सदस्यसम्भाषणम्:DeekshaNRao

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः

भारतदेश: १९४७ तमवर्षस्य आगष्ट्मासस्य १५ दिनान्के स्वतन्त्र:अभवत्। अनन्तरं प्रजाप्रभुत्वरीत्या अत्र प्रशासनं चलति स्म। यदा संविधाननिर्माणकार्यं समाप्तम् अभ्वत् तदा संविधानम् अङ्गिकृत्य देशे १९५० तमे वर्षे जनवरीमासस्य २६ दिनाङ्के भारतदेशं प्रजाप्रभुत्वराष्ट्रामिति धोषितवन्त:।

  ताद्दीणनादाऱाभ्य भारतदेशे भारतीयसंविधानरीत्य प्रसशासनं प्रचलति। प्रजाराज्योत्सवं प्रजाराज्योत्सव: गणराज्योत्सव: इत्यपि कथयन्ति। यत: गणानां प्रजानां एव अत्र अस्ति। प्रजाराज्यमित्यस्य प्रजाभि: प्रजाभ्य: प्रजा: एव प्रसशासनं कुर्वन्ति इत्यर्थ्: भवति। भारतस्य प्रजासत्तात्मकजात्यतीतगणराज्यम् इति च नाम अस्ति।
जनवरी मासस्य २६ तमे दिनाङ्के एव लाहोर-अधिवेसशने पूर्णस्वातन्त्र्यलाभाय निधोर: कृत: आसीत्। तस्य स्मरणार्थं जनवरीमासस्य २६ दिनाङ्क: एव स्वीकृत: अस्ति।

प्रतिवर्षं वॅभवेन प्रजाराज्योत्सव: आचर्यते। विदेशीया: अतिथिरुपेनण आगच्छन्ति।

मुख्यकार्यक्रम: राजधान्या: परेडथाने राष्ट्रपतिभवनस्य पुरत: प्रचलति। देशे सर्वत्र कार्यालयेषु विद्यालयेषु सङ्घसंस्थासु च कार्याक्रमं कुर्वन्ति। ध्वजारोहणं राष्ट्रगीतं विविधस्पर्धा: मनोरञ्जनकार्यक्रमा: च सर्वत्र प्रचलन्ति। सांस्कृतिककार्यक्रमा: भवन्ति। छात्रा: गणराज्योत्सवदिने पथसन्चलनं कुर्वन्ति। राष्ट्रियपर्वरुपेण प्रजाराज्योत्सवम् आचरन्ति।


विभिन्नक्षेत्रेषु विशिष्टसेवां कृतवद्भ्य: गण्येभ्य: प्रशस्ति: प्रदीयते। भारतदेश: सुखीराज्यं भवतु इति सदासशया सर्वजनहिताय सर्वजनहिताय सर्वजनसुखाय संविधाननिर्माणकार्यस्य आरम्भ: अभव। 
RepublicDay (22).jpg
Delhi Republic Day parade, 2018.jpg
"https://sa.wikisource.org/w/index.php?title=सदस्यसम्भाषणम्:DeekshaNRao&oldid=140120" इत्यस्माद् प्रतिप्राप्तम्