स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ०३

विकिस्रोतः तः

।। श्रीरुवाच ।। ।।
साधु ते बुद्धिरुत्पन्ना विष्णोः संनिधिमाश्रिता ।।
अद्भुतं कथयाम्येतत्क्षेत्रस्य रविनंदन ।। १ ।।
यथाहं भगवद्वक्षः स्थलस्था ददृशे पुरा ।।
चराचरे जगत्यस्मिन्प्रलीने प्रलये यम ।। २ ।।
एतत्क्षेत्रमहं चैव द्वे एवोपस्थिते तदा।।
स तदा सप्तकल्पायुर्मृकंडोरात्मजो मुनिः।।३।।
प्रणष्टे स्थावरचरे निमग्नः प्रलयार्णवे।।
नावस्थानमवाप्यैव शर्म लेभे न कुत्रचित्।।४।।
जलार्णवे भ्राम्यमाणः प्रलये स इतस्ततः।।
पुरुषोत्तमसादृश्ये क्षेत्रे स वटमैक्षत।। ५।।
उत्प्लुत्योत्प्लुत्य मूलं तु न्यग्रोधस्य समीपतः।।
शुश्राव बाल वचनं मार्कण्डेय ममांतिकम् ।। ६ ।।
प्रविश्य दुःखमतुलं जहीहि खलु मा शुचः ।।
तच्छ्रुत्वा चित्रवचनमप्रतर्क्यं तदा मुनिः ।। ७ ।।
विस्मयं परमं लेभे स्वदुःखं नाप्यचिन्तयत् ।।
वारिभिः शीर्यते नैतद्दह्यते कालवह्निना ।। ८ ।।
संवर्तकादिभिर्नैतच्छोष्यते नापि चाल्यते ।।
एकार्णवे महाघोरे नौरिव क्षेत्रमीक्ष्यते ।। ९ ।।
तत्रायं यूपसदृशो न्यग्रोधस्तिष्ठते महान् ।।
यं गृहीत्वा क्षेत्रमिदं न्यग्रोध ईशितुस्तनुः ।। 2.2.3.१० ।।
महाप्रलय वातेन शाखा नास्य हि कम्पते ।।
तस्याधस्तात्स हि मुनिः स्थित्वा चैतदचिंतयत् ।। ११ ।।
एकार्णवेऽस्मिन्प्रलये नष्टे स्थावरजंगमे ।।
भूप्रदेशः स्थिरतरः कथमेष विभाव्यते ।। १२ ।।
यत्रायं शाखिप्रवरः कोमलः परिदृश्यते ।।
मार्कंडेयागच्छ मुहुरिति सप्रश्रयं वचः ।। १३ ।।
कुतो निराश्रमियदं चिन्तयन्निति स प्लवन् ।।
शंखचक्रगदापाणिं नारायणमलोकयत् ।। १४ ।।
तदंगपद्मासनगां मां च वैवस्वतैक्षत ।।
विवशो जलवाताभ्यां तदा सुस्थो व्यवस्थितः ।। १५ ।।
हृष्टांतरात्मा स मुनिरावां साष्टांगमानतः ।।
प्रसादनाय देवस्य स्तोत्रमेतदुदाहरत् ।। १६ ।।
।। मार्कंडेय उवाच ।। ।।
त्वत्पादपद्मानुसरानुषंगं रुद्रेंद्रपद्मासनसम्पदाढ्यम् ।।
त्वद्भक्तिहीनं परितः प्रतप्तं दीनं परित्राहि कृपांबुधे माम् ।। १७ ।।
ब्रह्मादिभिर्यत्परिचर्यमाणं पदाम्बुजद्वन्द्वमचिंत्यशक्ति ।।
श्वः श्रेयसप्राप्तिनिदानतत्त्वं दीनं परित्राहि कृपाम्बुधे माम् ।। १८ ।।
यदंगभूतं जगदण्डमेतदनेककोटि प्रगुणं विभाति ।।
लीलाविलासस्थितिसृष्टिलीनं तन्मां सुदीनं परिरक्ष विष्णो ।। १९ ।।
