श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १४

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १३ श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १४
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १५ →



अपशकुनदर्शनेन युधिष्ठिरस्य चिन्ता, द्वारकातोऽर्जुनस्यागमनं च -


सूत उवाच ।
 सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया ।
 ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ १ ॥
 व्यतीताः कतिचिन्मासाः तदा नायात् ततोऽर्जुनः ।
 ददर्श घोररूपाणि निमित्तानि कुरूद्वहः ॥ २ ॥
 कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणः ।
 पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम् ॥ ३ ॥
 जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम् ।
 पितृमातृसुहृद्‍भ्रातृ दम्पतीनां च कल्कनम् ॥ ४ ॥
 निमित्तान्यत्यरिष्टानि काले तु अनुगते नृणाम् ।
 लोभादि अधर्मप्रकृतिं दृष्ट्वोवाचानुजं नृपः ॥ ५ ॥
 युधिष्ठिर उवाच ।
 सम्प्रेषितो द्वारकायां जिष्णुर्बन्धु दिदृक्षया ।
 ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ ६ ॥
 गताः सप्ताधुना मासा भीमसेन तवानुजः ।
 नायाति कस्य वा हेतोः नाहं वेदेदमञ्जसा ॥ ७ ॥
 अपि देवर्षिणाऽऽदिष्टः स कालोऽयमुपस्थितः ।
 यदाऽऽत्मनोऽङ्‌गमाक्रीडं भगवान् उत्सिसृक्षति ॥ ८ ॥
 यस्मान्नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः ।
 आसन् सपत्‍नविजयो लोकाश्च यदनुग्रहात् ॥ ९ ॥
 पश्योत्पातान् नरव्याघ्र दिव्यान् भौमान् सदैहिकान् ।
 दारुणान्शंसतोऽदूराद् भयं नो बुद्धिमोहनम् ॥ १० ॥
 ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्‌ग पुनः पुनः ।
 वेपथुश्चापि हृदये आरात् दास्यन्ति विप्रियम् ॥ ११ ॥
 शिवैषोद्यन्तं आदित्यं अभिरौति अनलानना ।
 मामङ्‌ग सारमेयोऽयं अभिरेभत्यभीरुवत् ॥ १२ ॥
 शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे ।
 वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम ॥ १३ ॥
 मृत्युदूतः कपोतोऽयं उलूकः कम्पयन् मनः ।
 प्रत्युलूकश्च कुह्वानैः अनिद्रौ शून्यमिच्छतः ॥ १४ ॥
 धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः ।
 निर्घातश्च महांस्तात साकं च स्तनयित्‍नुभिः ॥ १५ ॥
 वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः ।
 असृग् वर्षन्ति जलदा बीभत्सं इव सर्वतः ॥ १६ ॥
 सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि ।
 ससङ्‌कुलैर्भूतगणैः ज्वलिते इव रोदसी ॥ १७ ॥
 नद्यो नदाश्च क्षुभिताः सरांसि च मनांसि च ।
 न ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यति ॥ १८ ॥
 न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः ।
 रुदन्त्यश्रुमुखा गावो न हृष्यन्ति ऋषभा व्रजे ॥ १९ ॥
 दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च ।
 इमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाः ।
 भ्रष्टश्रियो निरानन्दाः किमघं दर्शयन्ति नः ॥ २० ॥
 मन्य एतैर्महोत्पातैः नूनं भगवतः पदैः ।
 अनन्यपुरुषश्रीभिः हीना भूर्हतसौभगा ॥ २१ ॥
 इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा ।
 राज्ञः प्रत्यागमद् ब्रह्मन् यदुपुर्याः कपिध्वजः ॥ २२ ॥
 तं पादयोः निपतितं अयथापूर्वमातुरम् ।
 अधोवदनं अब्बिन्दून् सृजन्तं नयनाब्जयोः ॥ २३ ॥
 विलोक्य उद्विग्नहृदयो विच्छायं अनुजं नृपः ।
 पृच्छति स्म सुहृत् मध्ये संस्मरन् नारदेरितम् ॥ २४ ॥
 युधिष्ठिर उवाच ।
 कच्चिदानर्तपुर्यां नः स्वजनाः सुखमासते ।
 मधुभोजदशार्हार्ह सात्वतान्धकवृष्णयः ॥ २५ ॥
 शूरो मातामहः कच्चित् स्वस्त्यास्ते वाथ मारिषः ।
 मातुलः सानुजः कच्चित् कुशल्यानकदुन्दुभिः ॥ २६ ॥
 सप्त स्वसारस्तत्पत्‍न्यो मातुलान्यः सहात्मजाः ।
 आसते सस्नुषाः क्षेमं देवकीप्रमुखाः स्वयम् ॥ २७ ॥
 कच्चित् राजाऽऽहुको जीवति असत्पुत्रोऽस्य चानुजः ।
 हृदीकः ससुतोऽक्रूरो जयन्तगदसारणाः ॥ २८ ॥
 आसते कुशलं कच्चित् ये च शत्रुजिदादयः ।
 कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभुः ॥ २९ ॥
 प्रद्युम्नः सर्ववृष्णीनां सुखमास्ते महारथः ।
 गम्भीररयोऽनिरुद्धो वर्धते भगवानुत ॥ ३० ॥
 सुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः ।
 अन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादयः ॥ ३१ ॥
 तथैवानुचराः शौरेः श्रुतदेवोद्धवादयः ।
 सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभाः ॥ ३२ ॥
 अपि स्वस्त्यासते सर्वे रामकृष्ण भुजाश्रयाः ।
 अपि स्मरन्ति कुशलं अस्माकं बद्धसौहृदाः ॥ ३३ ॥
 भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः ।
 कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्‌वृतः ॥ ३४ ॥
 मङ्‌गलाय च लोकानां क्षेमाय च भवाय च ।
 आस्ते यदुकुलाम्भोधौ आद्योऽनन्तसखः पुमान् ॥ ३५ ॥
 यद्‍बाहुदण्डगुप्तायां स्वपुर्यां यदवोऽर्चिताः ।
 क्रीडन्ति परमानन्दं महापौरुषिका इव ॥ ३६ ॥
 यत् पादशुश्रूषणमुख्य कर्मणा
     सत्यादयो द्व्यष्टसहस्रयोषितः ।
 निर्जित्य सङ्‌ख्ये त्रिदशांस्तदाशिषो
     हरन्ति वज्रायुधवल्लभोचिताः ॥ ३७ ॥
 यद्‍बाहुदण्डाभ्युदयानुजीविनो
     यदुप्रवीरा ह्यकुतोभया मुहुः ।
 अधिक्रमन्त्यङ्‌घ्रिभिराहृतां बलात्
     सभां सुधर्मां सुरसत्तमोचिताम् ॥ ३८ ॥
 कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे ।
 अलब्धमानोऽवज्ञातः किं वा तात चिरोषितः ॥ ३९ ॥
 कच्चित् नाभिहतोऽभावैः शब्दादिभिरमङ्‌गलैः ।
 न दत्तमुक्तमर्थिभ्य आशया यत्प्रतिश्रुतम् ॥ ४० ॥
 कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् ।
 शरणोपसृतं सत्त्वं नात्याक्षीः शरणप्रदः ॥ ४१ ॥
 कच्चित्त्वं नागमोऽगम्यां गम्यां वासत्कृतां स्त्रियम् ।
 पराजितो वाथ भवान् नोत्तमैर्नासमैः पथि ॥ ४२ ॥
 अपि स्वित्पर्यभुङ्‌क्थास्त्वं सम्भोज्यान् वृद्धबालकान् ।
 जुगुप्सितं कर्म किञ्चित् कृतवान्न यदक्षमम् ॥ ४३ ॥
 कच्चित्प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना ।
 शून्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक् ॥ ४४ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
प्रथमस्कन्धे युधिष्टिरवितर्को नाम चतुर्दशोऽध्यायः ॥ १४ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