स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् १/अध्यायः ०४

विकिस्रोतः तः

।। ब्रह्मोवाच ।। ।।
अथाभ्यधत्त विजया प्रणम्य जगदम्बिकाम् ।।
सांत्वयन्ती स्तुतिशतैरुपायैः शिवदर्शनैः ।। १ ।।
देवि त्वमविनाभूता सदा देवेन शंभुना ।।
प्राणेश्वरी त्वमेकासि शक्तिस्तस्य परात्मनः ।। २ ।।
तथा मायां त्वमात्मीयां संदर्शयितुमीहसे ।।
पृथग्भावमिवेशानः प्रकाशयति न स्वयम् ।। ३ ।।
आदेशं प्रतिगृह्यैव समुपेतासि पार्वति ।।
अलंघनीया सेवाज्ञा शांभवी सर्वदा त्वया ।।४ ।।
विधातव्यं तपः प्राप्तं स्थानेस्मिच्छिवकल्पिते ।।
निवृत्त्य निखिलान्कामाच्छंमुमाश्रितया त्वया ।। ५ ।।
अन्यथापि जगद्रक्षा त्वदधीना जगन्मयि ।।
धर्मसंरक्षणं भूयः शिवेन सहितं तव ।। ६ ।।
निष्कलं शिवमत्यंतं ध्यायंत्यात्मन्यवस्थितम् ।।
वियोगदुःखं कञ्चित्त्वं न स्मरिष्यसि पार्वति ।। ७ ।।
भक्तानां तव मुख्यानां तवैवाचारसंग्रहः ।।
उपदेशितया लोके प्रथतां धर्मवत्सले ।। ८ ।।
इति तस्या वचः श्रुत्वा गौरी सुस्थिरमानसा ।।
तपः कर्त्तुं समारेभे कंपा नद्यास्तटे शुभे ।। ९ ।।
विमुच्य विविधा भूषा रुद्राक्षगणभूषिता ।।
विसृज्य दिव्यं वसनं पर्यधाद्वल्कले शुभे ।। 1.3.1.4.१० ।।
अलकैः सहसा शिल्पमनयच्च कपर्दृताम् ।।
अलिंपत तनूं सर्वां भस्मना मुक्तकुंकुमा ।। ११ ।।
मृगेषु कृतसंतोषा शिलोंछीकृतवृत्तिषु ।।
जजाप नियमोपेता शिवपंचाक्षरं परम् ।। १२ ।।
कृत्वा त्रिषवणं स्नानं कम्पा पयसि निर्मले ।।
कृत्वा च सैकतं लिंगं पूजयामास सादरम् ।। १३ ।।
वृक्षप्ररोपणैर्दानैरशेषातिथिपूजनैः ।।
श्रांतिं हरंती जीवानां देवी धर्ममपालयत् ।। १४ ।।
ग्रीष्मे पंचाग्निमध्यस्था वर्षासु स्थंडिलेशया ।।
हेमन्ते जलमध्यस्था शिशिरे चाकरोत्तपः ।। १५ ।।
पुण्यात्मनां महर्षीणां दर्शनार्थमुपेयुषाम् ।।
विस्मयं जनयामास पूजयामास सादरम् ।। १६ ।।
कदाचित्स्वयमुच्चित्य वनांतात्पल्लवान्वितम् ।।
पुष्पोत्करं विशेषेण शोधितुं समुपाविशत् ।। १७ ।।
कृत्वा च सैकतं लिंगं कंपारोधसि पावने ।।
संपूजयितुमारेभे न्यासावाहनपूर्वकम् ।। १८ ।।
सूर्यमभ्यर्च्य विधिवद्रक्तैः पुष्पैश्च चंदनैः ।।
पंचावरणसंयुक्तं क्रमादानर्च शंकरम् ।। १९ ।।
धूपैर्दीपश्च नैवेद्यैर्भक्तिभावसमन्वितैः ।।
अपरोक्षितमीशानमालुलोके पुरोहितम् ।। 1.3.1.4.२० ।।
अथ देवः शिवः साक्षात्संशोधयितुमंबिकाम् ।।
कंपानद्याः प्रवाहेण महता पर्यवेष्टयत् ।। २१ ।।
अतिवृद्धं प्रवाहं तं कम्पायाः समुपस्थितम् ।।
आलोक्य नियमासीनामाहुः सख्यस्तदांबिकाम् ।।२२।।
उत्तिष्ठ देवि बहुलः प्रवाहोऽयं विजृंभते ।।
दिशां मुखानि संपूर्य तरसा प्लावयिष्यति ।। २३ ।।
इति तद्वचनं श्रुत्वा ध्यायंती मीलितेक्षणा ।।
उन्मील्य वेगमतुलं नद्यास्तं समवैक्षत ।। २४ ।।
