समराङ्गणसूत्रधार अध्याय ४३

विकिस्रोतः तः

समराङ्गणसूत्रधार अध्यायसूची

अथ द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः।


यदत्र नवकर्मोक्तं तद्यज्ञेषु गृहेषु च।

ज्ञेयं ग्रामे पुरे वापि नगरे पत्तने तथा ॥१


संस्थानमाकृतिर्मानं ह्रासवृद्धी च बाहुषु।

एकमेव विजानीयात्सर्वत्रैव विचक्षाणः ॥२


यूपस्यैव निमित्तानि दारुकर्मणि निर्दिशेत्।

पातं पते विजानीयात्तक्षणं तक्षणेन च ॥३


यूपोच्छ्रायमिव ब्रूयाद्दारूणामपि चोच्छ्रयम्।

भङ्गेन भङ्गो निर्दिश्यः समाधिश्च समाधिना ॥४


नवकर्मणि यत्स्निग्धं सुगन्धि प्रियदर्शनम्।

गम्येहरं मनुष्याणां धन्यं तदभिनिर्दिशेत् ॥५


पुरं वा यदि वा ग्रामो गृहं वा यदि निष्प्रभम्।

आयासबहुलं तद्धि तादृशैर्लक्षणैर्भवेत् ॥६


परिध्वस्तोपमं रूक्षं नवकर्मणि यद् भवेत्।

भ्रमं रोगं च शोकं च तस्मिन् वेश्मनि निर्दिशेत् ॥७


जनेन च यदाकीर्णं निश्छायमिव लक्षते।

कुटुम्बी तत्र षण्मासान्नात्र जीवेन्न संशयः ॥८


यच्छून्यमप्यशून्याभं वेश्म वा यदि वा पुरम्।

सर्वकामगुणैर्युक्तं धनं तदभिनिर्दिशेत् ॥९


पूर्वो नगरभागश्चेद्र म्यः स्यात् प्रियदर्शनः।

प्रियभार्या मनःस्वास्थ्यं धनं धान्यं च भूपतेः ॥१०


पूर्वदक्षिणभागश्चेत्पुरस्य प्रियदर्शनः।

महद् यशस्तदाप्नोति राजा हेम च पुष्कलम् ॥११


पुरस्य दक्षिणो भागो यदा रम्यस्तदा भवेत्।

राज्ञः सेनापतिप्राप्तिर्धनं धान्यं च पुष्कलम् ॥१२


रमणीयो यदा भागः पुरदक्षिणपश्चिमः।

अर्थसंपत्तदा राज्ञः प्रजावृद्धिश्च जायते ॥१३


पुरपश्चिमभागेन रमणीयेन पार्थिवः।

पुत्रबान्धवधान्याढ्यः संप्राप्नोत्युन्नतिं पराम् ॥१४


पश्चिमोत्तरभागे तु रमणीये नराधिपः।

प्रेष्यैः पुत्रैर्वाहनैश्च वृद्धिमेत्युत्तरोत्तराम् ॥१५


उत्तरे रमणीये तु पुरभागे नरेश्वरः।

शत्रून् विजयते सर्वान् वर्धते च पुरोहितः ॥१६


यदि पूर्वोत्तरो भागः पुरस्य प्रियदर्शनः।

यत्राभ्युत्तरमानन्दं क्षिप्रं राज्ञो विनिर्दिशेत् ॥१७


निष्पन्नस्य पुरादेर्यो भागो न स्यान्मनोरमः।

तस्य तस्यैव भागस्य परिहाणिं विनिर्दिशेत् ॥१८


नवे यदि पुरद्वारे कपाटं प्रविशीर्यते।

स्त्रीनामधेयमन्यद्वा स्त्रीनाशं तद्विनिर्दिशेत् ॥१९


देवागारे पुरद्वारे प्राकाराट्टालकेषु च।

हस्तिशालाश्वशालासु रथशालास्तथापि वा ॥२०


कोष्ठागारायुधागारे निमित्तं तु शुभाशुभम्।

यदि किञ्चित्प्रदृश्येत राज्ञस्तदभिनिर्दिशेत् ॥२१


भङ्गो यत्रोर्ध्ववंशस्य तत्र राजा विनश्यति।

अर्गलापीलिकाकुञ्चीभङ्गे च नवकर्मणि ॥२२


ग्रामे नश्यन्ति चैतानि तदा ग्रामो विनश्यति।

द्विगुत्थितं तु राष्ट्राणां गृहार्थेषु कुटुम्बिनाम् ॥२३


नवकर्मणि यत्किञ्चिद्भज्यते यदि वा नमेत्।

विस्ते वा स्फुटे वापि कुटुम्बिमरणं ध्रुवम् ॥२४


फलं सर्वनिमित्तेषु शुभं वा यदि वाशुभम्।

