स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः २८

विकिस्रोतः तः

।। जैमिनिरुवाच ।। ।।
ततः स भगवान्मन्त्रमहिम्ना नरकेसरी ।।
इन्द्रद्युम्नादिभिः सर्वैददृशेऽद्भुतदर्शनः ।। १ ।।
लेलिहानो जगत्सर्वं समंताज्ज्वलजिह्वया ।।
कालाग्निरुद्रं सकलं ग्रसंतमिव चोत्थितम् ।। २ ।।
रोदसीकंदरं व्याप्य तेजसा तपता भृशम् ।।
अनेकाक्षिमुखग्रीवाकरपादश्रुतिर्विभुः ।। ३ ।।
सर्वाश्चर्यमयो देवः केवलं तेजसो निधिः ।।
भयत्रस्ताः समुद्विग्ना नेशाः स्तोतुमपि प्रभुम् ।। ४ ।।
तं तथाविधमालोक्य नारदः पितरं तदा ।।
पप्रच्छ भगवन्नित्थं कथमेष प्रकाशते ।। ५ ।।
।। नारद उवाच ।। ।।
अनुग्रहायावतरत्प्रत्युतैष भयप्रदः ।।
सर्वे भयात्स्थिरतराः प्रलयाशंकिनोऽधुना ।। ६ ।।
त्वमेव भगवल्लीलां जानासि जगतां पते ।। ७ ।।
तच्छ्रुत्वा नारदवचः पद्मयोनिः स्मिताननः ।।
उवाच कौतुकं वाक्यं सर्वेषामुपकारकम् ।। ८ ।।
।। ब्रह्मोवाच ।। ।।
अवतीर्णं जगन्नाथं दृष्ट्वा दारुवपुर्धरम् ।। ९ ।।
अवज्ञास्यंति वै लोकाः साक्षाद्ब्रह्मस्वरूपिणम् ।।
अतत्त्ववेदिनो मूढा महिमानं विदंत्विति ।। 2.2.28.१० ।।
मंत्रितो मन्त्रराजेन येनासौ परमेष्ठिना ।।
पुराभिमंत्रितो येन विददार महासुरम् ।। ११ ।।
तादृग्रूपं सुदुर्दर्शं प्राप्यमेति भयप्रदम् ।।
मूर्तिरेषा परा काष्ठा विष्णोरमिततेजसः ।। ।। १२ ।।
यामभ्यर्च्य गतिं यांति पुनरावृत्तिदुर्लभाम् ।।
नृसिंहाभिमुखः स्तोत्रमिदमाह मुदान्वितः ।। १३ ।।
नमोऽस्तु ते देववरैकसिंह नमोऽस्तु पापौघगजैकसिंह ।।
नमोऽस्तु दुःखार्णवपारसिंह नमोऽस्तु तेजोमय दिव्यसिंह ।। १४ ।।
नमोऽस्तु सर्वाकृतिचित्रसिंह नमोऽस्तु ते क्लेशविमुक्तिसिंह ।।
नमोऽस्तु ते दिव्यवपुर्नृसिंह नमोऽस्तु ते वीरवरैकसिंह ।। १५ ।।
नमोऽस्तु ते दैत्यविदारसिंह नमोऽस्तु देवेष्वधि देवसिंह ।।
नमोऽस्तु वेदांतवनैकसिंह नमोऽस्तु ते योगिगुहैकसिंह ।। १६ ।।
नमोऽस्तु ते सिंह वृषैकसिंह नमोऽस्तु नीलाचलशृंगसिंह ।। १७ ।।
।। जैमिनिरुवाच ।। ।।
स्तुत्वेत्थं दिव्यसिंहं तमिंद्रद्युम्नं प्रजापतिः ।।
सिंहयंत्रं समालेख्य तस्योपरि निवेश्य च ।। १८ ।।
दीक्षयित्वा मन्त्रराजं साक्षादाथर्वणोदितम् ।।
