सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०६/प्रजापतेर्नाविकम्(तंवोदस्म)

विकिस्रोतः तः
प्रजापतेर्नाविकम्.
प्रजापतेर्नाविकम्.

ऋ. ८.८८.१



 

(२३६।१) ॥प्रजापतेर्नाविकम् । प्रजापतिर्बृहतीन्द्रः ॥
तंवः । एदास्माम् ।। ऋतीषहम्। हाऽ२इ । आऔऽ३हो । इहा । वासोर्मन्दानमन्धसाऽ३ः । हाऽ२इ । आऔऽहो । इहा । अभिवत्सन्नस्वसरेषुधेनवाऽ२ ः । हाऽ२इ । आऔऽ३हो । इहा॥ इन्द्रम् । हाऽ२इ । आऔऽ३हो । इहा । गीर्भाइः । नाऽ२३४औहोवा ॥ वामहेऽ२३४५॥
(दी० १० । प० २१ । मा० १७ )३३ (पे । ३८४)


(२३६।२) ॥अभीवर्तस्य इन्द्रस्य वा, अभीवर्तम् । अभीवर्तो बृहतीन्द्रः॥
तंवोऽ३दा३स्मामृतीषहोवा ॥ वासोर्मन्दा । नमान्धाऽ१साऽ२: । आभिवत्साऽ३१२३४म् । नस्वसरे । षुधाइनाऽ१वाऽ२ ः ॥ इन्द्राꣳगाऽ१इर्भी २ः॥ नवाऽ३ । माऽ२३४५॥ हाऽ२३४५इ।।
(दी० ४ । प० १० । मा० ७ ) ३४ ( ने । ३८५)



(२३६॥३) ॥ अभीर्वतस्य भागम् । भगो बृहतीन्द्रः ।
तंवोदस्ममृती । षहाओऽ२३४वा । वासोर्मन्दानमन्धासाऽ२ः । आभिवत्सन्नस्वसरेषूधेऽ१नावाऽ२ः । ओऽ३वा ॥ इन्द्रंगाऽ२३४इर्भीः ॥ नवामाऽ२३४५हाऽ६५६इ।। भगाऽ३याऽ२३४५॥
(दी० ६ । प० ८ । मा० ६) ३५ (गू। ३८६)


(२३६।४) ॥ अभीवर्त आभीवर्तम् वा । इन्द्रो बृहतीन्द्रः॥
तंवोदस्ममृती । षहाऽ३म् ॥ वाऽ२३४ । सोर्मन्दानम । धासाः॥ अभिवत्सन्नस्वसरेषूऽ३धाइ । नाऽ२३वाः ॥ इन्द्रंगीर्भाइर्नाऽ३वा॥ हिऽम्३स्थिहिऽम्३ । हिऽम्३स्थिहिम् । नवानवोऽ२३४वा । मा५होऽ६हाइ ॥
(दी० ६ । प० १२ । मा० १० ) ३६ ( ग्वौ । ३८७)


(२३६।५) नौधसम् । नोधा बृहतीन्द्रः ॥
ताऽ२३४म् । वोदस्ममृती । षाहाम्॥ वसोर्मन्दा । नाऽ३मान्धाऽ३साः। आऽ२३भी । वात्सन्न । स्वस । राइ । षूधेनाऽ२३४वाः॥ आऽ२३इन्द्राम् । गाइभिर्नवोऽ२३४वा ॥ माऽ२३४हे ॥
(दी० ३ । प० १३ । मा० ८ ) ३७ (डै । ३८८)
 
॥ इति ग्रामे गेय-गाने षष्ठस्यार्द्धः प्रपाठकः।।


[सम्पाद्यताम्]

टिप्पणी

नौका उपरि टिप्पणी


अभीवर्तः (ऊहगानम्)


नौधसम् (तं वो दस्मं इति, ऊहगानम्)