स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/ब्रह्मोत्तर खण्डः/अध्यायः १२

विकिस्रोतः तः

।। ऋषभ उवाच ।। ।।
नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् ।।
वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ।। १ ।।
शुचौ देशे समासीनो यथावत्कल्पितासनः ।।
जितेंद्रियो जितप्राणश्चिंतयेच्छिवमव्ययम् ।। २।।
हृत्पुंडरीकांतरसन्निविष्टं स्वतेजसा व्याप्तनभोवकाशम् ।।
अतींद्रियं सूक्ष्ममनंतमाद्यं ध्यायेत्परानंदमयं महेशम् ।। ३ ।।
ध्यानावधूताखिलकर्मबंधश्चिरं चिदानंदनिमग्नचेताः ।।
षडक्षरन्याससमाहितात्मा शैवेन कुर्या त्कवचेन रक्षाम् ।। ४ ।।
मां पातु देवोऽखिलदेवतात्मा संसारकूपे पतितं गभीरे ।।
तन्नाम दिव्यं वरमंत्रमूलं धुनोतु मे सर्वमघं हृदिस्थम् ।। ५ ।।
सर्वत्र मां रक्षतु विश्वमूर्त्तिर्ज्योतिर्मयानंदघनश्चिदात्मा ।।
अणोरणीयानुरुशक्तिरेकः स ईश्वरः पातु भयादशेषात् ।। ६ ।।
यो भूस्वरूपेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशोऽष्टमूर्तिः ।।
योऽपां स्वरूपेण नृणां करोति संजीनं सोऽवतु मां जलेभ्यः ।। ७ ।।
कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः ।।
स कालरुद्रोऽवतु मां दवाग्नेर्वात्यादिभीतेरखिलाच्च तापात् ।। ८ ।।
प्रदीप्तविद्युत्कनकावभासो विद्यावराभीतिकुठारपाणिः।।
चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितं रक्षतु मामजस्रम् ।। ९ ।।
कुठारवेदांकुशपाशशूलकपालढक्काक्षगुणान्दधानः ।।
चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ।। ३.३.१२.१० ।।
कुंदेन्दुशंखस्फटिकावभासो वेदाक्षमालावरदाभयांकः ।।
त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्योधिजातोवतु मां प्रतीच्याम् ।। ११ ।।
वराक्षमालाभयटंकहस्तः सरोजकिंजल्कसमानवर्णः ।।
त्रिलोचनश्चारुचतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः ।। १२ ।।
वेदाभयेष्टांकुशटंकपाशकपालढक्काक्षकशूलपाणिः ।।
सितद्युतिः पंचमुखोऽवतान्मामीशान ऊर्द्ध्वं परमप्रकाशः ।। १३ ।।
मूर्धानमव्यान्मम चंद्रमौ लिर्भालं ममाव्यादथ भालनेत्रः ।।
नेत्रे ममाव्याद्भगनेत्रहारी नासां सदा रक्षतु विश्वनाथः ।। १४ ।।
पायाच्छ्रुती मे श्रुतिगीतकीर्तिः कपोलमव्या त्सततं कपाली ।।
वक्त्रं सदा रक्षतु पंचवक्त्रो जिह्वां सदा रक्षतु वेदजिह्वः ।। १५ ।।
कंठं गिरीशोऽवतु नीलकंठः पाणिद्वयं पातु पिनाकपाणिः ।।
दोर्मूलमव्यान्मम धर्मबाहुर्वक्षःस्थलं दक्षमखांतकोऽव्यात् ।। १६ ।।
ममोदरं पातु गिरींद्रधन्वा मध्यं ममाव्यान्मदनान्तकारी ।।
हेरंबतातो मम पातु नाभिं पायात्कटी धूर्जटिरीश्वरो मे ।। १७ ।।
ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरोऽव्यात् ।।
