श्रीमद्भागवतपुराणम्/स्कन्धः ६/अध्यायः १४

विकिस्रोतः तः

श्रीमद्‌भागवत महापुराण

षष्ठः स्कन्धः - चतुर्दशोऽध्यायः

वृत्रासुरस्य पूर्वजन्मवृत्तान्ते चित्रकेतु उपाख्यानम्, 

अङ्‌गिरःप्रसादेन लब्धे स्वसुते विनष्टे, 

चित्रकेतोरत्यन्त शोकः, कृतद्युतेर्विलापश्च -

श्रीपरीक्षिदुवाच - 

रजस्तमःस्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः । 

नारायणे भगवति कथमासीद् दृढा मतिः ॥ १ ॥

देवानां शुद्धसत्त्वानांऋषीणां चामलात्मनाम् । 

भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते ॥ २ ॥

रजोभिः समसङ्‌ख्याताः पार्थिवैरिह जन्तवः । 

तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥ ३ ॥

प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम । 

मुमुक्षूणां सहस्रेषु कश्चिन् मुच्येत सिध्यति ॥ ४ ॥

मुक्तानामपि सिद्धानां नारायणपरायणः । 

सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ ५ ॥

वृत्रस्तु स कथं पापः सर्वलोकोपतापनः । 

इत्थं दृढमतिः कृष्ण आसीत् संग्राम उल्बणे ॥ ६ ॥

अत्र नः संशयो भूयान् श्रोतुं कौतूहलं प्रभो । 

यः पौरुषेण समरे सहस्राक्षमतोषयत् ॥ ७ ॥

श्रीसूत उवाच - 

परीक्षितोऽथ संप्रश्नं भगवान् बादरायणिः । 

निशम्य श्रद्दधानस्य प्रतिनन्द्य वचोऽब्रवीत् ॥ ८ ॥

श्रीशुक उवाच - 

श्रृणुषु अवहितो राजन् इतिहासं इमं यथा । 

श्रुतं द्वैपायनमुखात् नारदाद् देवलादपि ॥ ९ ॥

आसीद् राजा सार्वभौमः शूरसेनेषु वै नृप । 

चित्रकेतुरिति ख्यातो यस्यासीत् कामधुङ्‌मही ॥ १० ॥

तस्य भार्यासहस्राणां सहस्राणि दशाभवन् । 

सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम् ॥ ११ ॥

रूपौदार्यवयोजन्म विद्यैश्वर्यश्रियादिभिः । 

सम्पन्नस्य गुणैः सर्वैः चिन्ता वन्ध्यापतेरभूत् ॥ १२ ॥

न तस्य सम्पदः सर्वा महिष्यो वामलोचनाः । 

सार्वभौमस्य भूश्चेयं अभवन् प्रीतिहेतवः ॥ १३ ॥

तस्यैकदा तु भवनं अङ्‌गिरा भगवान् ऋषिः । 

लोकान् अनुचरन् एतान् उपागच्छद् यदृच्छया ॥ १४ ॥

तं पूजयित्वा विधिवत् प्रत्युत्थानार्हणादिभिः । 

कृतातिथ्यमुपासीदत् सुखासीनं समाहितः ॥ १५ ॥

महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ । 

प्रतिपूज्य महाराज समाभाष्येदमब्रवीत् ॥ १६ ॥

अङ्‌गिरा उवाच - 

अपि तेऽनामयं स्वस्ति प्रकृतीनां तथाऽऽत्मनः । 

यथा प्रकृतिभिर्गुप्तः पुमान् राजा च सप्तभिः ॥ १७ ॥

आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात् । 

राज्ञा तथा प्रकृतयो नरदेवाहिताधयः ॥ १८ ॥

अपि दाराः प्रजामात्या भृत्याः श्रेण्योऽथ मन्त्रिणः । 

पौरा जानपदा भूपा आत्मजा वशवर्तिनः ॥ १९ ॥

यस्यात्मानुवशश्चेत्स्यात् सर्वे तद्वशगा इमे । 

लोकाः सपाला यच्छन्ति सर्वे बलिमतन्द्रिताः ॥ २० ॥

आत्मनः प्रीयते नात्मा परतः स्वत एव वा । 

लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम् ॥ २१ ॥

एवं विकल्पितो राजन्विदुषा मुनिनापि सः । 

प्रश्रयावनतोऽभ्याह प्रजाकामस्ततो मुनिम् ॥ २२ ॥

चित्रकेतुरुवाच - 

भगवन् किं न विदितं तपोज्ञानसमाधिभिः । 

योगिनां ध्वस्तपापानां बहिरन्तः शरीरिषु ॥ २३ ॥

तथापि पृच्छतो ब्रूयां ब्रह्मन् आत्मनि चिन्तितम् । 

भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया ॥ २४ ॥

लोकपालैरपि प्रार्थ्याः साम्राज्यैश्वर्यसम्पदः । 

न नन्दयन्त्यप्रजं मां क्षुत्‌तृट्कामं इवापरे ॥ २५ ॥

ततः पाहि महाभाग पूर्वैः सह गतं तमः । 

यथा तरेम दुष्पारं प्रजया तद्विधेहि नः ॥ २६ ॥

श्रीशुक उवाच - 

इत्यर्थितः स भगवान्कृपालुर्ब्रह्मणः सुतः । 

श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमयजद् विभुः ॥ २७ ॥

ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च भारत । 

नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद् द्विजः ॥ २८ ॥

अथाह नृपतिं राजन् भवितैकस्तवात्मजः । 

हर्षशोकप्रदस्तुभ्यं इति ब्रह्मसुतो ययौ ॥ २९ ॥

सापि तत्प्राशनादेव चित्रकेतोरधारयत् । 

गर्भं कृतद्युतिर्देवी कृत्तिकाग्नेरिवात्मजम् ॥ ३० ॥

तस्या अनुदिनं गर्भः शुक्लपक्ष इवोडुपः । 

ववृधे शूरसेनेश तेजसा शनकैर्नृप ॥ ३१ ॥

अथ काल उपावृत्ते कुमारः समजायत । 

जनयन् शूरसेनानां श्रृण्वतां परमां मुदम् ॥ ३२ ॥

हृष्टो राजा कुमारस्य स्नातः शुचिरलङ्‌कृतः । 

वाचयित्वाशिषो विप्रैः कारयामास जातकम् ॥ ३३ ॥

तेभ्यो हिरण्यं रजतं वासांस्याभरणानि च । 

ग्रामान् हयान् गजान् प्रादाद् धेनूनां अर्बुदानि षट् ॥ ३४ ॥

ववर्ष कामानन्येषां पर्जन्य इव देहिनाम् । 

धन्यं यशस्यमायुष्यं कुमारस्य महामनाः ॥ ३५ ॥

कृच्छ्रलब्धेऽथ राजर्षेः तनयेऽनुदिनं पितुः । 

यथा निःस्वस्य कृच्छ्राप्ते धने स्नेहोऽन्ववर्धत ॥ ३६ ॥

मातुस्त्वतितरां पुत्रे स्नेहो मोहसमुद्‍भवः । 

कृतद्युतेः सपत्‍नीनां प्रजाकामज्वरोऽभवत् ॥ ३७ ॥

चित्रकेतोः अतिप्रीतिः यथा दारे प्रजावति । 

न तथान्येषु सञ्जज्ञे बालं लालयतोऽन्वहम् ॥ ३८ ॥

ताः पर्यतप्यन् आत्मानं गर्हयन्त्योऽभ्यसूयया । 

आनपत्येन दुःखेन राज्ञोऽनादरणेन च ॥ ३९ ॥

धिगप्रजां स्त्रियं पापां पत्युश्चागृहसम्मताम् । 

सुप्रजाभिः सपत्‍नीभिः दासीमिव तिरस्कृताम् ॥ ४० ॥

दासीनां को नु सन्तापः स्वामिनः परिचर्यया । 

अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः ॥ ४१ ॥

एवं सन्दह्यमानानां सपत्‍न्याः पुत्रसम्पदा । 

राज्ञोऽसम्मतवृत्तीनां विद्वेषो बलवानभूत् ॥ ४२ ॥

विद्वेषनष्टमतयः स्त्रियो दारुणचेतसः । 

गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति ॥ ४३ ॥

कृतद्युतिरजानन्ती सपत्‍नीनामघं महत् । 

सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद्‍गृहे ॥ ४४ ॥

शयानं सुचिरं बालं उपधार्य मनीषिणी । 

