सदस्यः:Ramesh.k

विकिस्रोतः तः

सस्कृते ध्येयवाक्यानि[सम्पाद्यताम्]

भारतीयभाषासु अत्यन्तप्राचीनतमा भाषा संस्कृतभाषा । व्याकरणेन सुसंस्कृता इयं भाषा जनानां संस्कारप्रदायिनी भवति। अमरैः भाष्यमानत्वात् इयम् अमरवाणी, सुरवाणी, गीर्वाणी इत्यादि नामभिः प्रसिद्धा अभवत् ।
वेद, शास्त्र, पुराण, इतिहास, काव्य, नाटक, दर्शनादि अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा सुरवाणी । धर्म, अर्थ, काम, मोक्ष चतुर्विधपुरुषार्थहेतुभूताः विषयाः धार्मिक, नैतिक, आध्यात्मिक, लौकिक, पारलौकिकविषयैः सुसम्पन्ना इयं देवभाषा । सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असंख्याकानि प्रेरणावाक्यानि सन्ति । तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति । अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति । जीवनयाने सत्प्रदर्शनं कुर्वन्ति । उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः -
भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवा - धार्मिक - सांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्व स्व लक्ष्यसाधने प्रेरणां लभन्ते । एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति ।

१. भारतप्रशासनेन ( Indian Government ) “ सत्यमेव जयते ” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति । जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम् ।

२. लोकसभायाम् ( Loka Sabha ) अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “ धर्मचक्रप्रवर्तनाय ” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम् ।

३. डाक्-तार् विभागस्य ध्येयवाक्यम् –“ सेवा अस्माकं धर्मः ” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति ।

४. भारतीय रैल् विभागस्य ( Indian Railway ) वाक्यम् – “ श्रम एव जयते ” । श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति । रैल् विभागं विजयमार्गे चालयन्ति च ।

५. जीवनबीमानिगमः ( L.I.C ) इति संस्था श्रीमद् भगवद्गीतायाः “ योगक्षेमं वहाम्यहम् ” इति अद्भुतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति ।

६. “ नभः स्पृशं दीप्तम् ” इति ध्येयवाक्यं भारतीय वायुसेना ( Indian Air Force ) इति संस्थायाः अस्ति । एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम् । वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम् ।

७. भारतीय नौ सेना ( Indian Navy ) “ शं नो वरुणः ” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति ।

८. आकाशवाणी ( All India Radio ) “ बहुजनहिताय बहुजनसुखाय ” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति ।

९. दूरदर्शिनी ( D.D ) “ सत्यं शिवं सुन्दरम् ” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति ।

१०. राष्ट्रिय शैक्षिकानुसन्धान प्रशिक्षण परिषदः ( NCERT ) ध्येयवाक्यम् “ असतो मा सद्गमय ” इति वर्तते । असतः जगतः सत्यस्वरूपिणं परमात्मानं गमयतु इति प्रार्थना अस्मान् प्रेरयति ।

११. विद्या भारती ( Vidya Bharathi ) प्रमुखस्वच्छन्द विद्यासंस्था जातीयस्तरे नैक विद्यालयात् चालयति । तेषु विद्यालयेषु भारत्यविद्यापद्धत्या विद्याबोधनं कुर्वन्ति । तस्याः विद्यासंस्थायाः ध्येयवाक्यं “ सा विद्या या विमुक्तये ” इति उपनिषद्वाक्यम् । विद्या केवलम् उदरपोषणार्थं न संसारबन्धं विमुक्तिरूप मोक्षप्राप्तिः एव । तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम् ।

१२. न केवलं भारतदेशे परन्तु विश्वे सुप्रसिद्ध आध्यात्मिक तथा सेवा संस्था श्री रामकृष्णमठः ( Sri Rama Krishna Mission ) तत्मठस्य ध्येयवाक्यम् “ तन्नो हंसः प्रचोदयात् ” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः । श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापितः अयं मठः ।

