स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः १६

विकिस्रोतः तः

।। युधिष्ठिर उवाच ।। ।।
रक्षसां चैव दैत्यानां यक्षणामथ पक्षिणाम् ।।
भयनाशाय काजेशैर्धर्मारण्यनिवासिनाम् ।। १ ।।
शक्तीः संस्थापिता नृनं नानारूपा ह्यनेकशः ।।
तासां स्थानानि नामा नि यथारूपाणि मे वद ।। २ ।।
।। व्यास उवाच ।। ।।
शृणु पार्थ महाबाहो धर्ममूर्ते नृपोत्तम ।।
स्थाने वै स्थापिता शक्तिः काजेशैश्चैव गोत्रपा ।। ३ ।।
श्रीमाता मदारिकायां शांता नंदापुरे वरे ।।
रक्षार्थं द्विजमुख्यानां चतुर्दिक्षु स्थिताश्च ताः ।। ।। ४ ।।
युक्ताश्चैव सुरैः सर्वैः स्वस्वस्थाने नृपोत्तम ।।
वनमध्ये स्थिताः सर्वा द्विजानां रक्षणाय वै ।। ५ ।।
सा बभूव महाराज सावित्रीति प्रथा शिवा ।।
असुराणां वधार्थाय ज्ञानजा स्थापिता सुरैः ।। ६ ।।
गात्रायी? पक्षिणी देवी छत्रजा द्वारवासिनी ।।
शीहोरी चूटसंज्ञा या पिप्पलाशापुरी तथा ।।
अन्याश्च बहवश्चैव स्थापिता भयरक्षणे ।। ७ ।।
प्रतीच्योदीच्यां याम्यां वै विबुधैः स्थापिता हि सा ।।
नानायुधधरा सा च नानाभरणभूषिता ।। ८ ।।
नानावाहनमारूढा नानारूपधरा च सा ।।
नानाकोपसमायुक्ता नानाभयविना शिनी ।। ९ ।।
स्थाप्या मातर्यथास्थाने यथायोग्या दिशोदिश ।।
गरुडेन समारूढा त्रिशूलवरधारिणी ।। 3.2.16.१० ।।
सिंहारूढा शुद्धरूपा वारुणी पानदर्पिता ।।
खड्गखेटकबाणाढ्यैः करैर्भाति शुभानना ।। ११ ।।
रक्तवस्त्रावृता चैव पीनोन्नतपयोधरा ।।
उद्यदादित्यबिंबाभा मदाघूर्णितलोचना ।। ।। १२ ।।
एवमेषा महादिव्या काजेशैः स्थापिता तदा ।।
रक्षार्थं सर्वजंतूनां सत्यमंदिरवासिनाम् ।। १३ ।।
सा देवी नृपशार्दूल स्तुता संपूजिता सह ।।
ददाति सकलान्कामान्वांछितान्नृपमत्तम ।। १४ ।।
धर्मारण्यात्पश्चिमतः स्थापिता छत्रजा शुभा ।।
तत्रस्था रक्षते विप्रान्कियच्छक्तिसम न्विता ।। १५ ।।
भैरवं रूपमास्थाय राक्षसानां वधाय च ।।
धारयंत्यायुधानीत्थं विप्राणामभयाय च ।। १६ ।।
सरश्चकार तस्याग्रे उत्तमं जल पूरितम् ।।
सरस्यस्मिन्महाभाग कृत्वा स्नानादितर्पणम् ।। १७ ।।
पिंडदानादिकं सर्वमक्षयं चैव जायते ।।
भूमौ क्षिप्तांजलीन्दिव्यान्धूपदीपादिकं सदा ।। १८ ।।
तस्य नो बाधते व्याधिः शत्रूणां नाश एव च ।।
बलिदानादिकं तत्र कुर्याद्भूयः स्वशक्तितः ।। १९ ।।
शत्रवो नाशमायांति धनं धान्यं विवर्धते ।।
आनंदा स्थापिता राजञ्छक्त्यंशा च मनोरमा ।। 3.2.16.२० ।।
रक्षणार्थं द्विजातीनां माहात्म्यं शृणु भूपते ।।
शुक्लांबरधरा दिव्या हेमभूषणभूषिता ।। २१ ।।
सिंहारूढा चतुर्हस्ता शशांककृतशेखरा ।।
मुक्ताहारलतोपेता पीतोन्नतपयोधरा ।। २२ ।।
अक्षमालासिहस्ता च गुण तोमरधारिणी ।।
दिव्यगंधवराधारा दिव्यमालाविभूषिता ।। २३ ।।
सात्त्विकी शक्तिरानंदा स्थिता तस्मिन्पुरे पुरा ।।
पूजयेत्तां च वै राजन्कर्पूरारक्त चंदनैः ।। २४ ।।
भोजयेत्पायसैः शुभ्रैर्मध्वाज्यसितया सह ।।
भवान्याः प्रीतये राजन्कुमार्याः पूजनं तथा ।। २५ ।।
तत्र जप्तं हुतं दत्तं ध्यातं च नृपसत्तम ।।
तत्सर्वं चाक्षयं तत्र जायते नात्र संशयः ।। २६ ।।
त्रिगुणे त्रिगुणा वृद्धिस्तस्मिन्स्थाने नृपोत्तम ।।
साधकस्य भवेन्नूनं धनदारादिसं पदः ।। २७ ।।
न हानिर्न च रोगश्च न शत्रुर्न च दुष्कृतम् ।।
गावस्तस्य विवर्द्धंते धनधान्यादिसंकुलम् ।। २८ ।।
न शाकिन्या भयं तस्य न च राज्ञश्च वैरिणः ।।
न च व्याधिभयं चैव सर्वत्र विजयी भवेत् ।। २९ ।।
विद्याश्चतुर्द्दशास्यैव भासंते पठिता इव ।।
सूर्यवद्द्योतते भूमावानंदमा श्रितो नरः ।। 3.2.16.३० ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वार्धे धर्मारण्यमाहात्म्य आनंदास्थापनवर्णनं नाम षोडशोऽध्यायः ।। १६ ।।