आहुर्वैष्णवनिर्वाणं यं वेदांतपरायणाः ।। १९ ।।
यत्र वेदाश्च चत्वारः साक्षान्नित्यं प्रतिष्ठिताः ।।
यमधीत्य महामन्त्रं मनुः स्वायंभुवः पुरा ।। 2.2.28.२० ।।
सृष्टिं चकार भगवान्प्राप्तमस्माच्चतुर्मुखात् ।।
अणिमादिगुणा यस्य फलं स्यादानुषंगिकम् ।। २१ ।।
एक एव महामन्त्रः पुरुषार्थचतुष्टयम् ।।
प्राप्तुं कारणभूतो हि किं पुनः क्षुद्रकामनाम् ।। २२ ।।
एक एव महामंत्रः सर्वक्रतुफलप्रदः ।।
सर्वतीर्थप्रदः सर्वदानव्रतफलप्रदः ।। २३ ।।
यथायं सर्वपापौघतूलराशेर्दवानलः ।।
दिव्यसिंहाकृतिर्देवो मंत्रराज्ञस्तथा ह्ययम् ।। २४ ।।
एनमभ्यस्य यतयो भवरोग त्यजंति हि ।।
यस्य ग्रहणमात्रेण ग्रहापस्मारराक्षसाः ।। २५ ।।
डाकिन्यो भूतवेतालपिशाचा उरगा ग्रहाः ।।
दूरादेव पलायंते नेशते वीक्षितुं च तम् ।। २६ ।।
मंत्रराजं ततो लब्ध्वा इन्द्रद्युम्नश्चतुर्मुखात् ।।
नृसिंहं शातवपुषं लक्ष्मीसंश्रितवक्षसम् ।। २७ ।।
चक्रं पिनाकं दधतं चंद्रसूर्याग्निचक्षुषम् ।।
जानुप्रसारितकरसरोजद्वंद्वमुन्नसम् ।। २८ ।।
योगपट्टासनारूढद्वात्रिंशद्दलपद्मके ।।
मंत्रवर्णमये मध्ये कर्णिकाप्रणवोज्ज्वले ।। २९ ।।
सुखासीनं साट्टहासं वीक्षंतं श्रीमुखांबुजम् ।।
सटामंडितवक्त्राब्जं दिव्यरत्नोज्ज्वलाकृति ।। 2.2.28.३० ।।
फणासहस्रं विस्तार्य पश्चाच्छत्राकृतिं विभोः ।।
ददर्श बलभद्रं तं हललांगलधारिणम् ।। ३१ ।।
प्रजहर्ष नृपो दृष्ट्वा तादृशं पुरुषोत्तमम् ।।
विस्मयाविष्टचेताश्च पप्रच्छ कमलासनम् ।। ३२ ।।
भगवंश्चित्रमेतद्वै चरितं मधुघातिनः ।।
विज्ञातुं कथमस्माभिः शक्यः स्याल्लोकभावन ।। ३३ ।।
यज्ञांते तादृशं रूपं बभार दारुनिर्मितम् ।।
रथस्थं भगवानेव प्रासादांतर्न्यवेशयत् ।। ३४ ।।
मामाह पूर्वं वाणी सा गगनांतरिता तदा ।।
अपौरुषेयतरुणा चतुर्मूर्तिर्भविष्यति ।। ३५ ।।
इदानीमेक एवासौ दृश्यते सुप्रतिष्ठितः ।।
माया वा तत्त्वमथ वा तत्त्वतो मे वद प्रभो ।। ३६ ।।
श्रवणे यदि मां वेत्सि भाजनं भवभावन ।।
श्रुत्वैतत्प्रत्युवाचाथ संशयानं नृपोत्तमम् ।। ३७ ।।
।। ब्रह्मोवाच ।। ।।
आद्या मूर्तिर्भगवतो नारसिंहाकृतिर्नृप ।।