संवत्सरं परं ग्राह्यं नवकर्मकृते गृहे ॥२५


परिसंवत्सरान्ते च पुराणमिति निर्दिशेत्।

तुम्बिका भज्यते यत्र नवकर्मणि निष्टिते ॥२६


श्रेष्ठा तु महिला तत्र षड्भिर्मासैर्विनश्यति।

एवमेव नवं यस्य सदनं तु विनश्यति ॥२७


प्रेष्यदासादिविश्वासात्तद्विनाशयति ध्रुवम्।

पृष्ठवंशो नवो यस्य नवकर्मणि भिद्यते ॥२८


कुटुम्बी म्रियते तत्र गृहं संवत्सरात्परम्।

प्रेष्याश्चात्र विनश्यन्ति दीर्यमाणे विशेषतः ॥२९


लुमासु भिद्यमानासु कन्यामरणमादिशेत्।

मुण्डकेषु विनष्टेषु सुहृदस्य विनश्यति ॥३०


अनुपूर्वेषु भिन्नेषु पुत्राणां मरणं ध्रुवम्।

विपत्तौ मुण्डगोधानां माता तस्य विनश्यति ॥३१


नागपाशकभङ्गे तु भृत्यानां मरणं भवेत्।

कपाटे भ्रातृमरणमर्गलायां स्त्रिया वधः ॥३२


सुतस्य चार्गलापार्श्वे विनष्टे मरणं भवेत्।

द्वारबन्धे विनष्टे तु शीघ्रं कुर्यात्कुलक्षयम् ॥३३


इन्द्र कीलो दृढो यस्य भङ्गमायाति मूलतः।

सपुत्रपशुवर्गस्य तस्य ब्रूयात्कुलक्षतिम् ॥३४


तोरणं भज्यते यस्य द्र व्यं तस्य विनश्यति।

गृहभर्तुश्च मरणं त्रिदशैरवधारयेत् ॥३५


वास्तुमध्ये विनष्टे तु कुवृद्धो विनश्यति।

सोपानं भिद्यते यत्र नवकर्मणि निष्ठिते ॥३६


तस्य प्रेष्याश्च गावश्च हिरण्यं च विनश्यति।

वेदिका भज्यते यस्य भार्या तस्य विनश्यति ॥३७


गवाक्षस्तु विनश्येत पट्टस्तम्भोऽपि वा दृढः।

गजशुण्डाथ भिन्नोऽश्वः कपोताल्यथवा नवा ॥३८


स्थपनीपट्टिकाश्चैव स्त्रीविनाशं तदादिशेत्।

विटङ्कस्य तुलाया वा भङ्गे जाते कथञ्चन ॥३९


शालास्तम्भस्य वा नाशे भार्या तस्य विनश्यति।

स्तम्भशीर्षं यदि भ्रश्येत् स्फुटेत्स्तम्भोऽपि वा दृढः ॥४०


भज्यते प्रतिमोको वा स्वामिनस्तु वधो भवेत्।

भङ्गे तु भङ्गवाहिन्याः कुलवृद्धवधो भवेत् ॥४१


आकाशतलके पुत्राः प्रतिच्छिन्ने कुटुम्बिनः।

विनष्टे च विनश्यन्ति षड्भिर्मासैर्न संशयः ॥४२


प्रासादमण्डले भग्ने भग्नासु वलभीषु च।

भार्या कुटुम्बिनस्तस्य नाशमायात्यसंशयः ॥४३


प्रलीनो वा विलीनो वा प्रासादो यस्य भज्यते।

प्रलीने भृत्यमृत्युः स्याद्विलीने तु धनक्षयः ॥४४


मिश्रे विनष्टे प्रासादे हीयन्ते सर्ववृद्धयः।

मरणं वा भवेत्तत्र कुष्ठव्याधिं च निर्दिशेत् ॥४५


येषु स्थानेषु भङ्गो वा विनतिर्वा प्रकीर्तिता।

उपद्रुतिर्विघातो वा तेषां फलमपीरितम् ॥४६


स्निग्धानि अय्दि दृश्यन्ते तानि दार्ढ्यान्वितानि च।

धनमायुश्च हर्षं च पूर्वोक्तानां तदादिशेत् ॥४७


कर्णिकाभ्यन्तरी स्थूणा शालापादोऽथ हीयते।

यदि तद्दुःखमाप्नोति गृहभर्ता न संशयः ॥४८


संप्रधार्य च मेधावी बलाबलमतन्द्रि तः।

निर्दिशन् बलमाप्नोति धनमायुर्यशस्तथा ॥४९


एवमादिकनिमित्तसूचितं संप्रधार्य मतिमान् बलाबलम्।

स्पष्टमादिशति योऽत्र शास्त्रवित्कीर्त्तिवित्तधनानि सोऽश्नुते।

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः।