कोटिमहातीर्थस्नानपुण्यं च यास्यति ।। ४२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामनाथप्रशंसावर्णनंनाम त्रिचत्वारिंशोऽध्यायः ।। ४३ ।। ।।