अचिंतयच्च सा देवी पूजाविघ्नसमाकुला ।।
किं करोमि न शक्नोमि हातुमारब्धमर्चनम् ।। २५ ।।
श्रेयः प्राप्तुमविघ्नेन प्रायः पुण्यात्मनां भुवि ।।
घटते धर्मसंयोगो मनोरथफलप्रदः ।। २६ ।।
सैकतं लिंगमतुलप्रवाहाल्लयमेष्यति ।।
लिंगनाशे विमोक्तव्यः सद्भक्तैः प्राणसंग्रहः ।। २७ ।।
प्रवाहोऽयं समायाति शिवमायाविनिर्मितः ।।
विशोधयितुमात्मानं भक्तियुक्तं निजे पदे ।। २८ ।।
आलिंग्य सुदृढं दोर्भ्यामेतल्लिंगमनाकुलम् ।।
अहं वत्स्यामि याताशु सख्यो यूयं विदूरतः ।। २९ ।।
इत्युक्ता सैकतं लिगं गाढमालिंग्य सांबिका ।।
न मुमोच प्रवाहेन वेष्ट्यमानापि वेगतः ।। 1.3.1.4.३० ।।
स्तनचूचुकनिर्मग्नमुद्रादर्शितलांछनम् ।।
महालिंगं स्वसंयुक्तं प्रणनाम तदादरात् ।। ३१ ।।
निमीलितेक्षणा ध्याननिष्ठैकहृदया स्थिता ।।
पुलकांचितसर्वांगी सा स्मरंती सदाशिवम् ।। ३२ ।।
कंपस्वेदपरित्राणलज्जाप्रणयकेलिदात् ।।
क्षणमप्यचला लिंगान्न वियोगमपेक्षते ।। ३३ ।।
अथ तामब्रवीत्कापि दैवी वागशरीरिणी ।।
विमुंच बालिके लिंगं प्रवाहोऽयं गतो महान् ।।३४।।
त्वयार्चितमिदं लिंगं सैकतं स्थिरवैभवम् ।।
भविष्यति महाभागे वरदं सुरपूजितम् ।। ३५ ।।
तपश्चर्यां तवालोक्य रचितं धर्मपालनम् ।।
लिंगं चैतन्नमस्कृत्य कृतार्थाः संतु मानवाः ।। ३६ ।।
अहं हि तैजसं रूपमास्थाय वसुधातले ।।
वसामि चात्र सिद्ध्यर्थमरुणाचलसंज्ञया ।। ३७ ।।
रुणद्धि सर्वलोकेभ्यः परुषं पापसंचयम् ।।
रुणो न विद्यते यस्मिन्दृष्टे तेनारुणाचलः ।। ३८ ।।
ऋषयः सिद्धगंधर्वा महात्मानश्च योगिनः ।।
मुक्त्वा कैलासशिखरं मेरुं चैनमुपासते ।। ३९ ।।
मदंश जातयोः पूर्वं युध्यतोर्ब्रह्मकृष्णयोः ।।
अहं मोहमपाकर्त्तुं तेजोरूपो व्यवस्थितः ।। 1.3.1.4.४० ।।
ब्रह्मणा हंसरूपेण विष्णुना क्रोडरूपिणा ।।
अदृष्टशेखरपदः प्रणतो भक्तियोगतः ।। ४१ ।।
 ततः प्रसन्नः प्रत्यक्षस्तस्यां वरमभीप्सितम् ।।
प्रादां जगत्त्रयस्यास्य संरक्षायां तु कौशलम् ।। ४२ ।।
प्रार्थितश्च पुनस्ताभ्यामरुणाचलसंज्ञया ।।
अनैषि तैजसं रूपमहं स्थावरलिंगताम् ।। ४३ ।।
गत्वा पृच्छ महाभागं मद्भक्तिं गौतमं मुनिम् ।।
अरुणाचलमाहात्म्यं श्रुत्वा तत्र तपश्चर ।। ४४ ।।
तत्र ते दर्शयिष्यामि तैजसं रूपमात्मनः ।।
सर्वपापनिवृत्त्यर्थं सर्वलोकहिताय च ।। ४५ ।।
इति वाचं समाकर्ण्य निष्कलात्कथितां शिवात् ।।
तथेति सहसा देवी गंतुं समुपचक्रमे ।। ४६ ।।
अथ देवानृषीन्सर्वान्पश्चात्सेवार्थमागतान् ।।
अवादीदंबिकालोक्य स्नेहपूर्णेन चक्षुषा ।। ४७ ।।
तिष्ठतात्रैव वै देवा मुनयश्च दृढव्रताः ।।
नियमांश्चाधितिष्ठंतः कंपारोधसि पावने ।। ४८ ।।
सर्वपापक्षयकरं सर्वसौभाग्यवर्द्धनम् ।।
पूज्यतां सैकतं लिंगं कुचकंकणलांछनम् ।। ४९ ।।
अहं च निष्कलं रूपमास्थायैतद्दिवानिशम् ।।
आराधयामि मंत्रेण शोणेश्वरं वरप्रदम् ।। 1.3.1.4.५० ।।
मत्तपश्चरणाल्लोके मद्धर्मपरिपालनात् ।।
मल्लिंगदर्शनाच्चैव सिध्यंत्विष्टविभूतयः ।। ।। ५१ ।।
सर्वकामप्रदानेन कामाक्षीमिति कामतः ।।
मां प्रणम्यात्र मद्भक्ता लभंतां वांछितं वरम् ।। ५२ ।।
अहं हि देवदेवस्य शंभोरव्याहतो जनः ।।
आदेशं पालयिष्यामि गत्वारुणमहीधरम् ।। ५३ ।।
तत्र गत्वा तपस्तीव्रं कृत्वा शंभुं प्रसाद्य च ।।
मां तु लब्धवरां यूयं पश्चाद्रक्ष्यथ संगताः ।। ५४ ।।
इति सर्वान्विसृज्याशु सद्भक्तान्पादसेविनः ।।
अरुणाद्रिं गता बाला तपसे शंकराज्ञया ।। ५५ ।।
नित्याभिसेविताऽकारि सखीभिरभियोगतः ।।
आससादारुणाद्रीशं दिव्यदुंदुभिनादितम् ।। ५६ ।।
अंतस्तेजोमयं शांतमरुणाचलनायकम् ।।
अप्सरोनृत्यगीतैश्च पूजितं पुष्पवृष्टिभिः ।। ५७ ।।
प्रणम्य स्थावरं लिंगं कौतूहलसमन्विता ।।
सिद्धानां योगिनां सार्थमृषीणां चान्ववैक्षत ।। ५८ ।।
अत्रिर्भृगुर्भरद्वाजः कश्यपश्चांगिरास्तथा ।।
कुत्सश्च गौतमश्चान्ये सिद्धविद्याधरामराः ।। ५९ ।।
तपः कुर्वंति सततमपेक्षितवराप्तये ।।
गंगाद्याः सरितश्चान्याः परितः पर्युपासते ।। 1.3.1.4.६० ।।
दिव्यलिंगमिदं पूज्यमरुणाद्रिरिति स्मृतम् ।।
वंदस्वेति सुरैः प्रोक्ता प्रणनाम पुनःपुनः ।। ६१ ।।
अभ्यर्थिता पुनः सर्वैरातिथ्यार्थे महर्षिभिः ।।
शिवाज्ञया गौतमो मे द्रष्टव्य इति सावदत् ।। ६२ ।।
अयमत्रर्षिभिर्भक्तैर्निर्दिष्टं तमथाभ्यगात् ।।
स मुनिः शिवभक्तानां प्रथमस्तपसां निधिः ।। ६३ ।।
वनांतरं गतेः प्रातः समित्कुशफलाहृतेः ।।
अतिथीनाश्रमं प्राप्तानर्चथेति दृढव्रतान् ।। ६४ ।।
शिष्यानादिश्य धर्मात्मा गतश्च विपिनांतरम् ।।
अथ सा गौतमं द्रष्टुमागता पर्णशालिकाम् ।।६५।।
क्व गतो मुनिरित्युक्तैरित आयास्यति क्षणात् ।।
शिष्यैरभ्यर्थितेत्युक्त्वा फलमूलैस्सुगंधिभिः ।। ६६ ।।
अभ्युत्थानेनासनेन पाद्येनार्घेण सूनृतैः ।।
वचनैः फलमृलेन सार्चिता शिष्यसंपदा ।। ६७ ।।
क्षणं क्षमस्वसूनुस्तामन्ये जग्मुस्तदन्तिकम् ।।
देव्यां प्रविष्टमात्रायां महर्षेराश्रमो महान् ।। ६८ ।।
अभवत्कल्पबहुलो मणिप्रासादसंकुलः ।।
वनांतरादुपावृत्त्य समित्कुशफलाहरः ।। ६९ ।।
अपश्यत्स्वाश्रमं दूरे विमानशतशोभितम् ।।
किमेतदिति साश्चर्यं चिंतयन्मुनिपुंगवः ।। 1.3.1.4.७० ।।
गौर्याः समागमं सर्वमपश्यज्ज्ञानचक्षुषा ।।
शीघ्रं निवर्तमानोऽसौ द्रष्टुं तां लोकमातरम् ।। ७१ ।।
शिष्यैः शीघ्रचरैर्वृत्तमावेदितमथाशृणोत् ।। ७२ ।।
अथ महर्षिरुपागतकौतुको निजतपःफलमेव तदागमम् ।।
शिवदयाकलितं परिचिन्तयन्नभजदाश्रममाश्रितवत्सलः ।। ७३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे पार्वत्याः कंपाया अरुणाचले गौतमाश्रमागमनंनाम चतुर्थोऽध्यायः।। ४ ।। ।।