सदस्यः:Rishabkv123

विकिस्रोतः तः

मम नाम रिषब कूमारः।मम जनमा अक्टोबर् ४ १९९८ बेंगलूरु नगरे अभवत्।मम जनकस्य नाम नरेन्द्र कुमारः।ते बेंगलूरु नगरे वाणिक् वृत्तिं कुर्वन्ति।मम जनन्याः नाम मीरा वसिष्ट इति।सा वित्ताधिकारी कार्यं निर्वहति।अहं मम जननि जनकस्य भ्रत्रु सह निवसामि।अहं प्राथमिकशिक्षणं प्रतिभाबालमन्दिर इति संस्थायां कृत्वा प्रौढशिक्षणम् बेंगलूरु हैस्कूल् संस्थायां कृत्वा जयनगरस्य नाशनल् महापाठशालायां पियुसि व्यासंगं अकरोत्।दशम कक्ष्ययां अहं शे.८२% अङ्कान् प्राप्त्वा वैशिष्ट्य श्रेण्यां उत्तीर्णः अभवत्।पियुसि कक्ष्यायां शे.७६% अङ्कान् प्राप्तवान्।अधुना अहं उत्तम विश्वविध्यालयः इति प्रकीर्तितः क्रैस्त विश्वविध्यालये भौतशास्त्रं,एलेक्ट्रानिक्स्,गणितशास्त्र विषयेषु बि.एस्.सि पदव्यां एवं विग्नान शास्त्रे बाल्यादारभ्य अतीव आसक्तिः अस्ति।अग्रे भौतशास्त्रे वा प्रवीणो भवितुं इच्छामि।

विराम समये अहं मित्रैः सह बाडमिन्टन् क्रिडां क्रीहामि।मम हव्यासः पुस्तक पठनम्।विशेषेण विग्नान सम्बन्धी पुस्तकान् पठितुं अतीव उत्सुकोस्मि।गणित विषये वर्तमान पत्रिकायां स्थित सुडोकु इत्यादिकं करोमि।मम अतीव प्रिय पुस्तकानि-द ब्रिफ़् हिस्टरि आफ़् टैम्, शेर्लाक् होंस्, द ग्रान्ड् डिसैन् इत्यादयः।प्रसिद्ध विग्नानिनः आल्बर्ट एन्स्टीन्,श्रीनिवास रामानुजं एते महचं स्फूर्तिदायकाः।अहमपि ते यथा प्रसिध्हाः तथैव भवितुं इच्छामि।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Rishabkv123&oldid=42468" इत्यस्माद् प्रतिप्राप्तम्