स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ०५

विकिस्रोतः तः

।। जैमिनि रुवाच ।। ।।
निर्विण्णचेतसौ तौ तु त्यक्त्वा वेश्यादिसंगतिम् ।।
ध्यायंतौ मनसा विष्णुं शुद्धाहारव्रतावुभौ ।। १ ।।
कालेन कियता प्राप्तौ नीलाद्रिनिलयं हरेः ।।
तीर्थराजजले स्नात्वा यथावद्विधिचोदितम् ।। २ ।।
प्रासादद्वारि तिष्ठंतौ साष्टांगं प्रणिपत्य च ।।
भगवंतं निरीक्षंतौ नापश्यतां तदा द्विजा ।। ३ ।।
विवर्णवदनौ देवमदृष्ट्वा चिंतयाकुलौ ।।
आरभेते ह्यनशनं भगवद्दर्शनावधि ।। ४ ।।
कीर्तयंते भगवतो नाम कल्मषनाशनम् ।।
तृतीयस्यां त्रियामायां ज्योतिरेकमपश्यताम् ।। ५ ।।
त्रीण्यहानि पुनस्तौ च तदोपावसतां स्थिरौ ।।
मध्ये सप्तमरात्रेस्तु भगवंतमपश्यताम् ।। ६ ।।
त्रिदशानां स्तुतीः श्रुत्वा दिव्यज्ञानौ बभूवतुः ।।
अपास्तपापनिर्मोकौ साक्षाद्देवमपश्यताम् ।। ७ ।।
शंखचक्रगदापाणि दिव्यालंकारभूषितम् ।।
रत्नपादुकयोः पृष्ठे विन्यस्तचरणांबुजम् ।। ८ ।।
व्याकोशपुंडरीकाक्षं प्रसन्नवदनं विभुम् ।।
वामपार्श्वे स्थितां लक्ष्मीं वामेनालिंग्य बाहुना ।। ९ ।।
नागवल्लीदलं बद्धमाददानं श्रिया हृतम् ।।
रत्नवेत्रकराः काश्चित्काश्चिच्चामरपाणयः ।। 2.2.5.१० ।।
गंधतैलप्रदीपास्तु रत्नवर्तिप्रदीपिकाः ।।
काश्चिद्दधानाः स्वकरैर्योवनाढ्याः सुभूषिताः ।।११।।
पश्चाद्रत्नमयं छत्रं बिभ्रती काचिदुज्ज्वला।।
धूपपात्रं मुखाभ्याशे कृष्णागुरुसुधूपितम् ।। १२ ।।
काचिद्दधाना प्रम्लोचां हसंती विग्रहश्रिया ।।
लीलालकदृशा देवाननुगृह्णंतमग्रतः ।। १३ ।।
बद्धांजलिपुटान्नम्रकन्धरान्स्तुवतः पृथक् ।।
सिद्धान्मुनिगणान्दिव्यान्सनकादीन्स्मितेन च ।। १४ ।।
नारदादींश्च गंधर्वान्दिव्यगानमनोहरान् ।।
दत्तावधानं श्रवणे लीलयैवानुकम्पिनम्।।१५।।
प्रह्लादादीन्वैष्णवाग्र्यान्स्वरूपं ध्यायतोऽग्रतः ।।
चित्ताकर्षणसंलीनां विदधानं स्वविग्रहे ।। १६ ।।
वक्षःस्थलप्रविलसत्कौस्तुभप्रतिबिंबितैः ।।
देवादिभिर्विश्वरूपमूर्त्तेः स्वस्याः प्रकाशकम् ।। १७ ।।
उपर्युपरि दिव्यायाः पुष्पवृष्टेरधः स्थितम् ।।
श्रीसन्निधानविगतश्रियमप्सरसां गणम् ।। ।। १८ ।।
पश्यंतं विविधं नित्यमङ्गहारमनोहरम् ।।
दिव्यलीलाविलासं तं दृष्ट्वा तौ द्विजबाहुजौ ।। १९ ।।
बभूवतुः क्षणात्सर्वविद्यानां पारगौ द्विजाः ।।
