स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०७२

विकिस्रोतः तः

।। अगस्त्य उवाच ।।
पार्वतीहृदयानंद स्कंद सर्वज्ञनंदन ।।
काः कास्तु शक्तयस्ता वै तासां नामानि मे वद ।।१।। ।।
स्कंद उवाच ।। ।।
तासां परमशक्तीनामुमावयवसंभुवाम् ।।
आख्याम्याख्यां शृणु मुने कुंभसंभव तत्त्वतः ।। २ ।।
त्रैलोक्यविजया तारा क्षमा त्रैलोक्यसुंदरी ।।
त्रिपुरा त्रिजगन्माता भीमा त्रिपुरभैरवी ।। ३ ।।
कामाख्या कमलाक्षी च धृतिस्त्रिपुरतापनी ।।
जया जयंती विजया जलेशी चापराजिता ।४।।
शंखिनी गजवक्त्रा च महिषघ्नी रणप्रिया ।।
शुभानंदा कोटराक्षी विद्युज्जिह्वा शिवारवा ।। ५ ।।
त्रिनेत्रा च त्रिवक्त्रा च त्रिपदा सर्वमंगला ।।
हुंकारहेतिस्तालेशी सर्पास्या सर्वसुंदरी ।। ६ ।।
सिद्धिर्बुद्धिः स्वधा स्वाहा महानिद्रा शराशना ।।
पाशपाणिः खरमुखी वज्रतारा षडानना।। ७ ।।
मयूरवदना काकी शुकी भासी गरुत्मती ।।
पद्मावती पद्मकेशी पद्मास्या पद्मवासिनी ।। ८ ।।
अक्षरा त्र्यक्षरा तंतुः प्रणवेशी स्वरात्मिका ।।
त्रिवर्गा गर्वरहिता अजपा जपहारिणी ।। ९ ।।
जपसिद्धिस्तपःसिद्धिर्योगसिद्धिः परामृता ।।
मैत्रीकृन्मित्रनेत्रा च रक्षोघ्नी दैत्यतापनी ।। 4.2.72.१० ।।
स्तंभनी मोहनीमाया बहुमाया बलोत्कटा ।।
उच्चाटनी महोल्कास्या दनुजेंद्रक्षयंकरी ।।११।।
क्षेमकरी सिद्धिकरी छिन्नमस्ता शुभानना ।।
शाकंभरी मोक्षलक्ष्मीस्त्रिवर्गफलदायिनी ।। १२ ।।
वार्ताली जंभली क्लिन्ना अश्वारूढा सुरेश्वरी ।।
ज्वालामुखी प्रभृतयो नवकोट्यौ महाबलाः ।। १३ ।।
बलानि बलिनां ताभिर्दानवानां स्वलीलया ।।
संक्षिप्ता निजगंतीव प्रलयानलहेतेभिः ।। १४ ।।
तावत्स दुर्गो दैत्येंद्रः पयोदांतरतो बली ।।
चकार करकावृष्टिं वात्या वेगवतीं बहु ।।१५।।
ततो भगवती देवी शोषणास्त्र प्रयोगतः ।।
वृष्टिं निवारयामास सवर्षोपलमयी क्षणात् ।। १६ ।।
योषिन्मनोरथवती षंढं प्राप्य यथाऽफला ।।
सा दैत्यकरकावृष्टिर्देवीं प्राप्य तथाभवत् ।। १७ ।।
अथ दैतेयराजेन बाहुसंकर्षकोपतः ।।
उत्पाट्य शैलशिखरं परिक्षिप्तं नभोंगणात् ।। १८ ।।
अद्रेः शृंगं सुविस्तीर्णमापतत्परिवीक्ष्य सा ।।
शतकोटिप्रहारेण कोटिशः सकलं व्यधात् ।। १९ ।।
आंदोल्य मौलिमसकृत्कुंडलाभ्यां विराजितम्।।
गजीभूयाशु दुद्राव तां देवीं समरेऽसुरः ।।4.2.72.२०।।
