सूक्ष्म शिक्षणम् ्

विकिस्रोतः तः

सूक्ष्मशिक्षणम्

सूक्ष्मशिक्षणम् एकं विश्लोषितं शिक्षणं वर्तते यस्मिन् शिक्षणस्य प्रक्रिया सूक्ष्म भवति, पाठ्योजना सूक्ष्मा भवति, छात्रसंख्या सूक्ष्मा भवति । इत्येतेषां सर्वेषां सूक्ष्भतायाः कारणेनैव शिक्षणमिदं सूक्ष्मशिक्षणं कथ्यते । सूक्ष्मशिक्षणं छात्राणां कृते न वर्तत अपितु इदं शिक्षकाणां शिक्षण कौशलस्य विकासार्थं वर्तते ।

सूक्ष्मशिक्षणक्य विकासः सर्वप्रथमं संयुक्त राज्य अमेरिका देशस्य "स्टेनफोर्ड विश्वविद्यालये अभवत् । ईस्वी 1961तमे वर्ष एचीसन बुश तथा एलनमहोदय सर्वप्रथम संतुचित अध्यापन अभ्यास क्रमस्य समारम्भः। भारत सर्वप्रथमं डी.डी. तिवारीमहोदयः ई. 1967 तमे वर्षे शिक्षकप्रशिणस्य क्षेत्रे सूक्ष्मशिक्षण शब्दस्य प्रयोगम् अकरोत् । यद्यपि तेषा आशय प्रचलितेन सूक्ष्मशिक्षणेन पृथक् आसीत् ईस्वी 1974 तमे वर्षे सर्वप्रथमं सूक्ष्मशिक्षणस्य क्षेत्रे बी. के. प्रासीमहोदयेन पुस्तकस्य प्रकाशनं कृतम् | ई. 1978 तमे वर्षे इन्दौर विश्वविद्यालय सर्वप्रथम राष्ट्रीय प्रायोजनाया निर्माणम् अभवत्

सूक्ष्मशिक्षणस्य परिभाषा -

● सूक्ष्मशिक्षणं शिक्षणस्य सरलीकृता प्रक्रिया वर्तते या लघ्वी कक्षायां अल्पसमया पूर्णतां याति । आईट डब्ल्यू एलन्

2. सूक्ष्मशिक्षणं प्रशिक्षणस्य एकः विधि वर्तते । अस्मिन् छात्राध्यापक: कस्यापि कौशलस्य अभ्यासं कुर्वन् अल्पावधौ एकं छात्रावधौ एकं छात्रसमूहं किमपि सम्प्रत्ययं पाठयति । प्रो. बी. के पासी

"https://sa.wikisource.org/w/index.php?title=सूक्ष्म_शिक्षणम्_्&oldid=337659" इत्यस्माद् प्रतिप्राप्तम्