सदस्यः:आर्य अमित कुमार

विकिस्रोतः तः

शिक्षण व्यूहाः

शिक्षणव्यूहा:- अर्थ विशेषता वर्गीकरणं च |

  • कश्यिचित् शिक्षणगतलक्ष्य प्राप्तये क्रियमाणा काचित्

पद्धितिः योजना वा

  • अत्र प्रयोजनपूर्ण चेष्ट्या प्रक्रियया वाशिक्षकः विध्यार्थीनां मार्गदर्शनंकरोति
  • आंग्लभाषायां Stretegy । इत्युच्यते । यस्यार्थः शिक्षणकौशलम्


(1) शिक्षण व्यूहा: शिक्षणस्य व्यापक विधयः सन्ति (डेविस)

(2) शिक्षणव्यूह पाठस्य सामान्यीकरण योजना वर्तते यत्र व्यवहार परिवर्तनस्य व्यूहस्य, रूपरेखाया वायोजना निर्मीयते (स्टोन एण्ड मोरिस)
| 3) व्यूहस्य सम्बन्ध कार्याणां समूहेन सह वर्तते

यः उपलब्धिनां प्राप्तेय अन्येभ्यः रक्षार्थभवति (स्मिथ)


विशेषता: →

1) व्यूह रचनायां विविध कार्याणां रचनात्मक नियोजनं भवति । (2) व्यूह रचनाया निश्चितोपलवधीनां प्राप्ति : भवति (3) छात्राणां अवाच्छित व्यवहारस्य ह्रासः भवति ।

(4) शिक्षणाधिगमोदृेश्यानां प्रार्प्ति भवति (5) स्थायित्वमायाति शिक्षण कार्य वा

वर्गीकरणम् → व्यूहरचना

"अर्थप्रकाश", "विवरणात्मक", "प्रदर्शनात्मक", "सहकारी", "प्रावधिक ", "निष्पादनाधारित", "अन्वेषणात्मक", "वैयक्तिक"

(1)राजतन्त्रात्मक व्यूहः

1 व्याख्यान व्यूह (II) प्रदर्शन व्यूह (III) अनुशिक्षणव्यूह: (\V) विवरण व्यूहः (V) स्पष्टीकरण मूह :

(2)प्रजातान्त्रिक व्यूहाः 1. प्रश्नोत्तर व्यूहः 2. अन्वेषण ब्यूहः 3. योजना व्यूहः 4. समीक्षा व्यूहः

5. गृहकार्यम्

6. स्वतंत्रम्