त्रिः परिक्रम्य देवेशं कृतांजलिपुटावुभौ ।।
साष्टांगपातप्रणतौ तुष्टुवाते मुदान्वितौ ।। 2.2.5.२० ।।
।। पुण्डरीक उवाच ।। ।।
नमस्ते जगदाधार सर्गस्थित्यंतकारण ।।
नारायण नमस्तेऽस्तु परमात्मन्परायण ।। २१ ।।
परमार्थस्त्वमेवैको भवाप्ययविवर्जितः ।।
नित्यानन्दस्वरूपं त्वां विदन्ति ध्यानचक्षुषः ।। २२ ।।
चिन्मात्रं जगतामीशमधिष्ठानं परात्परम् ।।
कथं नु मूढहृदयास्त्वां जानंति सुनिर्मलम् ।। २३ ।।
कामार्थलिप्सासंभ्रातचेतसोऽत्यंतदुःखिनः ।।
गतागतपथे श्रांताः सुखभाजः कदाचन ।। २४ ।।
अनुकंपय मां नाथ सुदीनं शरणागतम् ।।
मूढं दुष्कृतकर्माणं पतितं भवसागरे ।। २५ ।।
कोऽन्यस्त्वत्सदृशो बन्धुर्ब्रह्मांडे नाथ वर्त्तते ।।
स्वकर्त्तव्यानपेक्षो यो दीनानाथदयालुकः ।। २६ ।।
उच्चावचभ्रमाद्दुःखं जलयंत्रघटीमिव ।।
अजस्रमधिकर्त्तारं परित्राहि कृपांबुधे ।। २७ ।।
योगक्षेमाभिसंधाना ये मूढास्त्वामुपासते ।।
लीलाविमुक्तिदं ते वै त्वन्मायापरिमोहिताः ।। २८ ।
नारायणेति त्वन्नाम कीर्तितं तु यदृच्छया ।।
त्वत्तोऽधिकं जगन्नाथ चतुर्वर्गैकसाधनम् । २९ ।।
त्वं तु तैस्तैः पृथग्यज्ञैस्तास्ताः सिद्धीः प्रयच्छसि ।।
त्वमेकः शरणं नाथ पतितानां भवार्णवे ।। 2.2.5.३० ।।
ज्ञाननौकासमारूढः करुणाक्षेपणीकरः ।।
परं पारं प्रभो नेतुं संसाराब्धेर्विचेतनम् ।। ३१ ।।
त्वमेक ईशिषे भक्त्यानन्यया परिचिंतितः ।।
येऽन्ये मुक्तिप्रदा देवाः शास्त्रेषु परिनिष्ठिताः ।। ३२ ।।
दुःखाब्धिकुम्भयोनिं ते त्वद्भक्तिं प्रापयंति वै ।। ३३ ।।
तन्मे प्रसीद भगवन्पदपंकजे ते भक्तिं दृढां वितर नाथ भवाब्धिमुच्चैः ।।
घोरं सुदुस्तरममुं हि यया तरेयमष्टांगयोगजनितश्रमवर्जितोऽपि ।। ३९३ ।।
धर्मार्थकामनिचयैः कुमतिप्रगृह्यैः क्षुद्रैरमीभिरहिताल्पसुखैर्न कार्यम् ।
आज्ञापयांघ्रिनलिनद्वयचिंतनेद्य सांद्रानुवर्धितसुखार्णवमज्जनं मे ।। ३५ ।।
स्तुत्वेत्थं जगदीशस्य पादपद्मांतिके द्विजः ।।
पपात त्राहि कृष्णेति वदन्वाष्पार्द्रया गिरा ।।
तस्थौ स पुनरुत्थाय कृतांजलिपुटः स्तुवन् ।। ३६ ।।
।। अम्बरीष उवाच ।। ।।
प्रसीद देव सर्वात्मन्नसंख्येयशिरोभुज ।।
असंख्य घ्राणनयनपाणिपाद नमोऽस्तु ते ।। ३७ ।।
षट्त्रिंशत्तत्त्वातीतोऽसि निष्प्रपंच प्रपंचकः ।।
चतुर्विधजगद्धाम विश्वमूर्ते नमोऽस्तु ते ।। ३८ ।।
