स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः १४

विकिस्रोतः तः

युधिष्ठिर उवाच ।। ।।
कृपासिंधो महाभाग सर्वव्यापिन्सुरेश्वर ।।
कदा ह्यत्र तपस्तप्तं विष्णुनामिततेजसा ।। १ ।।
स्कंदाय कथितं चैव शर्वेण च महात्मना ।।
आनुपूर्व्येण सर्वं हि कथयस्व त्वमेव हि ।। २ ।।
।। व्यास उवाच ।। ।।
शृणु वत्स प्रवक्ष्यामि धर्म्मारण्ये नृपोत्तम ।।
एकदात्र तपस्तप्तं विष्णुनाऽमिततेजसा ।। ।। ३ ।।
।। स्कंद उवाच ।। ।।
कथं देवसरोनाम पंपा चंपा गया तथा ।।
वाराणस्यधिका चैव कथमश्वमुखो हरिः ।। ४ ।।
।। ईश्वर उवाच ।। ।।
अत्र नारायणो देवस्तपस्तेपे सुदुष्करम् ।।
दिव्यवर्षशतं त्रीणि जातः सुष्ठ्वाननश्च सः ।। ५ ।।
तपस्तेपे महाविष्णुः सुरूपार्थं च पुत्रक ।।
वाजिमुखो हरिस्तत्र सिद्धस्थाने महाद्युते ।। ६ ।।
।। स्कंद उवाच ।। ।।
कारणं ब्रूहि नोद्य त्वमश्वाननः कथं हरिः ।।
महारिपोश्च हंता च देवदेवो जगत्पतिः ।। ।। ७ ।।
यस्य नाम्ना महाभाग पातकानि बहून्यपि ।।
विलीयंते तु वेगेन तमः सूर्योदये यथा ।। ८ ।।
श्रूयंते यस्य कर्माणि अद्भुतान्यद्भुतानि वै ।।
सर्वेषामेव जीवानां कारणं परमेश्वरः ।। ९ ।।
प्राणरूपेण यो देवो हयरूपः कधं भवेत् ।।
सर्वेषामपि तंत्राणामेकरूपः प्रकीर्तितः ।। 3.2.14.१० ।।
भक्तिगम्यो धर्मभाजां सुखरूपः सदा शुचिः ।।
गुणातीतोऽपि नित्योऽसौ सर्वगो निर्गुणस्तथा ।। ११ ।।
स्रष्टासौ पालको हंता अव्यक्तः सर्वदेहिनाम् ।।
अनुकूलो महातेजाः कस्मादश्वमुखोऽभवत् ।। १२ ।।
यस्य रोमोद्भवा देवा वृक्षाद्याः पन्नगा नगाः ।।
कल्पेकल्पे जगत्सर्वं जायते यस्य देहतः ।। ।। १३ ।।
स एव विश्वप्रभवः स एवात्यंतकारणम् ।।
येनानीताः पुनर्विद्या यज्ञाश्च प्रलयं गताः ।।१४।।
घातितो दुष्टदैत्योऽसौ वेदार्थं कृत उद्यमः ।।
एवमासीन्महाविष्णुः कथमश्वमुखोऽभवत् ।। १५ ।।
रत्नगर्भा धृता येन पृष्ठदेशे च लीलया ।।
कृत्या व्यवस्थितं सर्वं जगत्स्थावरजंगमम् ।। ।। १६ ।।
स देवो विश्वरूपो वै कथं वाजिमुखोऽभवत् ।।
हिरण्याक्षस्य हंता यो रूपं कृत्वा वराहजम् ।। १७ ।।
सुपवित्रं महातेजाः प्रविश्य जलसा गरे ।।
उद्धृता च मही सर्वा ससागरमहीधरा ।। १८ ।।
उद्धृता च मही नूनं दंष्ट्राग्रे येन लीलया ।।
कृत्वा रूपं वराहं च कपिलं शोकनाशनम् ।। ।। १९ ।।
स देवः कथमीशानो हयग्रीवत्वमागतः ।।
प्रह्लादार्थे स चेशानो रूपं कृत्वा भयावहम् ।। 3.2.14.२० ।।
नारसिंहं महादेवं सर्वदुष्टनिवारणम् ।।
पर्वताग्निसमुद्रस्थं ररक्ष भक्तसत्तमम् ।। २१ ।।
हिरण्यकशिपुं दुष्टं जघान रजनीमुखे ।।
इंद्रासने च संस्थाप्य प्रह्लादस्य सुखप्रदम् ।। २२ ।।
प्रह्लादार्थे च वै नूनं नृसिंहत्वमुपागतः ।।
विरोचनसुतस्याग्रे याचकोऽसौ भवेत्तदा ।। २३ ।।
यज्ञे चैवाश्वमेधे वै बलिना यः समर्चितः ।।
हृता वसुमती तस्य त्रिपदीकृतरोदसी ।। २४ ।।
विश्वरूपेण वै येन पाताले क्षपितो बलिः ।।
त्रिःसप्तवारं येनैव क्षत्रियानवनीतले ।। २५ ।।
हत्वाऽददाच्च विप्रेभ्यो महीमतिमहौजसा ।।
घातितो हैहयो राजा येनैव जननी हता ।। २६ ।।
येन वै शिशुनोर्व्यां हि घातिता दुष्टचारिणी ।।
राक्षसी ताडका नाम्नी कौशिकस्य प्रसादतः ।। २७ ।।
विश्वामित्रस्य यज्ञे तु येन लीलानृदेहिना ।।
चतुर्दशसहस्राणि घातिता राक्षसा वलात् ।। २८ ।।
हता शूर्पणखा येन त्रिशिराश्च निपातितः ।।
सुग्रीवं वालिनं हत्वा सुग्रीवेण सहायवान् ।। २९ ।।
कृत्वा सेतुं समुद्रस्य रणे हत्वा दशाननम् ।।
धर्म्मारण्यं समासाद्य ब्राह्मणानन्वपूजयत् ।। 3.2.14.३० ।।
शासनं द्विजवर्येभ्यो दत्त्वा ग्रामान्बहूंस्तथा ।।
स्नात्वा चैव धर्म्मवाप्यां सुदानान्यददाद्गवाम् ।। ३१ ।।
साधूनां पालनं कृत्वा निग्रहाय दुरात्मनाम् ।।
एवमन्यानि कर्म्माणि श्रुतानि च धरातले ।।३२।।
स देवो लीलया कृत्वा कथं चाश्वमुखोऽभवत् ।।
यो जातो यादवे वंशे पूतनाशकटादिकम् ।। ३३ ।।
अरिष्टदैत्यः केशी च वृकासुरबकासुरौ ।।
शकटासुरो महासुर स्तृणावर्तश्च धेनुकः ।। ३४ ।।
मल्लश्चैव तथा कंसो जरासंधस्तथैव च ।।
कालयवनस्य हंता च कथं वै स हयाननः ।।
तारकासुरं रणे जित्वा अयुतषट्पुरं तथा ।। ३५ ।।
कन्याश्चोद्वाहिता येन सहस्राणि च षड् दश ।।
अमानुषाणि कृत्वेत्थं कथं सोऽश्वमुखोऽभवत् ।। ३६ ।।
त्राता यः सर्वभक्तानां हंता सर्वदुरात्मनाम् ।।
धर्मस्थापनकृत्सोऽपि कल्किर्विष्णुपदे स्थितः ।। ३७ ।।
एतद्वै महदाश्चर्य्यं भवता यत्प्रकाशितम् ।।
एतदाचक्ष्व मे सर्वं कारणं त्रिपुरांतक ।। ३८ ।।
।। श्रीरुद्र उवाच ।। ।।
साधुपृष्टं महाबाहो कारणं तस्य वच्म्यहम् ।।
हयग्रीवस्य कृष्णस्य शृणुष्वे काग्रमानसः ।। ३९ ।।
।। व्यास उवाच ।। ।।
पुरा देवैः समारब्धो यज्ञो नूनं धरातले ।।
वेदमंत्रैराह्वयितुं सर्वे रुद्रपुरोगमाः ।।3.2.14.४०।।
वैकुण्ठे च गताः सर्वे क्षीराब्धौ च निजालये ।।
पातालेऽपि पुनर्गत्वा न विदुः कृष्णदर्शनम् ।। ४१ ।।
मोहाविष्टास्ततः सर्वे इतश्चेतश्च धाविताः ।।
नैव दृष्टस्तदा तैस्तु ब्रह्मरूपो जनार्दनः ।। ४२ ।।
विचारयंति ते सर्वे देवा इन्द्रपुरोगमाः ।।
क्व गतोऽसौ महाविष्णुः केनोपायेन दृश्यते ।। ४३ ।।