जंघायुगं पुंगवकेतुरव्यात्पादौ ममाव्या त्सुरवंद्यपादः ।। १८ ।।
महेश्वरः पातु दिनादियामे मां मध्ययामेऽवतु वामदेवः ।।
त्रियंबकः पातु तृतीययामे[१] वृषध्वजः पातु दिनांत्ययामे ।। ।। १९ ।।
पायान्निशादौ शशिशेखरो मां गंगाधरो रक्षतु मां निशीथे ।।
गौरीपतिः पातु निशावसाने मृत्युंजयो रक्षतु सर्वकालम् ।। ३.३.१२.२० ।।
अंतःस्थितं रक्षतु शंकरो मां स्थाणुः सदा पातु बहिःस्थितं माम् ।।
तदंतरे पातु पतिः पशूनां सदा शिवो रक्षतु मां समंतात् ।। २१ ।।
तिष्ठंतमव्या द्भुवनैकनाथः पायाद्व्रजंतं प्रमथाधिनाथः ।।
वेदांतवेद्योऽवतु मान्निषण्णं मामव्ययः पातु शिवः शयानम् ।। २२।।
मार्गेषु मां रक्षतु नीलकंठः शैलादिदुर्गेषु पुरत्रयारिः ।।
अरण्यवासादिमहाप्रवासे पायान्मृगव्याध उदारशक्तिः ।। २३ ।।
कल्पांतकाटोपपटुप्रकोपः स्फुटाट्टहासोच्चलितांडकोशः ।।
घोरारिसेनार्णवदुर्निवारमहाभयाद्रक्षतु वीरभद्रः।।२४।।
पत्त्यश्वमातंगघटावरूथसहस्रलक्षायुतकोटिभीषणम् ।।
अक्षौहिणीनां शतमाततायिनां छिंद्या न्मूढो घोरकुठारधारया ।। २५ ।।
निहंतु दस्यून्प्रलयानलार्चिर्ज्वलत्त्रिशूलं त्रिपुरांतकस्य ।।
शार्दूलसिंहर्क्षवृकादिहिंस्रान्संत्रासयत्वीशधनुःपिनाकम्।। ।।२६।।
दुःस्वप्नदुःशकुनदुर्गतिदौर्मनस्यदुर्भिक्षदुर्व्यसनदुःसहदुर्यशांसि।
उत्पाततापविषभीतिमसद्ग्रहार्तिव्याधींश्च नाशयतु मे जगतामधीशः।।२७।।
ओंनमो भगवते सदाशिवाय सकलतत्त्वात्मकाय सकलतत्त्वविहाराय सकललोकैककर्त्रे सकललौकैकभर्त्रे सकललोकैकहर्त्रे सकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकलवरप्रदाय सकलदुरितार्तिभंजनाय सकलजगदभयंकराय सकललोकैकशंकराय शशांकशेखराय शाश्व तनिजाभासाय निर्गुणाय निरुपमाय नीरूपाय निराभासाय निरामयाय निष्प्रपंचाय निष्कलंकाय निर्द्वंद्वाय निःसंगाय निर्मलाय निर्गमाय नित्यरूपविभवाय निरुपमविभवाय निराधाराय नित्यशुद्धबुद्धपरिपूर्णसच्चिदानंदाद्वयाय परमशांतप्रकाशतेजोरूपाय जयजय महारुद्र महारौद्र भद्रावतार दुःखदावदारण महाभैरव कालभैरव कल्पान्तभैरव कपालमालाधर खट्वांगखड्गचर्मपाशांकुशडमरुशूलचापबाणगदाशक्तिभिं डिपालतोमरमुसलमुद्गरपट्टिशपरशुपरिघभुशुंडीशतघ्नीचक्राद्यायुधभीषणकरसहस्र मुखदंष्ट्राकराल विकटाट्टहासविस्फारितब्रह्मामण्डल नागेंद्र कुण्डल नागेंद्रहार नागेंद्रवलय नागेंद्रचर्मधर मृत्युंजय त्र्यंबक त्रिपुरांतक विरूपाक्ष विश्वेश्वर विश्वरूप वृषभवाहन विषभूषण विश्वतोमुख सर्वतो रक्षरक्ष मां ज्वलज्वल महामृत्युभयमपमृत्युभयं नाशयनाशय रोगभयमुत्सादयोत्सादय विषसर्पभयं शमयशमय चोरभयं मारयमारय मम शत्रूनुच्चा टयोच्चाटय शूलेन विदारयविदारय कुठारेण भिंधिभिंधि खड्गेन