एकपादस्त्रिपादश्च तीर्थपादोंऽतरिक्षपात् ।।
यस्य पादोद्भवा गंगा पुनाति भुवनत्रयम्।।३९ ।।
ब्रह्महत्यादिपापानां शोधकं यस्य नाम वै ।।
कीर्तितं सर्वशुभदं नमस्तस्मै शुभात्मने।।2.2.5.४०।।
देव त्वन्नामकीर्त्यापि जायंते सर्वसिद्धयः।।
कौतुकात्त्वां हि मृग्यंति विद्वांसो बुद्धिशालिनः।। ४१।।
नाथ त्वत्पादसलिलं संश्रयात्तापहारकम्।।
तापत्रयाभिभूतस्य भक्तिं मेऽत्र दृढां कुरु।। ४२।।
अनन्यस्वामिनो मेऽद्य नास्त्यन्यत्प्रार्थनीयकम्।।
प्रणिपत्य जगन्नाथ त्वां प्रयाचे सहस्रधा ।।४३ ।।
समस्तपुरुषार्थस्य बीजं त्वत्पादपंकजे ।।
यावत्प्राणान्धारयामि तावद्भक्तिर्दृढास्तु मे ।।४४ ।।
सृष्टिं विनिर्ममे चेमां यया भक्त्या पितामहः ।।
संहरत्यखिलं रुद्रो लक्ष्मीश्चैश्वर्यदायिनी ।। ४५।।
दीनानुकंपिंस्तां भक्तिं प्रार्थये नान्यमानसः ।।
अनाद्य विद्यापंकेस्मिन्सुदृढे दुस्तरं भृशम् ।। ४६ ।।
निमग्नस्य जगन्नाथ निरालंबं प्रणश्यतः ।।
महामहिम्नस्त्वद्भक्तेर्नान्यदस्ति परायणम् ।। ४७ ।।
श्रुतिस्मृत्यादिसंभिन्नमार्गाः संमोहहेतवः ।।
त्वद्भक्तिमपहार्येते न प्रवर्त्तितुमीश्वराः ।। ४८ ।।
अनन्यशरणं स्वामिन्ननुकम्पय मां विभो ।।
इति स्तुवञ्जगन्नाथपादपद्मांतिके मुदा ।। ४९ ।।
पपात दण्डवद्भूमौ प्रसीदेति वदन्मुहुः ।।
ततस्ते देवताः सर्वे स्तुत्वा संपूज्य केशवम् ।। 2.2.5.५० ।।
तल्लीलापांगसंतुष्टाः प्रयातास्त्रिदिवं पुनः ।।
तत उन्मीलितदृशौ पुण्डरीकांबरीषकौ ।। ५१ ।।
मायया मोहितौ विष्णोः स्वप्नदृष्टमबुध्यताम् ।।
यां दृष्ट्वा दिव्यलीलां हि साक्षात्पललचक्षुषा ।। ५२ ।।
पुनर्मानुषभावौ तौ दिव्यसिंहासनस्थितम् ।।
नीलजीमूतसंकाशं फुल्लपद्मायतेक्षणम् ।। ५३ ।।
शोणाधरं चारुनासं दिव्यकुण्डलभूषितम् ।।
शंखचक्रगदापद्मधारिणं वनमालिनम् ।। ५४ ।।
पीनोरस्कं चारुहारमनर्घ्यमुकुटोज्ज्वलम् ।।
श्रीवत्सकौस्तुभोरस्कं दिव्यांगदविभूषितम् ।। ५५ ।।
प्रलंबबाहुं दीनार्तपरित्राणसमुद्यतम् ।।
सुवर्णसूत्रसंनद्ध मध्यग्रंथिमणीयुतम् ।। ५६ ।।
दिव्य पीतांबरधरं दिव्यस्रग्गन्धभूषितम् ।।
स्वर्णपद्मासनासीनं सर्वांगालिंगितश्रियम् ।। ५७ ।।
प्रपन्नसंतापहरं सुधासागरमुल्बणम् ।।
अशेषवांछाफलदं कल्पवृक्षं सुपुष्पितम् ।। ५८ ।।
दक्षपार्श्वस्थितं तस्य ददृशाते हलायुधम् ।।
