शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः ३४

विकिस्रोतः तः

ऋषय ऊचुः
धौम्याग्रजेन शिशुना क्षीरार्थं हि तपः कृतम् ॥ ७.१,३४.१
तस्मात्क्षीरार्णवो दत्तस्तस्मै देवेन शूलिना ॥ ७.१,३४.१
स कथं शिशुको लेभे शिवशास्त्रप्रवक्तृताम् ॥ ७.१,३४.२
कथं वा शिवसद्भावं ज्ञात्वा तपसि निष्ठितः ॥ ७.१,३४.२
कथं च लब्धविज्ञानस्तपश्चरणपर्वणि ॥ ७.१,३४.३
रुद्राग्नेर्यत्परं वीर्यं लभे भस्म स्वरक्षकम् ॥ ७.१,३४.३
वायुरुवाच
न ह्येष शिशुकः कश्चित्प्राकृतः कृतवांस्तपः ॥ ७.१,३४.४
मुनिवर्यस्य तनयो व्याघ्रपादस्य धीमतः ॥ ७.१,३४.४
जन्मान्तरेण संसिद्धः केनापि खलु हेतुना ॥ ७.१,३४.५
स्वपदप्रच्युतो दिष्ट्या प्राप्तो मुनिकुमारताम् ॥ ७.१,३४.५
महादेवप्रसादस्य भाग्यापन्नस्य भाविनः ॥ ७.१,३४.६
दुग्धाभिलाषप्रभवद्वारतामगमत्तपः ॥ ७.१,३४.६
अतः सर्वगणेशत्वं कुमारत्वं च शाश्वतम् ॥ ७.१,३४.७
सह दुग्धाब्धिना तस्मै प्रददौ शंकरः स्वयम् ॥ ७.१,३४.७
तस्य ज्ञानागमोप्यस्य प्रसादादेव शांकरात् ॥ ७.१,३४.८
कौमारं हि परं साक्षाज्ज्ञानं शक्तिमयं विदुः ॥ ७.१,३४.८
शिवशास्त्रप्रवक्तृत्वमपि तस्य हि तत्कृतम् ॥ ७.१,३४.९
कुमारो मुनितो लब्धज्ञानाब्धिरिव नन्दनः ॥ ७.१,३४.९
दृष्टं तु कारणं तस्य शिवज्ञानसमन्वये ॥ ७.१,३४.१०
स्वमातृवचनं साक्षाच्छोकजं क्षीरकारणात् ॥ ७.१,३४.१०
कदाचित्क्षीरमत्यल्पं पीतवान्मातुलाश्रमे ॥ ७.१,३४.११
ईर्षयया मातुलसुतं संतृप्तक्षीरमुत्तमम् ॥ ७.१,३४.११
पीत्वा स्थितं यथाकामं दृष्ट्वा वै मातुलात्मजम् ॥ ७.१,३४.१२
उपमन्युर्व्याघ्रपादिः प्रीत्या प्रोवाच मातरम् ॥ ७.१,३४.१२
उपमन्युरुवाच
मातर्मातर्महाभागे मम देहि तपस्विनि ॥ ७.१,३४.१३
गव्यं क्षीरमतिस्वादु नाल्पमुष्णं पिबाम्यहम् ॥ ७.१,३४.१३
वायुरुवाच
तच्छ्रुत्वा पुत्रवचनं तन्माता च तपस्विनी ॥ ७.१,३४.१४
व्याघ्रपादस्य महिषी दुःखमापत्तदा च सा ॥ ७.१,३४.१४
उपलाल्याथ सुप्रीत्या पुत्रमालिंग्य सादरम् ॥ ७.१,३४.१५
दुःखिता विललापाथ स्मृत्वा नैर्धन्यमात्मनः ॥ ७.१,३४.१५
स्मृत्वास्मृत्वा पुनः क्षीरमुपमन्युस्स बालकः ॥ ७.१,३४.१६
देहि देहीति तामाह रुद्रन्भूयो महाद्युतिः ॥ ७.१,३४.१६
तद्धठं सा परिज्ञाय द्विजपत्नी तपस्विनी ॥ ७.१,३४.१७
शान्तये तद्धठस्याथ शुभोपायमरीरचत् ॥ ७.१,३४.१७
उञ्छवृत्त्यार्जितान्बीजान्स्वयं दृष्ट्वा च सा तदा ॥ ७.१,३४.१८
बीजपिष्टमथालोड्य तोयेन कलभाषिणी ॥ ७.१,३४.१८
एह्येहि मम पुत्रेति सामपूर्वं ततस्सुतम् ॥ ७.१,३४.१९
आलिंग्यादाय दुःखार्ता प्रददौ कृत्रिमं पयः ॥ ७.१,३४.१९
पीत्वा च कृत्रिमं क्षीरं मात्रां दत्तं स बालकः ॥ ७.१,३४.२०
