सञ्चिका:बहिष्पवमान सर्पणम् Slip.ogg

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः

बहिष्पवमान_सर्पणम्_Slip.ogg(Ogg मल्टीप्लेक्स ध्वनि/वीडियो फ़ाइल, Theora/Vorbis, अवधि २ min ९ s, ६४० × ४८० पिक्सेल, ३.८४ Mbps कुल)

Wikimedia Commons इत्यतः उद्धृता एषा सञ्चिका अन्येषु प्रकल्पेषु उपयोगार्हा । अस्याः सञ्चिकायाः सञ्चिकाविवरणपृष्ठम् इत्यत्र उपलभ्यमानं विवरणम् अधोलिखितं वर्तते ।

सारांशः

वर्णनम्
English: In Somayaga, priests proceed by slip process.
संस्कृतम्: बहिष्पवमानसर्पणस्य अयं वीडियो चित्रः वैशाखशुक्लषष्ठी, विक्रमसंवत् २०७९ तिथौ स्वामी विवेकानन्द योग अनुसन्धान संस्थानम्, जिगनी, बेंगलूरु नगरे पशुकामनवरात्रसोमयागतः गृहीतमस्ति। बहिष्पवमानकृत्यस्य उद्देश्यं आरण्यकपशुषु वीर्यस्य सिञ्चनं, केनापि प्रकारेण तेषां ग्राम्यपशूनां रूपान्तरणमस्ति। अध्वर्युः प्रथमस् सर्पति प्राणो यज्ञस्य। तस्माद् यद् अवच्छिद्येरन् प्राणाद् अवच्छिद्येरन् प्रमायुकास् स्युः। प्रस्तोता द्वितीयस् सर्पति मुखं साम्नः। तस्माद् यद् अवच्छिद्येरन् मुख्याम् आर्तिम् आर्छेयुः। उद्गाता तृतीयस् सर्पति सर्वदेवत्यः प्रजापतिः। तस्माद् यद् अवच्छिद्येरन् सर्वज्यानिं जीयेरन्। प्रतिहर्ता चतुर्थस् सर्पति तुरीयं साम्नः। तस्माद् यद् अवच्छिद्येरंस् तुरीयेणात्मनो यातयेयुः। यजमानः पञ्चमस् सर्पति। पांक्तो यज्ञः पांक्ताः पशवः। तस्माद् यद् अवच्छिद्येरन् यज्ञात् पशुभ्यो ऽवच्छिद्येरन्॥जै.ब्रा. १.८५॥https://sa.wikisource.org/s/eh0
दिनाङ्क
स्रोतः स्वकार्यम्
लेखकः Puranastudy

अनुमतिदानम्

अहम्, अस्य कार्यस्य कृतिस्वाम्यवान्, अत्र अस्याः अनुमतिद्वारा प्रकाशयन् अस्मि :
w:hi:क्रिएटिव कॉमन्स
समारोपः (attribution) समानतया वितर्यताम्
इस फ़ाइल को क्रिएटिव कॉमन्स श्रेय-समानसांझा 4.0 अंतर्राष्ट्रीय लाइसेंस के अंतर्गत लाइसेंस किया गया है।
त्वं स्वतन्त्रः/स्वतन्त्रा :
  • वितरितकरणार्थम् – प्रतिलिपिकरणार्थं, वितरितकरणार्थं, सञ्चारितकरणार्थं च
  • सुशोभयितुम् (to remix) – कार्यम् अनुकूलं करणार्थम्
निम्नलिखितावस्थानाम् अन्तर्गततया :
  • समारोपः (attribution) – भवता/भवत्या रचनायाः श्रेयः उपयोगसंस्थितकत्रा अथवा लेखकेन दर्शितमाध्यमेन दातव्यः भविष्यति । (परन्तु सः भवते/भवत्यै अथवा भवता/भवत्या रचनायाः प्रयोगस्य समर्थनं करोति इति तस्य विचारः न भवेत्)।
  • समानतया वितर्यताम् – यदि भवान्/भवती एतस्मिन् कार्ये किमपि परिवर्तनं, अस्य आधारेण नवीनरचनां वा करोति, तर्हि नवरचितरचनायाः वितरणम् एतस्याः उत एतादृश्याः उपयोगसंस्थित्याः अन्तर्गततया कर्तुं शक्नोति ।

Captions

Add a one-line explanation of what this file represents
In Somayaga, priests proceed by slip process.

Items portrayed in this file

चित्रण हिन्दी

slip आङ्ग्लभाषा

Priests आङ्ग्लभाषा

रचियता हिन्दी

some value

source of file आङ्ग्लभाषा

original creation by uploader आङ्ग्लभाषा

MIME type आङ्ग्लभाषा

application/ogg

सञ्चिकायाः इतिहासः

सञ्चिका तत्समये कीदृशी आसीदिति द्रष्टुं दिनाङ्कः/समयः नुद्यताम् ।

दिनाङ्कः/समयःलघ्वाकृतिःआयामाःसदस्यःटिप्पणी
वर्तमानः०१:१७, २१ जून् २०२२२ min ९ s, ६४० × ४८० (५८.७९ MB)PuranastudyUploaded own work with UploadWizard

प्रदत्तांशः (दत्तांशविषयकदत्तांशः अयम्)

"https://sa.wikisource.org/wiki/सञ्चिका:बहिष्पवमान_सर्पणम्_Slip.ogg" इत्यस्माद् प्रतिप्राप्तम्