स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः १३

विकिस्रोतः तः

।। व्यास उवाच ।। ।।
शंभोश्च पश्चिमे भागे स्थापितः कश्यपात्मजः ।।
तत्रास्ति तन्महाभाग रविक्षेत्रं तदुच्यते ।। १ ।।
तत्रोत्पन्नौ महादिव्यौ रूपयौवनसंयुतौ ।।
नासत्यावश्विनौ देवौ विख्यातौ गदनाशनौ ।। २ ।।
।। युधिष्ठिर उवाच ।। ।।
पितामह महाभाग कथयस्व प्रसादतः ।।
उत्पत्तिरश्विनोश्चैव मृत्युलोके च तत्कथम् ।। ३ ।।
रविलोकात्कथं सूर्यो धरायामवतारितः ।।
एतत्सर्वं प्रयत्नेन कथयस्व प्रसादतः ।। ४ ।।
यच्छ्रुत्वा हि महाभाग सर्वपापैः प्रमुच्यते ।। ५ ।।
।। व्यास उवाच ।। ।।
साधु पृष्टं त्वया भूप ऊर्ध्वलोककथानकम् ।।
यच्छ्रुत्वा नरशार्दूल सर्वरोगात्प्रमुच्यते ।।
विश्वकर्म्मसुता संज्ञा अंशुमद्रविणा वृता ।। ६ ।।
सूर्यं दृष्ट्वा सदा संज्ञा स्वाक्षिसंयमनं व्यधात् ।।
यतस्ततः सरोषोऽर्कः संज्ञां वचनमब्रवीत् ।। ९७ ।।
।। सूर्य उवाच ।। ।।
मयि दृष्टे सदा यस्मात्कुरुषे स्वाक्षिसंयमम् ।।
तस्माज्जनिष्यते मूढे प्रजासंयमनो यमः ।। ।। ८ ।।
ततः सा चपलं देवी ददर्श च भयाकुलम् ।।
विलोलितदृशं दृष्ट्वा पुनराह च तां रविः ।। ९ ।।
यस्माद्विलोलिता दृष्टिर्मयि दृष्टे त्वया धुना ।।
तस्माद्विलोलितां संज्ञे तनयां प्रसविष्यसि ।। 3.2.13.१० ।।
।। व्यास उवाच ।। ।।
ततस्तस्यास्तु संजज्ञे भर्तृशापेन तेन वै ।।
यमश्च यमुना येयं विख्याता सुमहानदी ।। ११ ।।
सा च संज्ञा रवेस्तेजो महद्दुःखेन भामिनी ।।
असहंतीव सा चित्ते चिंतयामास वै तदा ।। १२ ।।
किं करोमि क्व गच्छामि क्व गतायाश्च निर्वृतिः ।।
भवेन्मम कथं भर्तुः कोपमर्कस्य नश्यति ।।१३।।
इति संचिंत्य बहुधा प्रजापतिसुता तदा ।।
साधु मेने महाभागा पितृसंश्रयमापसा ।।१४।।
ततः पितृगृहं गंतुं कृतबुद्धिर्यशस्विनी ।।
छायामाहूयात्मनस्तु सा देवी दयिता रवेः ।।१५।।
तां चोवाच त्वया स्थेयमत्र भानोर्यथा मया ।।
तथा सम्यगपत्येषु वर्तितव्यं तथा रवौ ।।१६।।
दुष्टमपि न वाच्यं ते यथा बहुमतं मम ।।
सैवास्मि संज्ञाहमिति वाच्यमेवं त्वयानघे ।। १७ ।।
।। छायासंज्ञोवाच ।। ।।
आकेशग्रहणाच्चाहमाशापाच्च वचस्तथा ।।
करिष्ये कथयिष्यामि यावत्केशापकर्षणा त् ।। १८ ।।
इत्युक्ता सा तदा देवी जगाम भवनं पितुः ।।
ददर्श तत्र त्वष्टारं तपसा धूतकिल्बिषम् ।। १९ ।।
बहुमानाच्च तेनापि पूजिता विश्व कर्म्मणा ।।
तत्स्थौ पितृगृहे सा तु किंचित्कालमनिंदिता ।। 3.2.13.२० ।।
ततः प्राह स धर्मज्ञः पिता नातिचिरोषिताम् ।।