एकं सुवर्णं कटकादिभेदैर्नाना यथा वा नभसोदितोऽर्कः ।।
आधारवैषम्यजलेषु तादृग्विभाव्यसे निर्गुण एक एव ।। 2.2.3.२० ।।
अशेषसंपूर्णरुचिप्रहीणोपादानसंकल्पविवर्जितोऽपि ।।
दीनानुकंपानुगुणं बिभर्षि युगे युगे देहमपारशक्ते ।। २१ ।।
त्वत्पादपद्मं जगदीश पूर्वमसेव्यतानात्मधिया मया यत् ।।
तत्कर्मणा दारुणपाकभाजं दीनं परित्राहि कृपांबुधे माम् ।। २२ ।।
अशेषलोकस्थितिसृष्टिलीनविलासि यत्ते त्रिगुणं विभाति ।।
वपुर्महात्मन्महदादिहेतुर्हेतोर्नमस्ते प्रकृतेः परस्य ।। ।। २३ ।।
सर्वत्र गत्वा बृहदप्रमेयं प्रवर्द्धमानं त्वयि बृंहितं च ।।
तद्बह्मरूपं परिणामहेतुं स्वाध्यात्मविश्वात्मकमाश्रयामि ।। २४ ।।
एकार्णवे महाघोरे नावस्थातुं प्रदेशभूः ।।
अस्ति लक्ष्मीपते मेघवारिवातप्रकंपनात् ।। २५ ।।
त्राहि विष्णो जगन्नाथ मग्नं संसारसागरे ।।
मामुद्धरास्माद्गोविंद कृपापांगविलोकनात ।। २६ ।।
।। श्रीरुवाच ।। ।।
स्तुवंतमेवं ब्रह्मर्षि साक्षान्नारायणो विभुः ।।
विलोक्यानुग्रहदृशा वाक्यं चेदमुवाच ह ।। २७ ।।
।। श्रीभगवानुवाच ।। ।।
मार्कंडेय सुदीनोऽसि मामज्ञाय द्विजोत्तम ।।
दुश्चरं तु तपस्तप्तं दीर्घायुस्तेन केवलम् ।। २८ ।।
शयानं पत्रपुटके पश्य कल्पवटोर्ध्वगम ।।
बालस्वरूपं सर्वेषां कालात्मानं महामुने ।।
प्रविश्य विस्तृतं वक्त्रं तत्रावस्थातुमर्हसि ।। २९ ।।
।। ।। श्रीरुवाच ।। ।।
एवमुक्तो भगवता स मुनिर्विस्मिताननः ।। 2.2.3.३० ।।
आरुह्य ददृशे बालरूपं तस्याविशन्मुखे ।।
प्रविष्टः कंठमार्गेण महायामं महोदरम् ।। ३१ ।।
तत्रासौ ददृशे विप्रो भुवनानि चतुर्दश ।।
ब्रह्मादिदिक्पालसुरान्सिद्धगंधर्वराक्षसान् ।। ३२ ।।
ऋषीन्दिव्यऋषींश्चैव भूतलं सागरांकितम् ।।
नानातीर्थैर्नदीभिश्च पर्वतैः काननैस्तथा ।। ३३ ।।
लक्षितं पत्तनपुरं ग्रामखर्वटकैर्युतम् ।।
पातालानि तथा सप्त नागकन्याः सहस्रशः ।। ३४ ।।
महार्घ्यमणिसौधैश्च सुधापात्रैः समुज्ज्वलैः ।।
अनर्घ्यमणिभिर्नागैः सेवितं परमाद्भुतम् ।। ।। ३५ ।।
जगतां धारिणं शेषं सहस्रफणमंडितम् ।।
व्याकर्तारमशेषाणां शास्त्राणां शिष्यमध्यगम् ।। ३६ ।।
ब्रह्मांडोदरगं वस्तु यत्किंचित्परमेष्ठिना ।।
सृष्टं सर्वं ददृशेऽसौ तत्कुक्षौ स महामुनिः ।। ३७ ।।
नापश्यदंतं कुक्षेस्तु भ्रममाण इतस्ततः ।।
