सदस्यसम्भाषणम्:Rishabkv123

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः

त्रितीय स्तवक । ९७ जायया च पतिभिस्च कदाचिज्जायते स्म नहि दम्पतिशब्द । अभ्दुतस्य स्वलु तस्य जगत्यामर्यतामनुभवन्ति भवन्त ॥११॥

 एकस्मॅ पस्पृहयालुनामिसहष्टाय सुधियामपि
 करस्ध्मेदव त्रुवते कलह् निधनावधिम्      ॥१२॥

सुम्दोपसुन्दॉ सहजावभीकॉ सुरेष्विव क्कापि सुरङ्गनायाम् । अन्योन्यमहत्ब पुरा यमस्य मनोभवेषोरिव लक्ष्यमास्ताम् ॥१३॥

ज्चला स्त्रलु । तद्वदतिपबित्रेत्यर्थ । किलशब्द सभायनायाम् । भाति प्रकाशते ।

हे पाण्डवा, युय अभ्रसरितु गङ्गया बृतो बहुमानितोऽन्वयो वशो येषा तयोत्ता या पृतत्वादित्यपि चाहु । भवती च भवन्तश्च भवन्तस्तेषा तादृश्या द्रॉपव्या शश्त्रद्वत्वादिति भव । 'हिरण्या कनका रक्ता कृष्णा चॅवाथ पिङगला । बहुरुपा तिरक्ता च सप्तजिह्वा प्रक्रीर्तिता ॥' इत्यत्र जिह्वाशब्द शिखापर एवेति बोध्यम् । रथोद्वता ॥१०॥ जाययोति । जायया भार्यया एकया पतिभिर्वहुभिश्च दम्पतीति शब्द कदाचिदपि नहि जायते स्म न व्यवहियते स्म । कि त्वेकयॅव जायया एकेनॅव पत्येत्यर्थ । भवन्तो द्रॉपदी युय च उभये तु जगत्या लोके अद्भुतस्य भर्याया एकत्वेऽपि बहुत्वात्पतीनामाश्चर्यकरस्य तस्य दम्पतीशब्दस्यर्यता वाच्यत्वमुक्त विवमनुभवन्ति । आष्रयन्ति कल्वित्यर्थ । 'शेषे प्रथम' इति भवच्छब्दस्य प्रयोगात्प्रथमपुरुष । दम्पतीत्यत्र जायाशब्दस्य दम्भाव । स्वागता ॥११॥ तत किमित्यत आह--एकस्मा इति । एकस्मॅ इष्टाय भोग्यवस्थुने स्पृह यालूना स्पृहान्विताना सुधिया क्र्तव्याकोविदानामपि । किभुतान्येष्नमि त्यर्थ । निधनावाधि मरणान्त कलह युद्व करस्थ हस्तगतमेव ब्रुवते वदन्लि । बुबा इति शेष ॥१२॥ उक्तार्थेऽनुभूतार्थ दृष्टान्तयति--सुन्देति । पुरा पूर्वस्मिन्काले सुन्दोपसुन्दॉ नाम सहजॉ भ्रातरॉ क्कापि कस्याचित्सुराङ्गनायामप्सरसि तित्गेत्तमाख्याया सुरेषु देवेष्विवाभीकॉ कामुकॉ निर्भीकॉ च सन्तॉ । 'अभीक कामुके क्रूरे शभॉ च भयवर्जिते' इति विश्व । अन्योन्यमाहत्य मनोभवेषो कामबाणस्येव । पुरेति काकक्षिन्ययेन योज्यम् । प्रयममित्यर्थ । यमस्य लक्ष्य वेध्य चक्षुर्विषयश्च । आस्ता मभूतम् । हतावित्यर्थ । पुरा किल सुन्ढॉपसुन्दॉ नाम राक्षसॉ ब्रह्मणो वराद नितरवथॉ तद्ववाय सृष्टा तिलोत्तमा कथात्रानुसधेया । अत्र श्लेप्भित्तिकाभेदध्य- वसिताभीकत्वघर्मेण सुरसुराङ्गनाना सुन्ढोपसुन्दल्क्ष्यकत्वेन यमकामबाणयॉश्चॉ पम्यस्य गम्यत्वतुल्ययोगिताद्वयमङ्गाङ्गिभावेन सकीणर्णम् । पृत्त्मुपलजाति ॥१३॥

"https://sa.wikisource.org/w/index.php?title=सदस्यसम्भाषणम्:Rishabkv123&oldid=39894" इत्यस्माद् प्रतिप्राप्तम्