विश्वकर्मा सुतां प्रेम्णा बहुमा नपुरस्सरम् ।। २१ ।।
त्वां तु मे पश्यतो वत्से दिनानि सुबहून्यपि ।।
मुहूर्तेन समानि स्युः किंतु धर्मो विलुप्यते ।। २२ ।।
बांधवेषु चिरं वासो न नारीणां यशस्करः ।।
मनोरथो बांधवानां भार्या पितृगृहे स्थिता ।। २३ ।।
स त्वं त्रैलोक्यनाथेन भर्त्रा सूर्येण संगता ।।
पितुर्गृहे चिरं कालं वस्तुं नार्हसि पुत्रिके ।। २४ ।।
अतो भर्तृगृहं गच्छ दृष्टोऽहं पूजिता च मे ।।
पुनरागमनं कार्यं दर्शनाय शुभेक्षणे ।।२५ ।।
।। व्यास उवाच ।। ।।
इत्युक्ता सा तदा क्षिप्रं तथेत्युक्ता च वै मुने ।।
पूजयित्वा तु पितरं सा जगामोत्तरान्कुरून् ।। २६ ।।
सूर्यतापमनिच्छती तेजसस्तस्य बिभ्यती ।।
तपश्चचार तत्रापि वडवारूपधारिणी ।। २७ ।।
संज्ञामित्येव मन्वानो द्वितीयायां दिवस्पतिः ।।
जनयामास तनयौ कन्यां चैकां मनोरमाम् ।। २८ ।।
छाया स्वतनयेष्वेव यथा प्रेष्णाध्यवर्तत ।।
तथा न संज्ञाकन्यायां पुत्रयोश्चाप्यवर्तत ।।
लालनासु च भोज्येषु विशेषमनुवासरम् ।। २९ ।।
मनुस्तत्क्षांतवानस्या यमस्तस्या न चाक्षमत् ।।
ताडनाय ततः कोपात्पादस्तेन समुद्यतः ।।
तस्याः पुनः क्षांतमना न तु देहे न्यपातयत् ।। 3.2.13.३० ।।
ततः शशाप तं कोपाच्छायासंज्ञा यमं नृप ।।
किंचित्प्रस्फुरमाणोष्ठी विचलत्पाणिपल्लवा ।। ३१ ।।
पत्न्यां पितुर्मयि यदि पादमुद्यच्छसे बलात् ।।
भुवि तस्मादयं पादस्तवाद्यैव भविष्यति ।। ३२ ।।
इत्याकर्ण्य यमः शापं मातर्यतिविशंकितः ।।
अभ्येत्य पितरं प्राह प्रणिपातपुरस्सरम्।। ३३ ।।
तातैतन्महदाश्चर्यमदृष्टमिति च क्वचित् ।।
माता वात्सल्यरूपेण शापं पुत्रे प्रयच्छति ।।३४।।
यथा माता ममाचष्ट नेयं माता तथा मम ।।
निर्गुणेष्वपि पुत्रेषु न माता निर्गुणा भवेत् ।। ३५ ।।
यमस्यैतद्वचः श्रुत्वा भगवांस्तिमिरापहः ।।
छायासंज्ञामथाहूय पप्रच्छ क्वगतेति च ।।३६।।
सा चाह तनया त्वष्टुरहं संज्ञा विभावसो ।।
पत्नी तव त्वयापत्यान्येतानि जनितानि मे ।। ३७ ।।
इत्थं विवस्वतस्तां तु बहुशः पृच्छतो यदा ।।
नाचचक्षे तदा क्रुद्धो भास्वांस्तां शप्तुमुद्यतः ।। ३८ ।।
ततः सा कथयामास यथावृत्तं विवस्वते ।।
विदितार्थश्च भगवाञ्जगाम त्वष्टु रालयम् ।। ३९ ।।
ततः संपूजयामास त्वष्टा त्रैलोक्यपूजितम् ।।
भास्वन्किं रहिता शक्त्या निजगेहमुपागतः ।। 3.2.13.४० ।।
संज्ञां पप्रच्छ तं तस्मै कथयामास तत्त्ववित् ।।
आगता सेह मे वेश्म भवतः प्रेषिता रवे ।। ४१ ।।
दिवाकरः समाधिस्थो वडवारूपधारिणीम् ।।
तपश्चरंतीं ददृशे उत्तरेषु कुरुष्वथ ।। ४२ ।।