नैतत्क्षीरमिति प्राह मातरं चातिविह्वलः ॥ ७.१,३४.२०
दुःखिता सा तदा प्राह संप्रेक्ष्याघ्राय मूर्धनि ॥ ७.१,३४.२१
समार्ज्य नेत्र पुत्रस्य कराभ्यां कमलायते ॥ ७.१,३४.२१
जनन्युवाच
तटिनी रत्नपूर्णास्तास्स्वर्गपातालगोचराः ॥ ७.१,३४.२२
भाग्यहीना न पश्यन्ति भक्तिहीनाश्च ये शिवे ॥ ७.१,३४.२२
राज्यं स्वर्गं च मोक्षं च भोजनं क्षीरसंभवम् ॥ ७.१,३४.२३
न लभन्ते प्रियाण्येषां न तुष्यति यदा शिवः ॥ ७.१,३४.२३
भवप्रसादजं सर्वं नान्यद्देवप्रसादजम् ॥ ७.१,३४.२४
अन्यदेवेषु निरता दुःखार्ता विभ्रमन्ति च ॥ ७.१,३४.२४
क्षीरं तत्र कुतो ऽस्माकं वने निवसतां सदा ॥ ७.१,३४.२५
क्व दुग्धसाधनं वत्स क्व वयं वनवासिनः ॥ ७.१,३४.२५
कृत्स्नाभावेन दारिद्र्यान्मया ते भाग्यहीनया ॥ ७.१,३४.२६
मिथ्यादुग्धमिदं दत्तम्पिष्टमालोड्य वारिणा ॥ ७.१,३४.२६
त्वं मातुलगृहे स्वल्पं पीत्वा स्वादु पयः शृतम् ॥ ७.१,३४.२७
ज्ञात्वा स्वादु त्वया पीतं तज्जातीयमनुस्मरन् ॥ ७.१,३४.२७
दत्तं न पय इत्युक्त्वा रुदन् दुःखीकरोषि माम् ॥ ७.१,३४.२८
प्रसादेन विना शंभो पयस्तव न विद्यते ॥ ७.१,३४.२८
पादपंकजयोस्तस्य साम्बस्य सगणस्य च ॥ ७.१,३४.२९
भक्त्या समर्पितं यत्तत्कारणं सर्वसम्पदाम् ॥ ७.१,३४.२९
अधुना वसुदोस्माभिर्महादेवो न पूजितः ॥ ७.१,३४.३०
सकामानां यथाकामं यथोक्तफलदायकः ॥ ७.१,३४.३०
धनान्युद्दिश्य नास्माभिरितः प्रागर्चितः शिवः ॥ ७.१,३४.३१
अतो दरिद्रास्संजाता वयं तस्मान्न ते पयः ॥ ७.१,३४.३१
पूर्वजन्मनि यद्दत्तं शिवमुद्दिश्य वै सुतः ॥ ७.१,३४.३२
तदेव लभ्यते नान्यद्विष्णुमुद्दिश्य वा प्रभुम् ॥ ७.१,३४.३२
वायुरुवाच
इति मातृवचः श्रुत्वा तथ्यं शोकादिसूचकम् ॥ ७.१,३४.३३
बालो ऽप्यनुतपन्नंतः प्रगल्भमिदमब्रवीत् ॥ ७.१,३४.३३
उपमन्युरुवाच
शोकेनालमितो मातः सांबो यद्यस्ति शंकरः ॥ ७.१,३४.३४
त्यज शोकं महाभागे सर्वं भद्रं भविष्यति ॥ ७.१,३४.३४
शृणु मातर्वचो मेद्य महादेवो ऽस्ति चेत्क्वचित् ॥ ७.१,३४.३५
चिराद्वा ह्यचिराद्वापि क्षीरोदं साधयाम्यहम् ॥ ७.१,३४.३५
वायुरुवाच
इति श्रुत्वा वचस्तस्य बालकस्य महामतेः ॥ ७.१,३४.३६
प्रत्युवाच तदा माता सुप्रसन्ना मनस्विनी ॥ ७.१,३४.३६
मातोवाच
शुभं विचारितं तात त्वया मत्प्रीतिवर्धनम् ॥ ७.१,३४.३७
विलंबं मा कथास्त्वं हि भज सांबं सदाशिवम् ॥ ७.१,३४.३७
सर्वस्मादधिको ऽस्त्येव शिवः परमकारणम् ॥ ७.१,३४.३८
तत्कृतं हि जगत्सर्वं ब्रह्माद्यास्तस्य किंकराः ॥ ७.१,३४.३८
तत्प्रसादकृतैश्वर्या दासास्तस्य वयं प्रभोः ॥ ७.१,३४.३९
तं विनान्यं न जानीमश्शंकरं लोकशंकरम् ॥ ७.१,३४.३९
