सिद्धान्तसार्वभौमः (भागः २)

विकिस्रोतः तः
सिद्धान्तसार्वभौमः (भागः २)
श्रीमुनीश्वरः
१९२४

पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/२ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/३ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/४ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/५ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/६ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/७ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/८ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/९ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१० पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/११ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१२ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१३ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१४ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१५ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१६ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१७ स्पष्टाधिकारः । २१७ अन्नं पृष्ठगते मृदुस्फुटखगात् स्पष्टग्रहे इति । इदन्स्वेकवाक्यतापन्नं न विरुद्धम् ॥ १९१ ॥ एतच्छेका फलदानक्रमोपपत्ति लोकत्रयेणा- मन्दनीचोपचहते यतो मध्यमो याति तेनोक्तरीत्या मृदूत्थेन सः । संस्कृतोऽवास्तवो मध्यवत् स्यात् स्फुटो मन्दपूर्व: स्वकक्षागतोऽस्मात् कृते ।। १९२ || शीघ्रनीचोच्चत्ते चलो चाहो मन्दपूर्व: स्फुटः शीघ्र केन्द्रान्तरे । पूर्वमार्गेण देयो ह्ययं तत्र तु स्पष्टतारात्मकः शून्यवाणे भवेत् || १९३ ॥ अतो मृदुस्पष्टविद्दीनशीघ्र- तु] [भषेषञ्चल केन्द्रमस्मात् । उक्तपिपश्या चपलं फलं यत् तत् संस्कृतो मन्दखगः स्फुटः सः ॥ १९४ ॥ यतः कारणात् मध्यमो ग्रहो मन्दनोचोच्चवृते गच्छति तेन कारणेन उक्तरीत्या मन्दफलानयनप्रकारेण मदूत्थेन मन्दोच्चोत्प न्नेन मन्दफलेन सः मध्यम अवास्तवः कक्षावृत्तस्थचिह्नात्मकः संस्कृतः केन्द्रवशाहीनयुतः मन्दपूर्वः रुफुटः मन्दस्पष्ट इत्यर्थः । स्वकक्षावृत्तस्थो मध्यमवदवस्तुभूतः स्यात् । अस्मात् कक्षावृत्त. स्थमन्दरूपष्टचिह्नात् चिह्न केन्द्रं कृत्वेत्यर्थः । कृते शोघ्रनीचोच- वृत्ते शीघ्रोच्चान्मन्दस्पष्टो ग्रहः शोघ्र केन्द्रान्तरे पूर्वमार्गेण २८ सिद्धान्तसार्वभौमे - देखः । तत्र वृत्तविहे हि निश्चयेन अर्थ ग्रहः आकाशगष्टतारात्मा. शतभावे स्यात् । आकाशद्वष्टतारात्मकग्रहस्यैतन्मन्दस्पष्ट चिह्नमि. स्यर्थः । शरसत्त्वे तत्स्थानात् दक्षिणोत्तर इति च्छेद्यके तल्लिखनम शक्यमतः शुन्यबाणेन्द्रमित्युक्तम् । अतः कारणान्मन्दस्पष्टोनं शीघ्रो. [च्चं शीघ्र केन्द्रम् | अस्मात् शीघ्र केन्द्रात् उक्तोपपत्तिरीत्या शीघ्रफल- संस्कृतो मन्दस्पष्टः स्फुटः कक्षायां भोगात्मकः सः ग्रहः स्यात् ॥१६४॥ ग्रहोञ्चान्तरस्य केन्द्रत्वे युक्तिं भास्करोतामनुवति- वृत्तस्य मध्यं किल केन्द्रमुक्तम् केन्द्रं ग्रहोच्चान्तरमुच्यतेऽतः । यतोऽन्तरे तावति तुझ्देशात् नीचोष्यवृत्तस्य सदैव केन्द्रम् ॥ १९५ ॥ किल निश्चयेन वृत्तस्य मध्यभागरूपं स्थानं केन्द्रमुक्तं पूर्वैः । अतः कारणात् ग्रहोञ्चयोरन्तरं भोगात्मकं केन्द्रमुच्यते । मध्यभागेन ग्रहोच्चा. न्तरस्य सम्बन्धाभावात् कथं केन्द्रत्वमित्यतः सम्बन्धमाह - यंत इति । यतः कारणात् कक्षायामुञ्चभोगस्थानात् तावति उच्चग्रहान्तरतुल्ये अन्तरे कक्षायां यत् स्थानं तत्रेत्यर्थः । नीचोष्यवृत्तस्य सदा सर्वकाले एव कारादविच्छेदार्थः । केन्द्रं स्यात् । ग्रहस्य तत्केन्द्रत्वादतः केन्द्र- सम्बन्धबातदन्तरस्य केन्द्र संशत्वमित्युक्तमिति भावः ॥ ११४ ॥ अथ शीघ्रफलमतिसूक्ष्मगोलस्थितिसिद्धच्छेदेधक कल्पनोपजीव्य स्वकल्पितं विवक्षुः प्रथमं तत्प्रतिशातास्तँदुपयुतान् शीघ्रनीचोष्यवृ चभागान साधयति - अथ भास्करसम्म वदामि ग्रहशीफलं च बुक्तिसिद्धम् । पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/२० पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/२१ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/२२ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/२३ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/२४ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/२५ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/२६ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/२७ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/२८ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/२९ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/३० पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/३१ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/३२ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/३३ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/३४ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/३५ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/३६ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/३७ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/३८ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/३९ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/४० पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/४१ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/४२ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/४३ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/४४ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/४५ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/४६ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/४७ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/४८ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/४९ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/५० पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/५१ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/५२ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/५३ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/५४ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/५५ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/५६ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/५७ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/५८ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/५९ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/६० पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/६१ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/६२ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/६३ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/६४ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/६५ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/६६ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/६७ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/६८ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/६९ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/७० पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/७१ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/७२ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/७३ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/७४ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/७५ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/७६ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/७७ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/७८ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/७९ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/८० पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/८१ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/८२ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/८३ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/८४ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/८५ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/८६ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/८७ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/८८ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/८९ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/९० पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/९१ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/९२ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/९३ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/९४ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/९५ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/९६ त्रिप्रश्नाधिकारः । सार्वभौमः खगानां स्वाकृष्टानां निजमन्दिरे । गोलरूपे समागत्यपरोक्षां कर्तुमुद्यतः । तत्रोपयुक्तं त्रिप्रश्नाधिकारं सहेतुकं प्रतिजानीते दिग्देशकाळाः सकलपयुक्त यतस्तत बधनमतमेषम् ।. डुबेऽथ दृग्गोकजजयजते त्रिप्रश्नसंज्ञे गणिताधिकारम् ॥ १ ॥ अथ प्रहानयनधिकारोचरं त्रिप्रश्नभिधं गणितप्रतिपादकमधिः कारं प्रन्यैकदेशं ब्रुवे वदामि । कुतः इति प्रयोजनं सहेतुकमाह-दि देशकाल इति । दिशः पूर्वादयः। देशाः देशपदार्थाः पदभाक्षांशादि रूपरे । कालाः दिनगतादिरुपः । एतेन सकलोपयुक्त्या सर्वमनुष्याणां कार्यमात्रोपयुक्त्या यथायोग्यं यतः कारणात् ततो हेतोः एषां दि वेशकालानां ज्ञाननिमितम् । नन्वेष शनमाश्रयं विना कथं स्या दित्यतेऽधिकारविशेषणच्छलेनोचरमाह-हूगोलजात्यजतमिति । दूगोलः समनन्तरं वषयमाणस्तस्माजtतान्यवगतानि जात्यक्षेत्राणि तेभ्य उत्पन्नं क्षेत्रवशाद्दानं नाशक्यमिति भावः ॥ १ ॥ तत्रापि दृग्गोलप्रतिपद्मं विना खगोलळप्रतिपादनसशयमतः खगोलं विवक्षुस्तद्न्तर्गतं समवृतुं प्रथममाह- अयोगोलमध्यस्थितव्योमगोले निजस्थनसूत्रेण यो मध्यभाग । पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/९८ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/९९ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१०० पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१०१ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१०२ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१०३ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१०४ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१०५ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१०६ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१०७ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१०८ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१०९ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/११० पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१११ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/११२ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/११३ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/११४ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/११५ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/११६ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/११७ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/११८ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/११९ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१२० पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१२१ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१२२ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१२३ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१२४ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१२५ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१२६ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१२७ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१२८ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१२९ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१३० पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१३१ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१३२ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१३३ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१३४ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१३५ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१३६ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१३७ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१३८ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१३९ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१४० पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१४१ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१४२ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१४३ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१४४ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१४५ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१४६ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१४७ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१४८ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१४९ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१५० पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१५१ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१५२ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१५३ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१५४ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१५५ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१५६ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१५७ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१५८ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१५९ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१६० पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१६१ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१६२ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१६३ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१६४ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१६५ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१६६ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१६७ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१६८ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१६९ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१७० पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१७१ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१७२ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१७३ पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/१७४