शैलाकारं तमायांतं दृष्ट्वा भगवती गजम् ।।
बद्ध्वा पाशेन जवतः खङ्गेन करमच्छिनत् ।। २१ ।।
ततोत्यंतं स चीत्कृत्य देव्याकृत्तकरःकरी ।।
अकिंचित्करतां प्राप्य माहिषं वपुराददे ।। २२ ।।
अचलां सचलां सर्वां स चक्रे सुरघाततः ।।
शिलोच्चयांश्च बहुशः शृंगाभ्यां सोक्षिपद्बली ।।२३।।
निःश्वासवातनिहताः पेतुरुर्व्यां महाद्रुमाः ।।
उद्वेलिताः समभवन्सप्तापि जलराशयः ।।५४।।
महामहिषरूपेण तेन त्रैलोक्यमंडपः ।।
आंदोलितोति बलिना युगांते वात्यया यथा ।। २५ ।।
ब्रह्मांडमप्यकांडेन तद्भयेन समाकुलम् ।।
दृष्ट्वा भगवती क्रुद्धा त्रिशूलेन जघान तम् ।। २६ ।।
त्रिशूलघातविभ्रांतः पतित्वा पुनरुत्थितः ।।
तं त्यक्त्वा माहिषं वेषमभूद्बाहुसहस्रभृत् ।। २७ ।।
स दुर्गो नितरां दुर्गो विबभौ समराजिरे।।
आयुधानां सहस्राणि बिभ्रत्कालांतकोपमः ।। २८ ।।
अथ तूर्णं स दैत्येंद्रस्तां देवीं रणकोविदाम् ।।
महाबलः प्रगृह्याशु नीतवानान्गगनांगणम् ।। ।। २९ ।।
ततो नभोंगणाद्दूरात्क्षिप्त्वा स जगदंबिकाम् ।।
क्षणात्कलंबजालेन च्छादयामास वेगवान् ।। 4.2.72.३० ।।
अथांतरिक्षगा देवी तस्य मार्गणमध्यगा ।।
विद्युन्मालेव विबभौ महाभ्रपटलीधृता ।।३१।।
तं विधूय शरत्रातं निजेषु निकरैरलम् ।।
महेषुणाथ विव्याध सा तं दैत्यजनेश्वरम् ।। ३२ ।।
हृदि विद्धस्तया देव्या स च तेन महेषुणा ।।
व्याघूर्णमाननयनः क्षितिमापाति विह्वलः ।।३३।।
महारुधिरधाराभिः स्रवंतीं च प्रवर्तयन् ।।
तस्मिन्निपतिते दुर्गे महादुर्गपराक्रमे।। ।।३४ ।।
देवदुंदुभयो नेदुः प्रहृष्टानि जगंति च ।।
सूर्याचंद्रमसौ साग्नी तेजो निजमवापतुः ।। ३५ ।।
पुष्पवृष्टिं प्रकुर्वंतः प्राप्ता देवा महर्षिभिः ।।
तुष्टुवुश्च महादेवीं महास्तुतिभिरादरात् ।। ३६ ।। ।।
देवा ऊचुः ।। ।।
नमो देवि जगद्धात्रि जगत्रयमहारणे ।।
महेश्वर महाशक्ते दैत्यद्रुमकुठारके ।। ३७ ।।
त्रैलोक्यव्यापिनि शिवे शंखचक्रगदाधरि ।।
स्वशार्ङ्गव्यग्रहस्ताग्रे नमो विष्णुस्वरूपिणि ।। ३८ ।।
हंसयाने नमस्तुभ्यं सर्वसृष्टिविधायिनि।।
प्राचां वाचां जन्मभूमे चतुराननरूपिणि।। ३९ ।।
त्वमैंद्री त्वं च कौबेरी वायवी त्वं त्वमंबुपा ।।
त्वं यामी नैर्ऋती त्वं च त्वमैशी त्वं च पावकी ।। 4.2.72.४० ।।
शशांककौमुदी त्वं च सौरी शक्तिस्त्वमेव च ।।