असह्यमाना सूर्यस्य तेजस्तेनातिपीडिता ।।
वह्न्याभनिजरूपं तु च्छायारूपं विमुच्य च।। ४३ ।।
धर्मारण्ये समागत्य तप स्तेपे सुदुष्करम्।।
छायापुत्रं शनिं दृष्ट्वा यमं चान्यं च भूपते ।। ४४ ।।
तदैव विस्मितः सूर्यो दुष्टपुत्रौ समीक्ष्य च ।।
ज्ञातुं दध्यौ क्षणं ध्यात्वा विदित्वा तच्च कारणम् ।। ४५ ।।
घृण्यौष्ण्याद्दग्धदेहा सा तपस्तेपे पतिव्रता ।।
येन मां तेजसा सह्यं द्रष्टुं नैव शशाक ह ।। ४६ ।।
पञ्चाशद्धायनेतीते गत्वा कौ तप आचरत् ।।
प्रद्योतनो विचार्यैवं गत्वा शीघ्रं मनोजवः ।। ४७ ।।
धर्मारण्ये वरे पुण्ये यत्र संज्ञास्थिता तपः ।।
आगतं तं रविं दृष्ट्वा वडवा समजायत ।। ४८ ।।
सूर्यपत्नी सदा संज्ञा सूर्यश्चाश्वस्ततोऽभवत् ।।
ताभ्यां सहाभूत्संयोगो घ्राणे लिंगं निवेश्य च ।। ४९ ।।
तदा तौ च समुत्पन्नौ युगलावश्विनौ भुवि ।।
प्रादुर्भूतं जलं तत्र दक्षिणेन खुरेण च ।। 3.2.13.५० ।।
विदलिते भूमिभागे तत्र कुंडं समुद्बभौ ।।
द्वितीयं तु पुनः कुंडं पश्चार्धचरणोद्भवम् ।। ५१ ।।
उत्तरवाहिन्याः काश्या कुरुक्षेत्रादि वै तथा ।।
गंगापुरीसमफलं कुण्डेऽत्र मुनिनोदितम् ।। ५२ ।।
तत्फलं समवाप्नोति तप्तकुण्डे न संशयः ।।
स्नानं विधाय तत्रैव सर्वपापैः प्रमुच्यते ।। ५३ ।।
न पुनर्जायते देहः कुष्ठादिव्याधिपीडितः ।।
एतत्ते कथितं भूप दस्रांशोत्पत्तिकारणम् ।। ५४ ।।
तदा ब्रह्मादयो देवा आगतास्तत्र भूपते ।।
दत्त्वा संज्ञावरं शुभ्रं चिंतितादधिकं हि तैः ।। ५५ ।।
स्थापयित्वा रविं तत्र बकुलाख्यवनाधिपम् ।।
आनर्चुस्ते तदा संज्ञां पूर्वरूपाऽभवत्तदा ।। ५६ ।।
स्थापिता तत्र राज्ञी च कुमारौ युगलौ तदा ।।
एतत्तीर्थफलं वक्ष्ये शृणु राजन्महामते ।। ५७ ।।
आदिस्थानं कुरुश्रेष्ठ देवैरपि सुदुर्लभम् ।।
रविकुण्डे नरः स्नात्वा श्रद्धायुक्तो जितेंद्रियः ।। ५८ ।।
तारयेत्स पितॄन्सर्वान्महानरकगानपि ।।
श्रद्धया यः पिबेत्तोयं संतर्प्य पितृदेवताः ।। ५९ ।।
स्वल्पं वापि बहुवापि सर्वं कोटिगुणं भवेत् ।।
सप्तम्यां रविवारेण ग्रहणं चंद्रसूर्ययोः ।। 3.2.13.६० ।।
रविकुण्डे च ये स्नाताः न ते वै गर्भगामिनः ।।
सक्रांतौ च व्यतीपाते वैधृतेषु च पर्वसु ।। ६१ ।।
पूर्णमास्याममावास्यां चतुर्द्दश्यां सितासिते ।।
रविकुंडे च यः स्नातः क्रतुकोटिफलं लभेत् ।। ६२ ।।
पूजयेद्बकुलार्कं च एकचित्तेन मानवः ।।
स याति परमं धाम स यावत्तपते रविः ।। ६३ ।।
तस्य लक्ष्मीः स्थिरा नूनं लभते संततिं सुखम् ।।
अरिवर्गः क्षयं याति प्रसादाच्च दिवस्पतेः ।। ६४ ।।
