सदस्यसम्भाषणम्:1910481N.Rakshitha.Jain

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः
सञ्चिका:Raks selfie.jpg

परिचय

मम नाम रक्षिता जैन् अस्थि़| प्रस्तुत: अहं क्रैस्त् महाविद्यालये वणिज्य विषये {बि.काम्} पदवि शिक्षणं कुर्वंति अस्मि | मम माता इन्दु जैन् अस्ति |सा गृहिणी अस्ति चेत् अपि सर्वदा मम सर्वकार्येषु प्रियसखी इव सहायं कुर्वन्ती अस्ति| मम पिता नितिन् कुमार: अस्ति| स: व्यापारी अस्ति |स: अपि सर्वकार्येषु मार्गदर्षनं करोति |अहं वि एल् एस् अन्ताराष्ट्रीय प्रौढ़शालायां विद्याभ्यासं क्रुतवती |शैक्षणिक विद्याभ्यासेना सह सङ्गीते ,अभिव्यक्ति प्रदर्शने महयं अधिक: अभिरुचि: वर्तते | य: कॊsपि स्थित्यां अपि धनात्मक चिन्तनमेव जयशालिन: भवितुं सर्वदा सहायं करिष्यति इति मम अभिप्रय: अस्ति | प्रस्तर कन्दुकं क्रीडायां तथा हस्तप्रक्षेप कन्दुक क्रीडायां अपि मम अधिका आसक्थि: अस्ति | अहं सर्वदा ता: क्रीडा: क्रीडामि एव |मम बाल्यजीवनं अतीव सुखकरं आसीत् | तदा मनासि चिन्ता: एव न आसन् |भविष्ये जीवनम् अतीव अधिकाधिकं सुखकरं एव भवेत् |मम चिन्ता आसीत् |परं यदा अहं प्रोडावस्थां प्राप्तवती तदा कर्तव्यस्य विषयं अवठातवती | मातपित्रॊ: पालेन मम कर्तव्य सम्यक् ज्ञातवती | जीवनं अत्युपयुक्त पाठान् बोधितम् |

मम हव्यासः

अहम् अन्ल्प हव्यासः करोमि | एतत् अहम् वल्लकन्दुकं , शिक्यकन्दुकम् च चतुरङ्गम् क्रीडामि |अहम् चित्रलेखनम् इच्छामि | मम प्रियम् वर्णम् कालवर्णम् | अहम् कर्नाटिक् सङ्गीतम्-हिन्दुस्थानि]सङ्गीतम् इच्छामि | अहम् प्रतिदिनम् अभ्यासम् करोति | मम चेतः शांतम् भवति इति |

मम लक्ष्यं

अहम् मम देशरक्षणम् करोतु इच्छामि | अहम् ऍ|ऍ|म् अहमदाबाद् नगरे विध्याभ्यासम् पूर्णं कर्तुं गन्तुं इच्छामि | अनेन मम जीवनम् सफलम् भवति | तथा च मम पितृन् सन्तोषं दृष्टुं इच्छामि | अहम् कुशली भवतु इच्छामि |