सदस्यसम्भाषणम्:49.244.254.81

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः

प्रियसंस्कृतबन्धो,49.244.254.81 अत्र ते हार्दं स्वागतम् । नमांसि च ।
विकिस्रोतः आधुनिकतन्त्रज्ञानचालितः कश्चित् स्वतन्त्रः पुस्तकालयः । संस्कृतं तु एका प्राचीना समृद्धा च भाषा या सार्वकालिका अपि । अस्मिन् क्षेत्रे संस्कृतस्य सामर्थ्यं एतावत् अस्ति यत् सर्वाः अपि प्रमुखाः भारतीयाः भाषाः नवीन शब्दान् संस्कृतात् एव ग्रह्णन्ति । भारतस्य कस्यचिदपि लेखकस्य चिन्तकस्य वा दृष्टिकोणं संस्कृतस्य प्राचीन चिन्तनपरम्परया प्रभावितं भवति। अतः समृद्धायाः संवृद्धायाः च संस्कृतभषायाः विस्तारः भारतीय वाङ्मयस्य उन्नतिः भवेत्। अत एव संस्कृतस्य ज्ञानसमुद्रे विहर्तुम् अन्येषां सर्वेषामपि अवकाशः भवतु इति धिया अत्र संस्कृतविकिस्रोतसि अपि संस्कृतं प्रवेशितम् ।
विकिस्रोतसि ग्रन्थानाम् उत्तारणावसरे कार्यनिर्वहणावसरे यदि भवतः/भवत्याः मनसि संस्कृतभाषायाः विषये काचित् समस्या वा कश्चन संशयः वा उद्भवति तदा अन्यैः योजकैः सह परिचर्चां कर्तुं शक्नोति। संभाषणपुटेषु परिचयं सन्देशं प्रश्नं चिन्तनं वा लेखनात् पश्चात् स्वहस्ताक्षरान् अवश्यमेव योजयतु। तदर्थं भवान्/भवती ''~~~~'' इति लिखतु, पृष्ठस्य रक्षणपश्चात् हस्ताक्षरं स्वयमेव उदेति । सङ्गच्छध्वम् । संवदध्वम् । सं वो मनांसि.......
आशास्महे यत् विकिस्रोतसः सान्निध्ये अस्माकं साहचर्ये च भवान्/भवती सानन्दं सेवताम् ।
Dear User:49.244.254.81, please do create ur account on wiki.... and then start editing, which helps people in wiki.... to identify you as an individual... Thanks a lot for starting the page here.. Any help required, please feel free to contact me on my talkpage   अभिरामः ०९:०१, २६ दशम्बर् २०११ (UTC)


एतत् सम्भाषणपृष्ठम् अनामकसदस्येभ्यः अस्ति । एतत् तेभ्यः अनामकसदस्येभ्यः रचितमस्ति, यैः सदस्यता न प्राप्ता अस्ति तथा च अस्य पृष्ठस्य उपयोगं न कुर्वन्तः सन्ति । तेषां व्यक्तिगतसूचनां प्राप्तुमेव वयं तस्य/तस्याः अन्तर्जालसंविदः उपयोगं कुर्मः । केचन सदस्याः स्वस्य अन्तर्जालसंविदम् अन्यान् सदस्यान् कथयन्ति । यद्यपि अनामकसदस्यः अहं नास्मि, तथापि अयोग्यसूचनाः मम पार्श्वे आगच्छन्त्यः सन्ति इति यदि भवान्/भवती शङ्कते, तर्हि एतत् create an account एतत् log in वा कृत्वा भविष्यस्य अनामकसदस्यानां सन्देशेभ्यः स्वस्य रक्षणं करोतु ।

"https://sa.wikisource.org/w/index.php?title=सदस्यसम्भाषणम्:49.244.254.81&oldid=24324" इत्यस्माद् प्रतिप्राप्तम्