१३. भगवान् श्री सत्यसाइ बाबा महोदयः अनेकविद्यालय – वैद्यालयान् संस्थाप्य नैकविधसेवाकार्यक्रमान् विदधाति । सत्यसाइ मानितविश्वविद्यालय ( Sri Satya Sai Deemed University ) नाम्ना एकं मानितविश्वविद्यालयं स्थापितवान् । तस्य सत्यसाइ मानितविश्वविद्यालयस्य ध्येयवाक्यं “ सत्यं वद धर्मं चर ” इति तैत्तरीय उपनिषद्वाक्यम् । सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदा ।

१४. आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध आन्ध्रविश्वकला परिषत् ( Andhra University ) स्वध्येयवाक्यं “ तेजस्विनावधीतमस्तु ” इति उपनिषदः स्वीकृतम् । गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेशः अस्ति।

१५. आन्ध्रप्रदेशस्थ उच्चमाद्यमिक शिक्षासंस्था (Intermediate Board) इत्यस्य ध्येयवाक्यं “ विद्यया अमृतमश्नुते ” इत्यस्ति । विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति ।

१६. हर्याणा ( Haryana ) राज्यस्य धयेयवाक्यं " योगः कर्मसु कौशलम् " एतत् श्रीमद् भगवद्गीतायाः उद्धृतम् । कर्माणि कौशल्येन निर्वर्तितव्यानि, तदेव योगः इति भगवान् श्रीकृष्णः उपदिशति । हर्याणा राज्ये जनाः कर्म कुशलाः भवेयुः इति प्रशासनस्य आशयः अस्ति ।

१७. भारतसर्वॊन्नत न्यायालयस्य ( Supreme Court Of India ) ध्येयवाक्यं " यतो धर्मः ततो जयः" इति महाभारतात् स्वीकृतम् । यत्र धर्मः वर्ततॆ तर्त हि विजयः निश्चयः इत्यर्थः ।

१८. देहली विश्वविद्यालयेन ( Delhi University ) स्वीकृतं ध्येयवाक्यं " निष्ठा धृतिः सत्यम्" । ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम् ।

१९. आचार्य नागार्जुन विश्वविद्यालयस्य (Acharya Nagarjuna University, Guntur ) ध्येयवाक्यं " सत्ये सर्वं प्रतिष्ठितम्" इति उपनिषद्वाक्यम्। सत्यॆ सर्वधर्माः निहिताः । अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम् ।

२०. केन्द्रीय विद्यालय संघटनम् ( Kendriya Vidyalaya Sangathan ) इति केन्द्र सर्वकारस्य शिक्षा विभागस्य ध्येयवाक्यमस्ति " तत्त्वं पूषण्णपावृणु" इति ईशावास्योपनिषदः मन्त्रः ।

२१. ग्रामीण छात्राणां विद्याविकासार्थं केन्द्र सर्वकारेण संस्थापित नवॊदय विद्यालयानां ( Navodaya Schoolas ) प्रेरणवाक्यम् " प्रज्ञानं ब्रह्म " इति महावाक्यम् । एतत् तैत्तरीय उपनिषदः उद्धृतम् । प्रज्ञानम् एव ब्रह्मस्वरूपम् । अतः ज्ञानं सम्पादनीयम् ।

२२. भारत जातीय वैज्ञानिक संस्थया ( Indian National Science Acadamy ) यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् " हवयामि र्भगः सवितुर्वरेण्यम् "।

२३ भारतीय रैल रक्षण बलः ( Indian Railway Protection Force ) इत्यस्य प्रेरणवाक्यं " यशो लभस्व " इति ।विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम् ।

२४ Indian Express इति प्रसिद्ध जातीय आंग्ल वार्तापत्रिकायाः ध्येयवाक्यं " सर्वत्र विजयम् " इति ।


एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति । यदि संस्कृतेन पठन-लेखन-भाषणानि जानीमः तर्हि संस्कृते निहित ज्ञानराशिः सुलभतया प्राप्तुं शक्नुमः।

संकलनम्[सम्पाद्यताम्]

एन्. कृष्णः,

संस्कृताध्यापकः, विज्ञानविहारा,
विशाखपट्टणम्, आन्ध्रप्रदेशः |

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Ramesh.k&oldid=15959" इत्यस्माद् प्रतिप्राप्तम्