सर्वदेवमयी शक्तिस्त्वमेव परमेश्वरी ।। ४१ ।।
त्वं गौरी त्वं च सावित्री त्वं गायत्री सरस्वती ।।
प्रकृतिस्त्वं मतिस्त्वं च त्वमहंकृतिरूपिणी ।। ।। ४२ ।।
चेतः स्वरूपिणी त्वं वै त्वं सर्वेंद्रियरूपिणी ।।
पंचतन्मात्ररूपा त्वं महाभूतात्मिकेंबिके ।। ४३ ।।
शब्दादि रूपिणी त्वं वै करणानुग्रहा त्वमु ।।
ब्रह्मांडकर्त्री त्वं देवि ब्रह्मांडांतस्त्वमेव हि ।। ४४ ।।
त्वं परासि महादेवि त्वं च देवि परापरा ।।
परापराणां परमा परमात्मस्वरूपिणी ।। ४५ ।।
सर्वरूपा त्वमीशानि त्वमरूपासि सर्वगे ।।
त्वं चिच्छक्तिर्महामाये त्वं स्वाहा त्वं स्वधामृते ।। ४६ ।।
वषड्वौषट्स्वरूपासि त्वमेव प्रणवात्मिका ।।
सर्वमंत्रमयी त्वं वै ब्रह्माद्यास्त्वत्समुद्भवाः ।। ४७ ।।
चतुर्वर्गात्मिका त्वं वै चतुर्वर्गफलोदये ।।
त्वत्तः सर्वमिदं विश्वं त्वयि सर्वं जगन्निधे ।। ४८ ।।
यद्दृश्यं यददृश्यं च स्थूलसूक्ष्मस्वरूपतः ।।
तत्र त्वं शक्तिरूपेण किंचिन्न त्वदृते क्वचित् ।। ४९ ।।
मातस्त्वयाद्य विनिहत्य महासुरेंद्रं दुर्गं निसर्गविबुधार्पितदैत्यसैन्यम् ।।
त्राताः स्म देवि सततं नमतां शरण्ये त्वत्तोऽपरः क इह यं शरणं व्रजामः ।। 4.2.72.५० ।।
लोके त एव धनधान्यसमृद्धिभाजस्ते पुत्रपौत्रसुकलत्र सुमित्रवंतः ।।
तेषां यशः प्रसरचंद्रकरावदातं विश्वं भवेद्भवसि येषु सुदृक्त्वमीशे ।। ।। ५१ ।।
त्वद्भक्तिचेतसि जनेन विपत्तिलेशः क्लेशः क्व वानुभवती नतिकृत्सु पुंसु ।।
त्वन्नामसंसृतिजुषां सकलायुषां क्व भूयः पुनर्जनिरिह त्रिपुरारिपत्नि ।। ५२ ।।
चित्रं यदत्र समरे स हि दुर्गदैत्यस्त्वद्दृष्टिपातमधिगम्य सुधानिधानम्।।
मृत्योर्वशत्वमगमद्विदितं भवानि दुष्टोपि ते दृशिगतः कुगतिं न याति ।। ५३ ।।
त्वच्छस्त्रवह्निशलभत्वमिता अपीह दैत्याः पतंगरुचिमाप्य दिवं व्रजंति ।।
संतः खलेष्वपि न दुष्टधियो यतः स्युः साधुष्विव प्रणयिनः स्वपथं दिशंति ।। ५४ ।।
प्राच्यां मृडानि परिपाहि सदा नतान्नो याम्यामव प्रतिपदं विपदो भवानि ।।
प्रत्यग्दिशि त्रिपुरतापन पत्नि रक्ष त्वं पाह्युदीचि निजभक्तजनान्महेशि ।। ५५ ।।
ब्रह्माणि रक्ष सततं नतमौलिदेशं त्वं वैष्णवि प्रतिकुलं परिपालयाधः ।।
रुद्राग्नि नैर्ऋति सदागति दिक्षु पांतु मृत्युंजया त्रिनयना त्रिपुरा त्रिशक्त्यः ।। ५६ ।।
