सदस्यः:Jayesh.b.khanwani

विकिस्रोतः तः

मम् नाम् जयेष् । मम् जन्म् दिनक २०/०७/१९९७ । मम् पित्र्सय नाम् बन्सिधर् खन्वानि । मम् मात्रु नाम् सोनिया खन्वानि अ । अहम् ब् कोम् होनोअर्स् च्रिस्त्यम् पटामि । मम् विद्यालस्य नाम् भारथि विद्या भवन् । अहम् १८ वष्रया अस्ति । मम् जन्मस्थल ईरोद् अस्ति । अहम् सह पतिनह स्रेहम् पटामि । मम् प्रियतम क्रीद क्रिकेट अस्ति । मम् महेच्छता क्रिकेट क्रिद अस्ति । मम् धेय एम् वि ए अस्ति । मम् प्रियतम क्रिडालु सचिन् तेन्दुल्कर् । मम् प्रियत्म देष भाराथ अस्ति । मम् प्रियतम् कप्तेन् यम् यस् धोनि अस्ति । अहेम् च्रिस्त उनिवेर्सित्य पटामि । अहेम कोम्मेर्के विषय पटामि । मम् प्रियतम् विषय सम्स्क्रुतम् । मम् आधिकतम प्रियतम विषय गणित अस्ति । मम् प्रियतम् पुस्तकस्य नाम् प्ल्यि इट इन म वे। इदम पुस्तकम सचिन् तेन्दुल्कर् लिखति । सचिनतेण्डुलकरः प्रसिद्धः कश्चन क्रिकेट्क्रीडापटुः । जगत्प्रसिद्धः मुष्टियुद्धपटुः मोहमदालिः आत्मनिर्वेदं विना घोषयति - "अहम् अस्मि अतीव प्रतिभाशाली" इति। नम्रवाग्मिना सचिनतेण्डुलकरेण कदापि न उच्यते यत् 'क्रिकेट्क्षेत्रे, महाप्रतिभाशाली अस्मि अहम् एव' इति । किन्तु निस्सन्देहं सः तथा अस्ति एव। सः जागतिकक्रिकेटक्षेत्रस्य केन्द्रबिन्दुः जातः अक्टोबरमासस्य १७ दिनाङ्के मोहाल्यां, यत्र आस्ट्रेलिया भारतयोः द्वितीयं टेस्ट् प्रवृत्तम् ।

वेस्ट-इण्डिसदेशीयेन ब्रियानलारेण ११,९५३ धावनाङ्कान् प्राप्य यः जागतिकविक्रमः प्रतिष्ठापितः आसीत् तम् अपि अतिशय्य सचिनेन विक्रमः क्रियेत इति केनापि न ऊहितम् आसीत् । सचिनस्य क्रीडाङ्गणप्रवेशावसरे लारस्य जागतिकविक्रमस्य भङ्गाय १५ धावनाङ्कमात्रम् अपेक्षितम् आसीत् । चायविरामतः पूर्वं सचिनेन १३ धावनाङ्काः प्राप्ताः । पीटरसिडलस्य प्रथमं कन्दुकक्षेपणं प्राप्य तेन धावनम् आरब्धम् । द्वितीयं धावनाङ्कम् आसाद्य तेन तृतीयस्य निमित्तं धावनम् अनुवर्तितम्।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Jayesh.b.khanwani&oldid=108089" इत्यस्माद् प्रतिप्राप्तम्