नारायणेन प्रथिता मदनुग्रहतस्त्वयि ।। ३८ ।।
दारवी मूर्तिरेषेति प्रतिमाबुद्धिरत्र वै ।।
मा भूत्ते नृपशार्दूल परं ब्रह्माकृतिस्त्वियम् ।। ३९ ।।
खंडनात्सर्वदुःखानामखंडानंददानतः ।।
स्वभावाद्दारुरेषो हि परं ब्रह्माभिधीयते ।। 2.2.28.४० ।।
इत्थं दारुमयो देवश्चतुर्वेदानुसारतः ।।
स्रष्टा स जगतां तस्मादात्मानं चापि सृष्टवान् ।। ४१ ।।
शब्दब्रह्म परंब्रह्म नानयोर्भेद इष्यते ।।
लये तु एकमेवेदं सृष्टौ भेदः प्रवर्त्तते ।। ४२ ।।
अन्योन्यापेक्षिणौ भूप शब्दार्थौ हि परस्परम्।।
अर्थाभावेन शब्दोऽस्ति शब्दाभावेन बुद्ध्यते ।। ४३ ।।
अर्थस्तस्माच्चतुर्वेदाः शब्दा ह्यर्थाश्च तादृशाः ।।
ऋग्वेदरूपी हलधृक्सामवेदो नृकेसरी ।। ४४ ।।
यजुर्मूर्त्तिस्त्वियं भद्रा चक्रमाथर्वणं स्मृतम् ।।
वेदश्चतुर्द्धा भेदोऽयमेकराशिरभेदतः ।। ४५ ।।
अतस्ते संशयो मा भूदेकस्तु बहुधा विभुः ।।
अवतारेषु चान्येषु न्यायेनैतेन वर्त्तते ।। ४६ ।।
भेदाभेदौ तथा ख्यातौ जगन्नाथस्य ते नृप ।।
येन ते मनसस्तुष्टिस्तेन भक्त्या समाचर ।। ४७ ।।
सर्वरूपमयो ह्येष सर्वमंत्रमयः प्रभुः ।।
आराध्यते यथा येन तथा तस्य फलप्रदः ।। ४८ ।।
यथा सुशुद्धं कनकं स्वेच्छया घटितं नृप ।।
तत्तत्संज्ञामवाप्येह तत्तत्संतोषकारकम् ।। ४९ ।।
एवं महिम्ना भगवानत्राविरभवन्नृप ।।
यस्य यावांस्तु विश्वासस्तस्य सिद्धिस्तु तावती ।। 2.2.28.५० ।।
कर्मणा मनसा वाचा विशुद्धेनांतरात्मना ।।
समाराधय गोविंदमत्र दारुवपुर्द्धरम् ।। ५१ ।।
चतुर्वर्गफलावाप्त्यै यथाभिलषितं तव ।।
अनेन मंत्रराजेन विष्णुमेनं समर्चय ।। ५२ ।।
नातः परतरो मंत्रो न भूतो न भविष्यति ।।
अनेनाभ्यर्चितो विष्णुः प्रीतो भवति तत्क्षणात् ।। ५३ ।।
ददाति स्वपुरं चापि भगवान्भक्तवत्सलः ।।
यज्ञैस्तीर्थैर्व्रतैर्दानैस्तपोभिश्चापि तस्य किम् ।। ५४ ।।
नीलाचलस्थं यो विष्णुं दारुमूर्तिमुपास्ति वै ।।
तत्त्वं ब्रवीमि ते भूप श्रुत्वैतदवधारय ।। ५५ ।।
न्यग्रोधमूले कूलेऽस्य सिंधोर्नीलाचले स्थितम् ।।
दारुव्याजामृतं ब्रह्म दृष्ट्वा मुच्येन्न संशय ।। ५६ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादेऽष्टाविंशोऽध्यायः ।। २८ ।।