पुत्रमानय मे भद्रे इति धात्रीमचोदयत् ॥ ४५ ॥

सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम् । 

प्राणेन्द्रियात्मभिस्त्यक्तं हतास्मीत्यपतद्‍भुवि ॥ ४६ ॥

तस्यास्तदाऽऽकर्ण्य भृशातुरं स्वरं 

     घ्नन्त्याः कराभ्यामुर उच्चकैरपि । 

प्रविश्य राज्ञी त्वरयाऽऽत्मजान्तिकं 

     ददर्श बालं सहसा मृतं सुतम् ॥ ४७ ॥

पपात भूमौ परिवृद्धया शुचा 

     मुमोह विभ्रष्टशिरोरुहाम्बरा ॥ ४८ ॥ 

ततो नृपान्तःपुरवर्तिनो जना 

     नराश्च नार्यश्च निशम्य रोदनम् । 

आगत्य तुल्यव्यसनाः सुदुःखिताः 

     ताश्च व्यलीकं रुरुदुः कृतागसः ॥ ४९ ॥

श्रुत्वा मृतं पुत्रमलक्षितान्तकं 

     विनष्टदृष्टिः प्रपतम् स्खलन्पथि । 

स्नेहानुबन्धैधितया शुचा भृशं 

     विमूर्च्छितोऽनुप्रकृतिर्द्विजैर्वृतः ॥ ५० ॥

पपात बालस्य स पादमूले 

     मृतस्य विस्रस्तशिरोरुहाम्बरः । 

दीर्घं श्वसन् बाष्पकलोपरोधतो 

     निरुद्धकण्ठो न शशाक भाषितुम् ॥ ५१ ॥

पतिं निरीक्ष्योरुशुचार्पितं तदा 

     मृतं च बालं सुतमेकसन्ततिम् । 

जनस्य राज्ञी प्रकृतेश्च हृद्रुजं 

     सती दधाना विललाप चित्रधा ॥ ५२ ॥

स्तनद्वयं कुङ्‌कुमपङ्‌कमण्डितं 

     निषिञ्चती साञ्जनबाष्पबिन्दुभिः । 

विकीर्य केशान्विगलत्स्रजः सुतं 

     शुशोच चित्रं कुररीव सुस्वरम् ॥ ५३ ॥

अहो विधातस्त्वमतीव बालिशो 

     यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे । 

परे नु जीवत्यपरस्य या मृतिः 

     विपर्ययश्चेत्त्वमसि ध्रुवः परः ॥ ५४ ॥

न हि क्रमश्चेदिह मृत्युजन्मनोः 

     शरीरिणामस्तु तदात्मकर्मभिः । 

यः स्नेहपाशो निजसर्गवृद्धये 

     स्वयं कृतस्ते तमिमं विवृश्चसि ॥ ५५ ॥

त्वं तात नार्हसि च मां कृपणामनाथां 

     त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् । 

अञ्जस्तरेम भवताप्रजदुस्तरं यद् 

     ध्वान्तं न याह्यकरुणेन यमेन दूरम् ॥ ५६ ॥ 

उत्तिष्ठ तात त इमे शिशवो वयस्याः 

     त्वां आह्वयन्ति नृपनन्दन संविहर्तुम् । 

सुप्तश्चिरं ह्यशनया च भवान् परीतो

     भुङ्‌क्ष्व स्तनं पिब शुचो हर नः स्वकानाम् ॥ ५७ ॥ 

नाहं तनूज ददृशे हतमङ्‌गला ते 

     मुग्धस्मितं मुदितवीक्षणमाननाब्जम् । 

किं वा गतोऽस्यपुनरन्वयमन्यलोकं 

     नीतोऽघृणेन न श्रृणोमि कला गिरस्ते ॥ ५८ ॥ 

श्रीशुक उवाच - 

विलपन्त्या मृतं पुत्रं इति चित्रविलापनैः । 

चित्रकेतुर्भृशं तप्तो मुक्तकण्ठो रुरोद ह ॥ ५९ ॥

तयोर्विलपतोः सर्वे दम्पत्योस्तदनुव्रताः । 

रुरुदुः स्म नरा नार्यः सर्वमासीदचेतनम् ॥ ६० ॥

एवं कश्मलमापन्नं नष्टसंज्ञमनायकम् । 

ज्ञात्वाङ्‌गिरा नाम मुनिः आजगाम सनारदः ॥ ६१ ॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

षष्ठस्कन्धे चित्रकेतुविलापो नाम चतुर्शोऽध्या‍यः ॥ १४ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