सञ्चिका:सामिधेनी Samidheni.ogg

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः

सामिधेनी_Samidheni.ogg(Ogg Vorbis ध्वनि फ़ाइल, लंबाई १ min ३४ s, ८८ kbps)

Wikimedia Commons इत्यतः उद्धृता एषा सञ्चिका अन्येषु प्रकल्पेषु उपयोगार्हा । अस्याः सञ्चिकायाः सञ्चिकाविवरणपृष्ठम् इत्यत्र उपलभ्यमानं विवरणम् अधोलिखितं वर्तते ।

सारांशः

वर्णनम्
English: Samidheni verses are recited at full moon-new moon sacrifice.
संस्कृतम्: सामिधेनीऋचां अयं ध्वन्यांकनं फाल्गुनकृष्णअष्टमी, विक्रमसंवत् २०७६ तिथौ हरिद्वारनगरे आयुष्कामनवरात्रसोमयागे कृतमस्ति।

तदद्य वाचः प्रथमं मसीय येनाऽसुराँ अभि देवा असाम । ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रं जुषध्वम् ।। १०.५३.४ प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या । देवाञ्जिगाति सुम्नयुः ।। ३.२७.१ अग्न आ याहि व्रीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि ।। तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य ।। स नः पृथु श्रवाय्यमच्छा देव विवाससि । वृहदग्ने सुवीर्यम् ।।६.१६.१०-१५ ईळेन्यो नमस्यस्तिरस्तमांसि दर्शतः । समग्निरिध्यते वृषा ।। वृषो अग्निः समिध्यतेऽश्वो न देववाहनः । तं हविष्मन्त ईळते ।। वृषणं त्वा वयं वृषन् वृषणः समिधीमहि । अग्ने दीद्यतं बृहत् ।। ३.२७.१३-१५ अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ।।१.१२.१ समिध्यमानो अध्वरेऽग्निः पावक ईड्यः । शोचिष्केशस्तमीमहे ।।३.२७.४ समिद्धो अग्न आहुत देवान् यक्षि स्वध्वर । त्वं हि हव्यवाळसि ।। आ जुहोता दुवस्यताऽग्निं प्रयत्यध्वरे । वृणीध्वं हव्यवाहनम् ।।।५.२८.५ -६ सूर्यो नो दिवस्पातु वातो अन्तरिक्षात् । अग्निर्नः पार्थिवेभ्यः।।१०.१५८.१ नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः । यजाम देवान् यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवाः ।।१.२७.१३ विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य । प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि ।।१०.५२.१ अराधि होता निषदा यजीयानभि प्रयांसि सुधितानि हि ख्यत् । यजामहे यज्ञियान् हन्त देवाँ ईळामहा इड्याँ आज्येन ।।१०.५३.२

तदद्य वाचः प्रथमं मसीय.... ।।१०.५३.४
दिनाङ्क
स्रोतः स्वकार्यम्
लेखकः Puranastudy

अनुमतिदानम्

अहम्, अस्य कार्यस्य कृतिस्वाम्यवान्, अत्र अस्याः अनुमतिद्वारा प्रकाशयन् अस्मि :
w:hi:क्रिएटिव कॉमन्स
समारोपः (attribution) समानतया वितर्यताम्
इस फ़ाइल को क्रिएटिव कॉमन्स श्रेय-समानसांझा 4.0 अंतर्राष्ट्रीय लाइसेंस के अंतर्गत लाइसेंस किया गया है।
त्वं स्वतन्त्रः/स्वतन्त्रा :
  • वितरितकरणार्थम् – प्रतिलिपिकरणार्थं, वितरितकरणार्थं, सञ्चारितकरणार्थं च
  • सुशोभयितुम् (to remix) – कार्यम् अनुकूलं करणार्थम्
निम्नलिखितावस्थानाम् अन्तर्गततया :
  • समारोपः (attribution) – भवता/भवत्या रचनायाः श्रेयः उपयोगसंस्थितकत्रा अथवा लेखकेन दर्शितमाध्यमेन दातव्यः भविष्यति । (परन्तु सः भवते/भवत्यै अथवा भवता/भवत्या रचनायाः प्रयोगस्य समर्थनं करोति इति तस्य विचारः न भवेत्)।
  • समानतया वितर्यताम् – यदि भवान्/भवती एतस्मिन् कार्ये किमपि परिवर्तनं, अस्य आधारेण नवीनरचनां वा करोति, तर्हि नवरचितरचनायाः वितरणम् एतस्याः उत एतादृश्याः उपयोगसंस्थित्याः अन्तर्गततया कर्तुं शक्नोति ।

Captions

Add a one-line explanation of what this file represents
Samidheni verses are recited at full moon-new moon sacrifice.

Items portrayed in this file

चित्रण हिन्दी

रचियता हिन्दी

some value

१६ फेब्रवरी 2020

source of file आङ्ग्लभाषा

original creation by uploader आङ्ग्लभाषा

सञ्चिकायाः इतिहासः

सञ्चिका तत्समये कीदृशी आसीदिति द्रष्टुं दिनाङ्कः/समयः नुद्यताम् ।

दिनाङ्कः/समयःलघ्वाकृतिःआयामाःसदस्यःटिप्पणी
वर्तमानः२२:१३, २ जून् २०२०१ min ३४ s (१,०१२ KB)PuranastudyUploaded own work with UploadWizard

अधो निर्दिष्टपृष्ठस्य परिसन्धयः संलग्नाः सन्ति:

प्रदत्तांशः (दत्तांशविषयकदत्तांशः अयम्)

"https://sa.wikisource.org/wiki/सञ्चिका:सामिधेनी_Samidheni.ogg" इत्यस्माद् प्रतिप्राप्तम्