नाग्नेर्भयं हि तस्य स्यान्न व्याघ्रान्न च दंतिनः ।।
न च सर्प्पभयं क्वापि भूतप्रेतादिभीर्नहि ।। ६५ ।।
बालग्रहाश्च सर्वेऽपि रेवती वृद्धरेवती ।।
ते सर्वे नाशमायांति बकुलार्क नमोस्तु ते ।। ६६ ।।
गावस्तस्य विवर्द्धंते धनं धान्यं तथैव च ।।
अविच्छेदो भवेद्वंशो बकुलार्के नमस्कृते ।। ६७ ।।
काकवन्ध्या च या नारी अनपत्या मृतप्रजा ।।
वन्ध्या विरूपिता चैव विषकन्याश्च याः स्त्रियः ।। ६८ ।।
एवं दोषैः प्रमुच्यंते स्नात्वा कुण्डे च भूपते ।।
सौभाग्यस्त्रीसुतांश्चैव रूपं चाप्नोति सर्वशः ।। ।।६९।।
व्याधिग्रस्तोपि यो मर्त्यः षण्मासाच्चैव मानवः ।।
रविकुण्डे च सुस्नातः सर्वरोगात्प्रमुच्यते ।। 3.2.13.७० ।।
नीलोत्सर्गविधिं यस्तु रविक्षेत्रे करोति वै ।।
पितरस्तृप्तिमायांति यावदाभूतसंप्लवम् ।। ७१ ।।
कन्यादानं च यः कुर्यादस्मिन्क्षेत्रे च पुत्रक ।।
उद्वाहपरिपूतात्मा ब्रह्मलोके महीयते ।। ७२ ।।
धेनुदानं च शय्यां च विद्रुमं च हयं तथा ।।
दासीमहिषीघण्टाश्च तिलं कांचनसंयुतम् ।। ७३ ।।
धेनुं तिलमयीं दद्यादस्मि न्क्षेत्रे च भारत ।।
उपानहौ च छत्रं च शीतत्राणादिकं तथा ।। ७४ ।।
लक्षहोमं तथा रुद्रं रुद्रातिरुद्रमेव च ।।
तस्मिन्स्थाने च यत्किंचिद्ददाति श्रद्धयान्वितः ।। ७५ ।।
एकैकस्य फलं तात वक्ष्यामि शृणु तत्त्वतः ।।
दानेन लभते भोगानिह लोके परत्र च ।। ७६ ।।
राज्यं च लभते मर्त्यः कृत्वोद्वाहं तु मानुषाः ।।
जायातो धर्मकामार्थाः प्राप्यंते नात्र संशयः ।। ७७ ।।
पूजाया लभते सौख्यं भवेज्जन्मनिजन्मनि ।।
सप्तम्यां रवियुक्तायां बकुलार्कं स्मरेत्तु यः ।। ७८ ।।
ज्वरादेः शत्रुतश्चैव व्याधेस्तस्य भयं नहि ।।७९।।
।। युधिष्ठिर उवाच ।। ।।
बकुलार्केति वै नाम कथं जातं रवेर्मुने ।।
एतन्मे वदतां श्रेष्ठ तत्त्वमाख्यातुमर्हसि ।।3.2.13.८०।।
।। व्यास उवाच ।। ।।
यदा संज्ञा च राजेंद्र सूर्यार्थंं चैकचेतसा ।।
तेपे बकुलवृक्षाधः पत्युस्तेजः प्रशां तये ।।८१।।
प्रादुर्भावं रवेर्दृष्ट्वा वडवा समजायत ।।
अत्यंतं गोपतिः शांतो बकुलस्य समीपतः ।।८२।।
सुषुवे च तदा राज्ञी सुतौ दिव्यौ मनोहरौ ।।
तेनास्य प्रथितं नाम बकुलार्केति वै रवेः ।।८३।।
यस्तत्र कुरुते स्नानं व्याधिस्तस्य न पीडयेत् ।।
धर्ममर्थं च कामं च लभते नात्र संशयः ।।८४।।
षण्मासात्सिद्धिमाप्नोति मोक्षं च लभते नरः ।।
एतदुक्तं महाराज बकुलार्कस्य वैभवम् ।। ८५।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्योपाख्याने बकुलार्कमाहात्म्यकथनंनाम त्रयोदशोऽध्यायः ।। १३ ।। ।।