सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/नानदम्

विकिस्रोतः तः
नानदम्
नानदम्.

१८
पुरोजिती वो अन्धसः सुताय मादयित्नवे |
अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यं || ६९७ ||
यो धारया पावकया परिप्रस्यन्दते सुतः |
इन्दुरश्वो न कृत्व्यः || ६९८ ||
तं दुरोषमभी नरः सोमं विश्वाच्या धिया |
यज्ञाय सन्त्वद्रयः || ६९९ ||









पुरोजितीवोअ । धसाऽ३ः । सूऽ२३४ । तायमादयि । त्नावाइ ।। अपश्वानꣳश्नथि । ष्टनोऽ२३४हाइ । अपश्वानꣳश्नथि । ष्टनोऽ२३४हाइ ।। साखायोदी ।। घजोऽ२३४वा । ह्वाऽ५योऽ६"हाइ ।।श्रीः।। सखायोदीर्घजि । ह्वियाऽ३म् । योऽ२३४ । धारयापाव । काया ।। परिप्रस्यन्दते । सुतोऽ२३४हाइ । परिप्रस्यन्दते । सुतोऽ२३४हाइ ।। आइन्दूराश्वाः ।। नकोऽ२३४वा । त्वाऽ५योऽ६”हाइ ।। श्रीः ।। इन्दुरश्वोनकृ । त्वियाऽ३ः । ताऽ२३४म् । दुरोषमभी । नाराः ।। सोमंविश्वाचिया । धियोऽ२३४हाइ । सोमंविश्वाचिया । धियोऽ२३४हाइ ।। याज्ञायासा ।। तुवोऽ२३४वा । द्राऽ५योऽ६हाइ ।।
दी २४ उत् ३. मा. १८. दै. ।।।७८।।