बिभर्त्ति येन ब्रह्मांडं बलेन महता विभुः ।। ५९ ।। ।
तं बलं नागराजानं फणासप्तकमंडितम् ।।
कैलासशिखरोत्तुंग धवलं कुण्डलोज्ज्वलम् ।। 2.2.5.६० ।।
विचित्रवनमालाढ्यं दिव्यनीलनिचोलिनम् ।।
सततं वारुणीक्षीब घूर्णोन्नयनपंकजम् ।। ६१ ।।
निम्नपृष्ठोन्नतोरस्कं कुण्डलीकृतविग्रहम् ।।
शंखचक्रगदापद्मसमुज्ज्वलचतुर्भुजम् ।। ६२ ।।
नानालंकाररुचिरं नतकल्मषनाशनम् ।।
तयोर्मध्ये स्थितां भद्रां सुभद्रां कुंकुमारुणाम् ।। ६३ ।।
सर्वलावण्यवसतिं सर्वदेव नमस्कृताम् ।।
लक्ष्मीं लक्ष्मीशहृदयपंकजस्थां पृथक्स्थिताम् ।। ६४ ।।
वराब्जधारिणीं देवीं दिव्यनेपथ्यभूषणाम् ।।
प्रपन्नकल्पलतिकां सर्वकल्मषनाशिनीन् ।। ६५ ।।
संसारार्णवमग्नानां तारिणीं देवतारणीम् ।।
वामपार्श्वस्थितं विष्णोरद्राष्टां चक्रमुत्तमम् ।। ६६ ।।
दार्वग्रनिर्मितं विप्राः स्वर्णभक्तिसमुज्ज्वलम् ।।
चतुर्द्धावस्थितं विष्णुं दृष्ट्वा तौ द्विजबाहुजौ ।। ६७ ।।
अरुणोदयवेलायां श्रमं सार्थममन्यताम् ।।
संस्मृत्य तां स्वप्नलीलां विस्मयं जग्मतुस्तदा ।। ६८ ।।
न दारुप्रतिमा चेयं साक्षाद्ब्रह्म प्रकाशते ।।
सदोगतानां विप्राणां वाक्यं श्रद्दधतुश्च तौ ।। ६९ ।।
क्वावां महापातकिनौ यातनाक्रमभागिनौ ।।
क्वेदं सुरसमाक्रांतस्थितं विष्णोः प्रदर्शनम् ।। 2.2.5.७० ।।
मूर्खयोरावयोरष्टादशविद्याप्रवीणता ।।
यस्मात्तस्मान्न च भ्रांतिर्ज्ञानं तत्समवादिनः ।। ७१ ।।
यदूचुर्दारवं ब्रह्म तीर्थराजतटे स्थितम् ।।
वटमूले प्रकाशंतं दृष्ट्वा जंतुर्विमुच्यते ।। ७२ ।।
तदेवायं जगन्नाथश्चतुर्द्धा संव्यवस्थितः।।
क्षितौ यदावतरति चतूरूपः प्रकाशते।। ७३।।
तदास्य संनिधावावां स्थास्यावः प्राणधारिणौ।।
यावन्नान्यत्र गच्छावः क्षुद्रकामपराङ्मुखौ ।। ७४ ।।
इति निश्चित्य मुनयो विष्णौ भक्तिपरायणौ ।।
नारायणाख्यं सततं जपन्तौ मुक्तिमागतौ ।। ।। ७५ ।।
।। जैमिनिरुवाच ।। ।।
प्रसंगात्कथितं ह्येतद्रहस्यं पापनाशनम् ।।
शृण्वंति ये तु चरितं पुण्डरीकांबरीषयोः ।। ७६ ।।
सततं च् कीर्तयंतश्च मुदा परमय युताः ।।
व्रजंति विष्णुनिलयं मुदा परमया युताः ।।
व्रजंति विष्णुनिलयं तेऽपि निर्द्धूतकल्मषाः ।। ७७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्या संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे पञ्चमोऽध्यायः ।। ५ ।। ।।