पातु त्रिशूलममले तव मौलिजान्नो भालस्थलं शशिकला मृदुमाभ्रुवौ च ।।
नेत्रे त्रिलोचनवधूर्गिरिजा च नासामोष्ठं जया च विजयात्वधरप्रदेशम् ।। ५७ ।।
श्रोत्रद्वयं श्रुतिरवा दशनावलिं श्रीश्चंडी कपोलयुगलं रसनां च वाणी ।।
पायात्सदैव चिबुकं जयमंगला नः कात्यायनी वदनमंडलमेव सर्वम् ।। ५८ ।।
कंठप्रदेशमवतादिह नीलकंठी भूदारशक्तिरनिशं च कृकाटिकायाम् ।।
कौर्म्यं सदेशमनिशं भुजदंडमैंद्री पद्मा च पाणिफलकं नतिकारिणां नः ।। ५९ ।।
हस्तांगुलीः कमलजा विरजा नखांश्च कक्षांतरं तरणिमंडलगा तमोघ्नी ।।
वक्षःस्थलं स्थलचरी हृदयं धरित्री कुशिद्वयं त्ववतु नः क्षणदाचरघ्नी ।।4.2.72.६०।।
अव्यात्सदा दरदरीं जगदीश्वरी नो नाभिं नभोगतिरजात्वथ पृष्ठदेशम् ।।
पायात्कटिं च विकटा परमास्फिचौ नो गुह्यं गुहारणिरपानमपाय हंत्री ।।६१ ।।
ऊरुद्वयं च विपुला ललिता च जानू जंघे जवाऽवतु कठोरतरात्र गुल्फौ।।
पादौ रसातलचरांगुलिदेशमुग्रा चांद्री नखान्त्पदतलं तलवासिनी च ।।६२।।
गृहं रक्षतु नो लक्ष्मीः क्षेत्रं क्षेमकरी सदा ।।
पातु पुत्रान्प्रियकरी पायादायुः सनातनी ।। ६३ ।।
यशः पातु महादेवी धर्मं पातु धनुर्धरी ।।
कुलदेवी कुलं पातु सद्गतिं सद्गतिप्रदा ।। ६४ ।।
रणे राजकुले द्यूते संग्रामे शत्रुसंकटे ।।
गृहे वने जलादौ च शर्वाणी सर्वतोऽवतु ।। ६५ ।।
इति स्तुत्वा जगद्धात्रीं प्रणेमुश्च पुनःपुनः ।।
सर्वे सवासवा देवाः सर्षिगंधर्वचारणाः ।। ६६ ।।
ततस्तुष्टा जगन्माता तानाह सुरसत्तमान् ।।
स्वाधिकारान्सुराः सर्वे शासतु प्राग्यथायथा ।। ६७।।
तुष्टाहमनया स्तुत्या नितरां तु यथार्थया ।।
वरमन्यं प्रदास्यामि तच्छृणुध्वं सुरोत्तमाः ।। ६८ ।। ।।
दुर्गोवाच ।। ।।
यः स्तोष्यति तु मां भक्त्या नरः स्तुत्यानया शुचिः ।।
तस्याहं नाशयिष्यामि विपदं च पदे पदे ।।६९।।
एतत्स्तोत्रस्य कवचं परिधास्यति यो नरः ।।
तस्य क्वचिद्भयं नास्ति वज्रपंजरगस्य हि ।।4.2.72.७०।।
अद्यप्रभृति मे नाम दुर्गेति ख्यातिमेष्यति ।।
दुर्गदैत्यस्य समरे पातनादति दुर्गमात्।।७१।।
ये मां दुर्गां शरणगा न तेषां दुर्गतिः क्वचित् ।।
दुर्गास्तुतिरियं पुण्या वज्रपंजरसंज्ञिका ।।७२।।
अनया कवचं कृत्वा मा बिभेतु यमादपि ।।
भूतप्रेतपिशाचाश्च शाकिनीडाकिनी गणाः।।७३।।
झोटिंगा राक्षसाः क्रूरा विष सर्पाग्नि दस्यवः ।।