छिंधिछिंधि खट्वांगेन विपोथयविपोथय मुसलेन निष्पेषयनिष्पेषय बाणैः संताडय संताडय रक्षांसि भीषयभीषय भूतानि विद्रावयविद्रावय कूष्मांडवेतालमारीगणब्रह्मराक्षसान्संत्रासयसंत्रासय ममाभयं कुरुकुरु वित्रस्तं मामाश्वास याश्वासय नरकभयान्मामुद्धारयोद्धारय संजीवयसंजीवय क्षुत्तृड्भ्यां मामाप्याययाप्यायय दुःखातुरं मामानन्दयानंदय शिवकवचेन मामाच्छादया च्छादय त्र्यंबक सदाशिव नमस्तेनमस्तेनमस्ते ।।
।। ऋषभ उवाच ।। ।।
इत्येतत्कवचं शैवं वरदं व्याहृतं मया ।।
सर्वबाधाप्रशमनं रहस्यं सर्व देहिनाम् ।। २८ ।।
यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् ।।
न तस्य जायते क्वापि भयं शम्भोरनुग्रहात् ।। २९ ।।
क्षीणायुर्मृत्युमापन्नो महारोगहतोऽपि वा ।।
सद्यः सुखमवाप्नोति दीर्घमायुश्च विंदति ।। ३.३.१२.३० ।।
सर्वदारिद्र्यशमनं सौमंगल्यविवर्धनम् ।।
यो धत्ते कवचं शैवं स देवैरपि पूज्यते ।। ३१ ।।
महापातकसंघातैर्मुच्यते चोपपातकैः ।।
देहांते शिवमाप्नोति शिववर्मानुभावतः ।। ३२ ।।
त्वमपि श्रद्धया वत्स शैवं कवच मुत्तमम्।।
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ।। ३३ ।।
।। सूत उवाच ।। ।।
इत्युक्त्वा ऋषभो योगी तस्मै पार्थिवसूनवे ।।
ददौ शंखं महारावं खड्गं चारिनिषूदनम् ।। ३४ ।।
पुनश्च भस्म संमंत्र्य तदंगं सर्वतोऽस्पृशत् ।।
गजानां षट्सहस्रस्य द्विगुणं च बलं ददौ ।। ३५ ।।
भस्मप्रभावात्संप्राप्य बलैश्वर्यधृतिस्मृतीः ।।
स राजपुत्रः शुशुभे शरदर्क इव श्रिया ।। ३६ ।।
तमाह प्रांजलिं भूयः स योगी राजनंदनम् ।।
एष खड्गो मया दत्तस्तपोमंत्रानुभावतः ।। ३७ ।।
शितधारमिमं खड्गं यस्मै दर्शयसि स्फुटम् ।।
स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् ।। ।। ३८ ।।
अस्य शंखस्य निह्रादं ये शृण्वंति तवाहिताः.।।
ते मूर्च्छिताः पतिष्यंति न्यस्तशस्त्रा विचेतना ।। ३९ ।।
खड्गशंखाविमौ दिव्यौ परसैन्यविनाशिनौ ।।
आत्मसैन्यस्वपक्षाणां शौर्यतेजोविवर्धनौ ।। ३.३.१२.४० ।।
एतयोश्च प्रभावेन शैवेन कवचेन च ।।
द्विषट्सहस्रनागानां बलेन महतापि च ।।४१।।
भस्मधारणसामर्थ्याच्छत्रुसैन्यं विजेष्यसि ।।
प्राप्य सिंहासनं पैत्र्यं गोप्तासि पृथिवीमिमाम् ।।४२।।
इति भद्रायुषं सम्यगनुशास्य समातृकम्।।
ताभ्यां संपूजितः सोऽथ योगी स्वैरगतिर्ययौ ।। ४३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तर खंडे सीमंतिनीमाहात्म्ये भद्रायूपाख्याने शिवकवचकथनं नाम द्वादशोऽध्यायः ।। १२ ।।

  1. तु. वैश्वदेवं प्रातःसवनं अकुर्वत, वरुणप्रघासान्माध्यंदिनं सवनं , साकमेधान् पितृयज्ञं , त्र्यम्बकास्तत् तृतीयसवनं , तस्मात् तृतीयसवने विश्वं रूपं शस्यते-मैसं ३.६.१०