अन्यान्देवान्परित्यज्य कर्मणा मनसा गिरा ॥ ७.१,३४.४०
तमेव सांबं सगणं भज भावपुरस्सरम् ॥ ७.१,३४.४०
तस्य देवाधिदेवस्य शिवस्य वरदायिनः ॥ ७.१,३४.४१
साक्षान्नमश्शिवायेति मंत्रो ऽयं वाचकः स्मृतः ॥ ७.१,३४.४१
सप्तकोटिमहामंत्राः सर्वे सप्रणवाः परे ॥ ७.१,३४.४२
तस्मिन्नेव विलीयंते पुनस्तस्माद्विनिर्गताः ॥ ७.१,३४.४२
सप्रसादाश्च ते मंत्राः स्वाधिकाराद्यपेक्षया ॥ ७.१,३४.४३
सर्वाधिकारस्त्वेको ऽयं मंत्र एवेश्वराज्ञया ॥ ७.१,३४.४३
यथा निकृष्टानुत्कृष्टान्सर्वानप्यात्मनः शिवः ॥ ७.१,३४.४४
क्षमते रक्षितुं तद्वन्मंत्रो ऽयमपि सर्वदा ॥ ७.१,३४.४४
प्रबलश्च तथा ह्येष मंत्रो मन्त्रान्तरादपि ॥ ७.१,३४.४५
सर्वरक्षाक्षमो ऽप्येष नापरः कश्चिदिष्यते ॥ ७.१,३४.४५
तस्मान्मन्त्रान्तरांस्त्यक्त्वा पञ्चाक्षरपरो भव ॥ ७.१,३४.४६
तस्मिञ्जिह्वांतरगते न किंचिदिह दुर्लभम् ॥ ७.१,३४.४६
अघोरास्त्रं च शैवानां रक्षाहेतुरनुत्तमम् ॥ ७.१,३४.४७
तच्च तत्प्रभवं मत्वा तत्परो भव नान्यथा ॥ ७.१,३४.४७
भस्मेदन्तु मया लब्धं पितुरेव तवोत्तमम् ॥ ७.१,३४.४८
विरजानलसंसिद्धं महाव्यापन्निवारणम् ॥ ७.१,३४.४८
मंत्रं च ते मया दत्तं गृहाण मदनुज्ञया ॥ ७.१,३४.४९
अनेनैवाशु जप्तेन रक्षा तव भविष्यति ॥ ७.१,३४.४९
वायुरुवाच
एवं मात्रा समादिश्य शिवमस्त्वित्युदीर्य च ॥ ७.१,३४.५०
विसृष्टस्तद्वचो मूर्ध्नि कुर्वन्नेव तदा मुनिः ॥ ७.१,३४.५०
तां प्रणम्यैवमुक्त्वा च तपः कर्तुं प्रचक्रमे ॥ ७.१,३४.५१
तमाह च तदा माता शुभं कुर्वंतु ते सुराः ॥ ७.१,३४.५१
अनुज्ञातस्तया तत्र तपस्तेपे स दुश्चरम् ॥ ७.१,३४.५२
हिमवत्पर्वतं प्राप्य वायुभक्षः समाहितः ॥ ७.१,३४.५२
अष्टेष्टकाभिः प्रसादं कृत्वा लिंगं च मृन्मयम् ॥ ७.१,३४.५३
तत्रावाह्य महादेवं सांबं सगणमव्ययम् ॥ ७.१,३४.५३
भक्त्या पञ्चाक्षरेणैव पुत्रैः पुष्पैर्वनोद्भवैः ॥ ७.१,३४.५४
समभ्यर्च्य चिरं कालं चचार परमं तपः ॥ ७.१,३४.५४
ततस्तपश्चरत्तं तं बालमेकाकिनं कृशम् ॥ ७.१,३४.५५
उपमन्युं द्विजवरं शिवसंसक्तमानसम् ॥ ७.१,३४.५५
पुरा मरीचिना शप्ताः केचिन्मुनिपिशाचकाः ॥ ७.१,३४.५६
संपीड्य राक्षसैर्भावैस्तपसोविघ्नमाचरन् ॥ ७.१,३४.५६
स च तैः पीड्यमानो ऽपि तपः कुर्वन्कथञ्चन ॥ ७.१,३४.५७
सदा नमः शिवायेति क्रोशति स्मार्तनादवत् ॥ ७.१,३४.५७
तन्नादश्रवणादेव तपसो विघ्नकारिणः ॥ ७.१,३४.५८
ते तं बालं समुत्सृज्य मुनयस्समुपाचरन् ॥ ७.१,३४.५८
तपसा तस्य विप्रस्य चोपमन्योर्महात्मनः ॥ ७.१,३४.५९
चराचरं च मुनयः प्रदीपितमभूज्जगत् ॥ ७.१,३४.५९

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे उपमन्युतपोवर्णनं नाम चतुस्त्रिंशो ऽध्यायः