वेतालाश्चापि कंकाल ग्रहा बालग्रहा अपि।।७४।।
वातपित्तादि जनितास्तथा च विषमज्वराः ।।
दूरादेव पलायंते श्रुत्वा स्तुतिमिमां शुभाम् ।।७५।।
वज्रपंजर नामैतत्स्तोत्रं दुर्गाप्रशंसनम् ।।
एतत्स्तोत्रकृतत्राणे वज्रादपि भयं नहि ।। ७६ ।।
अष्टजप्तेन चानेन योभिमंत्र्य जलं पिबेत् ।।
तस्योदरगतापीडा क्वापि नो संभविष्यति।।७७।।
गर्भपीडा तु नो जातु भविष्यत्यभिमंत्रणात् ।।
बालानां परमा शांतिरेतत्स्तोत्रांबुपानतः ।। ७८ ।।
यत्र सान्निध्यमेतस्य स्तवस्येह भविष्यति ।।
एतास्तु शक्तयः सर्वा सर्वत्र सहिता मया ।। ७९ ।।
रक्षां परिकरिष्यंति मद्भक्तानां ममाज्ञया ।।
इति दत्त्वा वरान्देवी देवेभ्यो तर्हि ता तदा ।। 4.2.72.८० ।।
तेपि स्वर्गौकसः सर्वे स्वंस्वं स्वर्गं ययुर्मुदा ।। ।।
स्कंद उवाच ।।
इत्थं दुर्गाभवन्नाम तया देव्या महामुने ।।
काश्यां सेव्या यथा सा च तच्छृणुष्व वदामि ते ।।८१।।
अष्टम्यां च चतुर्दश्यां भौमवारे विशेषतः ।।
संपूज्या सततं काश्यां दुर्गा दुर्गतिनाशिनी ।। ८२ ।।
नवरात्रं प्रयत्नेन प्रत्यहं सा समर्चिता ।।
नाशयिष्यति विघ्नौघान्सुमतिं च प्रदास्यति ।। ८३ ।।
महापूजोपहारैश्च महाबलिनिवेदनैः ।।
दास्यत्यभीष्टदा सिद्धिं दुर्गा काश्यां न संशयः ।। ८४ ।।
प्रतिसंवत्सरं तस्याः कार्या यात्रा प्रयत्नतः ।।
शारदं नवरात्रं च सकुटुंबैः शुभार्थिभिः ।।८५।।
यो न सांवत्सरीं यात्रां दुर्गायाः कुरुते कुधीः ।।
काश्यां विघ्न सहस्राणि तस्य स्युश्च पदेपदे ।। ८६ ।।
दुर्गाकुंडे नरः स्नात्वा सर्वदुर्गार्तिहारिणीम् ।।
दुर्गां संपूज्य विधिवन्नवजन्माघमुत्सृजेत् ।। ८७ ।।
सा दुर्गाशक्तिभिः सार्धं काशीं रक्षति सर्वतः ।।
ताः प्रयत्नेन संपूज्या कालरात्रिमुखा नरैः ।।८८।।
रक्षंति क्षेत्रमेतद्वै तथान्या नवशक्तयः ।।
उपसर्गसहस्रेभ्यस्ता वैदिग्देवताक्रमात् ।। ८९ ।।
शतनेत्रा सहस्रास्या तथायुतभुजापरा ।।
अश्वारूढा गजास्या च त्वरिता शववाहिनी ।। 4.2.72.९० ।।
विश्वा सौभाग्यगौरी च सृष्टाः प्राच्यादिमध्यतः ।।
एता यत्नेन संपूज्याः क्षेत्ररक्षणदेवताः ।।९१।।
तथैव भैरवाश्चाष्टौ दिक्ष्वष्टासु प्रतिष्ठिताः ।।
रक्षंति सततं काशीं निर्वाणश्रीनिकेतनम् ।। ९२ ।।
रुरुश्चंडोसितांगश्च कपाली क्रोधनस्तथा ।।
