सदस्यसम्भाषणम्:Mahalakshmi.S

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः
द्राविड संस्कृति


अक्षरम्

प्रस्तावना

                        द्राविडसंस्कृति:   कालासु  ग्राविडानां  जीवनेषु  च  भारते ,  श्रीलङ्कायां ,  मलयाप्रदेशे  तथा  भूमण्डलस्य विविधप्रदेशेषु  च  मूलभूत:  अस्ति |    द्राविड  संस्कृति:  भाषायां,  साहित्ये,  सङ्गीते,  नृत्ये,  नाटके,   हास्ये,  भोजने,   विज्ञाने ,   वेषभूषणे ,   उत्सवे,    सिद्धान्त: ,   शिल्पकलायां च व्यक्त: अस्ति |  द्राविडभाषा  विष्वस्य  दीर्घकालीना   जीविता   सुसंकृत भाषा |  द्राविडभाषाया:   एक:   स्मार्त:   साहित्यभाग:   २०००   वर्षीय:   इति   दशगुणित:   अस्त् |  भारतदेशस्य   प्रथमे   लिपी   द्राविडभाषायां   लिकिते   इति   "युनेस्को"   मध्ये   उपलब्ध:  अस्ति |    द्राविडभाषीयानां   द्राविडभाषाक्रुते    दृढ   अनुबन्ध:   वर्तते |   द्राविडभाषा   "तमिल् अन्नै"   द्राविडमाता   इति   पूजित:   अस्ति | 




अरुणगिरिनाथ

द्राविड धर्म

                      परमेस्वर:   तथा   तस्य   पुत्र:   द्राविडीयै:  उत्क्रुष्ठरूपेण  पूजितॉ |   " मुरुगन् " इति   विख्यात:    परमेएश्वरस्य   द्वितीय:   पुत्र:   तमिल् कडवुल्    इति   सुप्रसिद्ध: ,   भक्तिभावेन   पूजित:   च |     नायन्मार्   इति   विख्याता:   शिवभक्त:   तेवारं ,  तिरुवाचकं    इति   अनेक   भक्ति   पद्यरूपेषु   ईश्वरं  अगायन् | आळ्वार्   इति   विख्यात:    विष्णुभक्ता:   दिव्यप्रबन्धेषु   हरे:   गुणान्    भक्तिपूर्वक   शरणागतिपूर्वक   कीर्तनानि    द्राविडभाषायां   येव   अगायन |    अरुणगिरिनाथेन   क्रुत    तिरुपुगळ्   कीर्तनानि    अव्वयार्    व्रुद्धया    क्रुत    विनायगर्    अगवल् ,   अभिरामिभट्टपादेन   क्रुत   अभिरामि  अन्तादि ,   रमण भगवत:   अरुणाचलपदिगं   इत्यादि   साहित्य:    भक्तानां   मनसि    भक्तिं ,  ज्ञानं   वैराग्यं   उत्पादयति  |   उत्पादयति  च   उत्पादयति ,   नास्ति   संशय:    लेशोपि |    तिरुवल्लुवर्   महाभागेन   क्रुत    तिरुक्कुरल्   सुभाषितरूपेण   सुगुणान्  ,  स्ंस्क्रुतिं  , धर्मं    च   बोधयाति | 







पोङ्गल्

द्राविड उत्सवा:

                     पोङगल्   इति   विख्यात:   क्रुषि   पर्व:  , पुष्य   मासे   मानित:   वर्तते | द्राविड   नूतनवर्ष:   ' वरुडपिरप्पु '   इति   अप्रेल   मासस्य   चतुर्दसश   दिवसे   मानित:  |   तैपूसम्  ,  पङगुनी   उत्तरम्    आडिपेरुक्कु ,  आर्द्रादर्शनं   च   विख्यात:   पर्वा:   सन्ति । द्राविदानं   प्रबल-चित्रकर्म्:  |    सङ्गीतं  ,  भरतनाट्यं  ,  च   द्राविडै:   उत्त्तरीत्या   पूजितम् |  

एवं द्राविडभाषा प्राचीना उत्त्तमा , संस्कृतिपूर्वका , समृद्धा च वर्तते | वयम् अपि इदृशद्रविडभाषां पठित्वा जीवनं सार्थकं कुर्म: |

"https://sa.wikisource.org/w/index.php?title=सदस्यसम्भाषणम्:Mahalakshmi.S&oldid=139377" इत्यस्माद् प्रतिप्राप्तम्