ततो विनिष्क्रम्य पुनर्ददृशे च मया सह ।। ३८ ।।
पूर्वमालक्षितं यद्वदास्थितं पुरुषोत्तमम् ।।
विस्मयोत्फुल्लनयनः प्रणिपत्येदमब्रवीत् ।। ३९ ।।
।। मार्कंडेय उवाच ।। ।।
भगवन्देवदेवेश किमद्भुतमिदं प्रभो ।।
महाप्रलयसंरोधे सृष्टिरत्र विभाव्यते ।। 2.2.3.४० ।।
त्वन्माया दुरवच्छेद्या कथं वै ज्ञायते मया ।। ।। ४१ ।।
।। श्रीभगवानुवाच ।। ।।
मुने क्षेत्रमिदं चित्रं शाश्वतं मे विभावय ।।
न सृष्टिप्रलयावत्र विद्येते न च संसृतिः ।। ४२ ।।
सदैकरूपं पुरुषोत्तमाख्यं मुक्तिप्रदं मामिह संप्रबुध्य ।।
अत्र प्रविष्टो न पुनः प्रयाति गर्भस्थितिं सांद्रसुखस्वरूपः ।। ४३ ।।
इत्याज्ञप्तो भगवता मार्कंडेयो महामुनिः ।।
अत्र वासं करिष्यामीत्यन्यतीर्थपराङ्मुखः ।।
प्रहृष्टवदनः प्राह प्रणिपत्य जगद्गुरुम् ।। ४४ ।।
।। मार्कण्डेय उवाच ।। ।।
उवाच स तथा विष्णुं भक्तिश्रद्धासमन्वितः ।।
अनुगृह्णीष्व भगवन्क्षेत्रेस्मिन्पुरुषोत्तमे ।।
यथा स्थितो मृत्युवशं न व्रजे पुरुषोत्तम ।। ४५ ।।
।। श्रीभगवानुवाच ।। ।।
अत्र स्थितिं मे विप्रर्षे क्षेत्रे मोक्षप्रसाधके ।। ४६ ।।
करिष्यामि न संदेहो यावदाभूतसंप्लवम् ।।
प्रलयावसाने तीर्थं ते रचयिष्यामि शाश्वतम् ।। ४७ ।।
यत्तीरे तप आस्थाय मद्द्वितीयतनुं शिवम् ।।
आराध्य मदनुक्रोशान्मृत्युं जेष्यसि निश्चितम् ।। ४८ ।।
।। जैमिनिरुवाच ।। ।।
एवं पुरा दत्तवरो मार्कंडेयो महामुनिः ।।
न्यग्रोधवायव्यकोणे खातं चक्रेण वै हरेः ।। ४९ ।।
पावनं गर्तमास्थाय पूजयित्वा महेश्वरम् ।।
महता तपसा विप्रो जितवान्मृत्युमंजसा ।। 2.2.3.५० ।।
मुनेस्तस्यैव नाम्नायं प्रख्यातो गर्त उत्तमः ।।
यत्र स्नात्वा शिवं दृष्ट्वा वाजिमेधफलं लभेत् ।। ५१ ।। ।।
।। श्रीरुवाच ।। ।।
पञ्चक्रोशमिदं क्षेत्रं समुद्रांतर्व्यवस्थितम् ।।
द्विक्रोशं तीर्थराजस्य तटभूमौ सुनिर्मलम् ।। ५२ ।।
सुवर्णवालुकाकीर्णं नीलपर्वतशोभितम् ।।
योऽसौ विश्वेश्वरो देवः साक्षान्नारायणात्मकः ।। ५३ ।।
संयम्य विषयग्रामं समुद्रतटमास्थितः ।।
उपासितुं जगन्नाथं चतुःषष्टितमः प्रभुः ।। ५४ ।।
यमेश्वर इति ख्यातो यमसंयमनाशनः ।।
यं दृष्ट्वा पूजयित्वा तु कोटिलिंगफलं लभेत् ।। ५५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे तृतीयोऽध्यायः ।। ३ ।।