उन्मत्तभैरवस्तद्वत्क्रमात्संहारभीषणौ ।। ९३ ।।
चतुःषष्टिस्तु वेताला महाभीषणमूर्तयः ।।
रुंडमुंडस्रजः सर्वे कर्त्रीखर्परपाणयः ।। ९४ ।।
श्ववाहना रक्तमुखा महादंष्ट्रा महाभुजाः ।।
नग्ना विमुक्तकेशाश्च प्रमत्ता रुधिरासवैः ।। ९५ ।।
नानारूपधराः सर्वे नानाशस्त्रास्त्र पाणयः ।।
तदाकारैश्च तद्भृत्यैः कोटिशः परिवारिताः ।। ९६ ।।
विद्युज्जिह्वो ललज्जिह्वः क्रूरास्यः क्रूरलोचनः।।
उग्रो विकटदंष्ट्रश्च वक्रास्यो वक्रनासिकः ।। ९७ ।।
जंभको जृंभणमुखो ज्वालानेत्रो वृकोदरः ।।
गर्तनेत्रो महानेत्रस्तुच्छनेत्रोंऽत्रमण्डनः ।। ९८ ।।
ज्वलत्केशः कंबुशिराः खर्वग्रीवो महाहनुः ।।
महानासो लंबकर्णः कर्णप्रावरणोनसः ।।९९।।
इत्यादयो मुने क्षेत्रं दुर्वृत्तरुधिरप्रियाः ।।
त्रासयंतो दुराचारान्रक्षंति परितः सदा ।।4.2.72.१००।।
त्रैलोक्यविजयाद्याश्च ज्वालामुख्यंतगाश्च याः ।।
शक्तयोऽत्र मया ख्याता मुने कलशसंभव ।। १ ।।
ताः काशीं परिरक्षंति चतुर्दिक्षूद्यतायुधाः ।।
ताः समर्च्याः प्रयत्नेन महाविघ्न प्रशांतये ।।२।।
भैरवा रुरुमुख्याश्च महाभयनिवारकाः ।।
संपूज्याः सर्वदा काश्यां सर्वसंपत्तिहेतवः ।।३।।
विद्युज्जिह्वप्रभृतयो वेताला उग्ररूपिणः ।।
अत्युग्रानपि विघ्नौघान्हरिष्यंत्यर्चिता इह ।। ४ ।।
तथा भूतावली चात्र नानाभीषणरूपिणी ।।
उदायुधाऽवति पुरीं शतकोटिमिता मुने ।। ५ ।।
निर्वाणलक्ष्मीक्षेत्रस्य पालयित्री पदेपदे ।।
एता वै देवताः पूज्याः काश्यां निर्वाणकांक्षिभिः ।। ६ ।।
श्रुत्वाध्यायमिमं पुण्यं नरो दुर्गजयाभिधम् ।।
नानाशक्तिसमायुक्तं दुर्गमाशु तरिष्यति ।। ७ ।।
य एते भैरवाः प्रोक्ता ये वेताला उदाहृताः ।।
तेषां नामानि चाकर्ण्य नरो विप्रैर्न दूयते ।। ८ ।।
अदृष्टा अपि ते भूता एतदाख्यानपाठकम् ।।
रक्षिष्यंति प्रयत्नेन सह श्रोतृजनेन च ।। ९ ।।
तस्मात्सर्वप्रयत्नेन काशीभक्तिपरैर्नरैः ।।
श्रोतव्यमिदमाख्यानं महाविघ्ननिवारणम् ।। ।। 4.2.72.११० ।।
गृहेपि यस्य लिखितमेतत्स्थास्यति पूजितम् ।
तस्यापदां सहस्राणि नाशयिष्यंति देवताः ।। ११ ।।
काश्यां यस्यास्ति वै प्रेम तेन कृत्वाऽऽदरं गुरुम् ।।
श्रोतव्यमिदमाख्यानं वज्रपंजरसन्निभम् ।।११२ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे दुर्गाविजयो नाम द्विसप्ततितमोऽध्यायः ।। ७२ ।।