स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः ०५

विकिस्रोतः तः

।। नंदिकेश्वर उवाच ।। ।।
शुद्धसत्त्वगुणोपेतो लोकेऽस्मिन्दुर्लभः पुमान् ।।
रजस्तमोगुणोपेता भवंति सुलभा नराः ।। १ ।।
सात्त्विकः पुण्यशीलत्वान्निःश्रेयसमवाप्नुयात् ।।
वैचित्र्यात्कर्मणामेषामनुभोगाय वेधसा ।। २ ।।
वैचित्र्याण्येव सृष्टानि नरकाण्यत्र तत्र च ।।
महारौरवभाग्भूत्वा खरः श्वा शूकरोऽपि वा ।। ३ ।।
चंडालो वा भवेत्प्रेत्य पुरुषो ब्रह्महत्यया ।।
चिरं रौरवसंरुद्धः कृमिकीटपतंगताम् ।।।। ४ ।।
प्राप्नुयात्कर्मकर्तृत्वं सुरापानेन च द्विजः ।।
ब्रह्मस्वहरणाद्ब्रह्मराक्षसत्वमवाप्नुयात् ।। ५ ।।
यद्यत्तु चोरयेत्तत्तच्छून्यं स्यादन्यजन्मनि ।।
असिपत्रवने पीडामवाप्य सुचिरं पुनः ।। ६ ।।
नपुंसकत्वं संगच्छेत्पुरुषो गुरुतल्पगः ।।
तप्तैः कालायसैर्दंडैः पीडितो यमकिंकरैः ।। ७ ।।
नरके कालसूत्राख्ये निवसेत्परदारगः ।।
अग्निदो निवसेद्घोरे सुघोरे गरदायकः ।। ८ ।।
महाघोरे च पिशुनोऽवीच्यां धर्मविनिंदकः ।।
वसेत्कराले मित्रध्रुग्भीमे हिंसैकतत्परः ।। ९ ।।
संहारे छन्नपापिष्ठो मृषावादी भयानके ।।
असिघोरे वसेद्वापि कूपक्षेत्रनरादिहृत् ।। 1.3.2.5.१० ।।
वज्रे परद्रोहरतो मांसाशी तरले द्विज ।।
तीक्ष्णे मातृपितृद्रोही तापने जपदूषकः ।। ११ ।।
अश्वघ्नोपि निरुच्छ्वासे वसेद्गोघ्नश्च दारुणे ।।
भ्रूणहा निवसेच्चंडे स्त्रीहत्याकृत्कुकूलके ।। १२ ।।
देवस्वहारी दहने घोरघोरे परस्वहृत् ।।
कृतांतदूता नरके सर्वानेव हि पापिनः ।। १३ ।।
बध्नंति पाशैर्निघ्नंति दंडैर्विध्यंति शंकुभिः ।।
तीक्ष्णायश्चंचवः कंकाः क्रूरदंष्ट्रा महोरगाः ।। १४ ।।
कालेयकाश्च व्याघ्राश्च हिंस्राश्चान्ये दशंत्यमून् ।।
शकलीकुर्वते शस्त्रैर्दहंतिदेहमेव च ।। १५ ।।
खनंति गहने श्वभ्रे कशाभिस्ताडयंति च ।।
तैलद्रोण्यां विपच्यंते तुद्यंते सूक्ष्मसूचिभिः ।। १६ ।।
बाह्यन्ते दुर्वहान्भारान्यमदूतैर्हि पापिनः ।।
ब्रह्महा क्षयरोगी स्यत्सुरापः श्यावदंतकः ।। १७ ।।
स्वर्णापहारी कुनखी दुश्चर्मा गुरुतल्पगः ।।
अपस्मारी गुरुद्रोही चंडालो वेददूषकः ।। १८ ।।
कूटसाक्षी चाक्षिरोगी मंदाग्निश्चाग्रभोजनः ।।
विद्यापहारी मूकः स्यादंधः पुस्तकचोरकः ।। १९ ।।
परदाररतः पंगु बधिरः परनिंदकः ।।
विड्वराहो निराचारो जिह्वारोगी च तस्करः ।। 1.3.2.5.२० ।।
अभ्यागतातिथित्यागी कपोलकंटको भवेत् ।।
पर्वसु स्त्रीरतो मेही पूत्यास्योऽभक्ष्यभक्षकः ।। २१ ।।
मर्यादाभेदको दासस्तटाकारामहृत्खरः ।।
प्रतिश्रुताप्रदाता स्यादल्पायुः श्वा विकत्थनः ।। २२ ।।
विष्णुद्रोही च सरठः शिवद्रोही च मूषकः ।।
एवं पापफलं ज्ञात्वा प्रायश्चित्तं समाचरेत् ।। २३ ।।
तच्चास्मिन्नरुणक्षेत्रे कर्तव्यः सम्यगास्तिकैः ।। २४ ।।
इति निशम्य स दुष्कृतकारिणां बहुविधां नरकेषु नृणां व्यथाम् ।।
चरणयोः पतितश्च तदा पुनःपुनरयाचत तच्छमनक्रियाम्।। २५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे कर्मविपाकवर्णनं नाम पंचमोध्यायः ।। ५ ।। ।। छ ।।