स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ४१

विकिस्रोतः तः

।। जैमिनिरुवाच ।। ।।
पुष्यस्नानोत्सवं वक्ष्ये यथोक्तं ब्रह्मणा पुरा ।।
पुष्यर्क्षेण च संयुक्ता पौर्णमासी यदा भवेत् ।। १ ।।
पौषे मासि तथा कुर्यात्पुष्यस्नानोत्सवं हरेः ।।
एकादश्यां प्रकुर्वीत ऐशान्यामंकुरार्पणम् ।। २ ।।
ततः प्रतिदिनं कुर्यात्प्रतिमायां हरेर्गृहे ।।
नृत्यगीतोपहारैश्च प्रतिरात्रं वलिं हरेत् ।। ३ ।।
चतुर्दशीनिशायां तु कुंभानामधिवासनम् ।।
एकाशीतिप्रमाणानां तथा स्वर्णमयाञ्च्छुभान् ।। ४ ।।
गव्यसर्पिःप्रपूर्णांश्च स्थापयेदेकविंशतिम् ।।
कारयेत्सर्वतोभद्रं मंडलं पुरतो हरेः ।। ५ ।।
तन्मध्ये बृहदाधारं स्थापयेद्दर्पणं शुभम् ।।
रात्रौ जागरणं कुर्याद्गीतनृत्यादिविस्तरैः ।। ६ ।।
प्रभाते वह्निकार्यं च कुर्यात्तद्दैवतं द्विजाः ।।
पालाशीभिः समिद्भिस्तु चरुणा सर्पिषा तथा ।। ७ ।।
ब्रह्मविष्णुशिवेभ्यस्तु प्रत्येकं तु सहस्रकम् ।।
स्वलिंगमन्त्रैर्जुहुयात्तदंते पुरुषोत्तमम् ।। ८ ।।
पूजयेदुपचारैस्तैरादर्शं प्रतिबिंबितम् ।।
ततः पुरुषसूक्तेन कुम्भांस्तानभिमन्त्रयेत् ।। ९ ।।
तेनैवाच्छिद्रधारेण स्नापयेत्पुरुषोत्तमम्।।
पावमानीयकैर्देवाञ्छ्रीसूक्तेन ततः परम् ।। 2.2.41.१० ।।
सर्पिः कुंभैः स्नापयेच्च गायत्र्या च ततः परम् .।।
वैष्णव्या गन्धतोयेन श्रीसूक्तेन समर्चयेत् ।। ११ ।।
सहस्रधारया देवं ततो निर्माल्यमुत्सृजेत् ।।
देवांगं लेपयेद्गन्धैश्चंदनेन च विग्रहे ।। १२ ।।
यथास्थानं यथाशोभमलंकारांश्च योजयेत् ।।
सुगन्धसुमनोमाल्यैर्भूषयेत्तदनंतरम् ।। १३ ।।
अष्टायुधानि देवस्य चक्रादीनि न्यसेत्पुरः ।।
रत्नच्छत्रं समुच्छ्रित्य पूजयेत्पुरुषोत्तमम् ।। १४ ।।
लक्ष्म्या युक्तं पुनर्विप्रा उपहारैः समृद्धिमत् ।।
शंखेषु पूर्यमाणेषु स्निग्धगंभीरनादिषु ।। १५ ।।
चामरांदोलव्यग्रासु वेश्यासु रुचिरासु च ।।
मांगल्यगीतनृत्याद्यैः स्तुतिपाठेषु बन्दिनाम् ।। १६ ।।
जयशब्दं प्रकुर्वत्सु द्विजातिषु मुहुर्मुहुः ।।
दूर्वाक्षतांजलिभिस्त्रिभिः संपूज्य केशवम् ।। १७ ।।
गोसर्पिर्दीपकैः स्वर्णपात्रकैरतिनिर्मलैः ।।
नीराजयेज्जगन्नाथं कर्पूरयुतवर्तिभिः ।। १८ ।।
स्वर्णपात्रस्थितं चारु तांबूलं सुपरिष्कृतम् ।।
शनैःशनैर्मुखाभ्याशे प्रत्येकं विनिवेदयेत् ।। ।। १९ ।।
आचार्ये दक्षिणां दद्याद्ब्राह्मणांश्चैव पूजयेत् ।। 2.2.41.२० ।।
पुष्यस्नानोत्सवं पुण्यं ये पश्यंति मुदान्विताः ।।
संपूर्णसर्वकामास्ते व्रजेयुर्वैष्णवं पदम् ।। २१ ।।
राज्यभ्रष्टो लभेद्राज्यं सार्वभौमं च विंदति ।।
अपुत्रा मृतवत्सा वा पुत्रं दीर्घायुषं लभेत् ।। २२ ।।
दारिद्र्यनाशनं धन्यं ब्रह्मवर्चसकारणम् ।।
पुष्यस्नानं कीर्तितं वः शृणुध्वं चोत्तरायणम् ।। २३ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये पुष्याभिषेकविधिवर्णनं नामैकचत्वारिंशोऽध्यायः ।। ४१ ।।