प्रणम्य शिरसा देवं वागीशं प्रोचुरादरात् ।।
देवदेव महाविष्णुं कथयस्व प्रसादतः ।। ४४ ।।
।। बृहस्पतिरुवाच ।। ।।
न जाने केन कार्येण योगारूढो महात्मवान् ।।
योगरूपोऽभवद्विष्णुर्योगीशो हरिरच्युतः ।। ४५ ।।
क्षणं ध्यात्वा स्वमात्मानं धिषणेन ख्यापितो हरिः ।।
तत्र सर्वे गता देवा यत्र देवो जगत्पतिः ।। ४६ ।।
तदा दृष्टो महाविष्णुर्ध्यानस्थोऽसौ जनार्दनः ।।
ध्यात्वा कृत्यसमाकारं सशरं दैत्यसूदनम् ।। ४७ ।।
समास्थानं ततो दृष्ट्वा बोधोपायं प्रचक्रमे ।।
आह तांश्च तदा वम्र्यो धनुर्गुणं प्रयत्नतः ।।
छेत्स्यंति चेत्तच्छब्देन प्रबुध्येत हरिः स्वयम् ।। ४८ ।।
।। देवा ऊचुः ।। ।।
गुणभक्षं कुरुध्वं वै येनासौ बुध्यते हरिः ।।
क्रत्वर्थिनो वयं वम्र्यः प्रभुं विज्ञापयामहे ।। ४९ ।।
।। वम्र्यः ऊचुः ।। ।।
निद्राभंगं कथाच्छेदं दम्पत्योर्मैत्रभेदनम् ।।
शिशुमातृविभेदं वा कुर्वाणो नरकं व्रजेत् ।। 3.2.14.५० ।।
योगारूढो जगन्नाथः समाधिस्थो महाबलः ।।
तस्य श्रीजगदीशस्य विघ्नं नैव तु कुर्महे ।। ५१ ।।
।। ब्रह्मोवाच ।। ।।
भवतां सर्वभक्षत्वं देवकार्यं क्रियेत चेत् ।।
कर्त्तव्यं च ततो वम्र्यो यज्ञसिद्धिर्यथा भवेत् ।।
वम्रीशा सा तदा वत्स पुनरेवमुवाच ह ।। ५२ ।।
।। वम्र्युवाच ।। ।।
दुःखसाध्यो जगन्नाथो मलयानिलसंनिभः ।।
कथं वा बोध्यतां बह्मन्नस्माभिः सुरपूजितः ।। ५३ ।।
नैव यज्ञेन मे कार्यं सुरैश्चैव तथैव च ।।
सर्वेषु यज्ञकार्येषु भागं ददतु मे सुराः ।। ५४ ।। ।।
।। देवा ऊचुः ।। ।।
प्रदास्यामो वयं वम्र्यै भागं यज्ञेषु सर्वदा ।।
यज्ञाय दत्तमस्माभिः कुरुष्वैवं वचो हि नः ।। ५५ ।।
तथेति विधिनाप्युक्तं वम्री चोद्यममाश्रिता ।।
गुणभक्षादिकं कर्म तया सर्वं कृतं नृप ।। ५६ ।।
।। युधिष्ठिर उवाच ।। ।।
अस्य वा बोधने देवा गुणभंगे समाधिषु ।।
एतदाश्चर्यं विप्रर्षे सत्यं सत्यवतीसुत ।। ५७ ।।
।। व्यास उवाच ।। ।।
व्यग्रचित्ताः सुराः सर्वे आकृष्टं हरिकार्मु कम् ।।
न जाने केन कार्येण विष्णुमायाविमोहिताः ।। ५८ ।।
मुदितास्ताः प्रमुञ्चंति वल्मीकं चाग्रतो हरेः ।।
कोटिपार्श्वे ततो नीतं वल्मीकं पर्वतोपमम् ।। ५९ ।।
गुणे च भक्षिते तस्मिंस्तक्षणादेव दूषिते ।।
ज्याघातकोटिभिः सार्द्धं शीर्षं छित्त्वा दिवं गतम् ।। 3.2.14.६० ।।
गते शीर्षे च ते देवा भृशमु द्विग्नमानसाः ।।
धावंति सर्वतः सर्वे शिरआलोकनाय ते ।। ६१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्व भागे धर्मारण्यमाहात्म्ये विष्णुशिरोनाशोनाम चतुर्दशोऽध्यायः ।। १४ ।। ।। छ ।।