शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः २१

विकिस्रोतः तः

वायुरुवाच
ततस्त्रिदशमुख्यास्ते विष्णुशक्रपुरोगमाः ॥ ७.१,२१.१
सर्वे भयपरित्रस्तादुद्रुवुर्भयविह्वलाः ॥ ७.१,२१.१
निजैरदूषितैरंगैर्दृष्ट्वा देवानुपद्रुतान् ॥ ७.१,२१.२
दंड्यानदंडितान्मत्वा चुकोप गणपुंगवः ॥ ७.१,२१.२
ततस्त्रिशूलमादाय शर्वशक्तिनिबर्हणम् ॥ ७.१,२१.३
ऊर्ध्वदृष्टिर्महाबाहुर्मुखाज्ज्वालाः समुत्सृजन् ॥ ७.१,२१.३
अमरानपि दुद्राव द्विरदानिव केसरी ॥ ७.१,२१.४
तानभिद्रवतस्तस्य गमनं सुमनोहरम् ॥ ७.१,२१.४
वाराणस्येव मत्तस्य जगाम प्रेक्षणीयताम् ॥ ७.१,२१.५
ततस्तत्क्षोभयामास महत्सुरबलं बली ॥ ७.१,२१.५
महासरोवरं यद्वन्मत्तो वारणयूथपः ॥ ७.१,२१.६
विकुर्वन्बहुधावर्णान्नीलपांडुरलोहितान् ॥ ७.१,२१.६
विभ्रद्व्याघ्राजिनं वासो हेमप्रवरतारकम् ॥ ७.१,२१.७
छिन्दन्भिन्दन्नुद १ लिन्दन्दारयन्प्रमथन्नपि ॥ ७.१,२१.७
व्यचरद्देवसंघेषु भद्रो ऽग्निरिव कक्षगः ॥ ७.१,२१.८
तत्र तत्र महावेगाच्चरंतं शूलधारिणम् ॥ ७.१,२१.८
तमेकं त्रिदशाः सर्वे सहस्रमिव मेनिरे ॥ ७.१,२१.९
भद्रकाली च संक्रुद्धा युद्धवृद्धमदोद्धता ॥ ७.१,२१.९
मुक्तज्वालेन शूलेन निर्बिभेद रणे सुरान् ॥ ७.१,२१.१०
स तया रुरुचे भद्रो रुद्रकोपसमुद्भवः ॥ ७.१,२१.१०
प्रभयेव युगांताग्निश्चलया धूमधूम्रया ॥ ७.१,२१.११
भद्रकाली तदायुद्धे विद्रुतत्रिदशाबभौ ॥ ७.१,२१.११
कल्पे शेषानलज्वालादग्धाविश्वजगद्यथा ॥ ७.१,२१.१२
तदा सवाजिनं सूर्यं रुद्रान्रुद्रगणाग्रणीः ॥ ७.१,२१.१२
भद्रो मूर्ध्नि जघानाशु वामपादेन लीलया ॥ ७.१,२१.१३
असिभिः पावकं भद्रः पट्टिशैस्तु यमं यमी ॥ ७.१,२१.१३
रुद्रान्दृढेन शूलेन मुद्गरैर्वरुणं दृढैः ॥ ७.१,२१.१४
परिघैर्निरृतिं वायुं टंकैष्टंकधरः स्वयम् ॥ ७.१,२१.१४
निर्बिभेद रणे वीरो लीलयैव गणेश्वरः ॥ ७.१,२१.१५
सर्वान्देवगणान्सद्यो मुनीञ्छंभोर्विरोधिनः ॥ ७.१,२१.१५
ततो देवः सरस्वत्या नासिकाग्रं सुशोभनम् ॥ ७.१,२१.१६
चिच्छेद करजाग्रेण देवमातुस्तथैव च ॥ ७.१,२१.१६
चिच्छेद च कुठारेण बाहुदंडं विभावसोः ॥ ७.१,२१.१७
अग्रतो द्व्यंगुलां जिह्वां मातुर्देव्या लुलाव च ॥ ७.१,२१.१७
स्वाहादेव्यास्तथा देवो दक्षिणं नासिकापुटम् ॥ ७.१,२१.१८
चकर्त करजाग्रेण वामं च स्तनचूचुकम् ॥ ७.१,२१.१८
भगस्य विपुले नेत्रे शतपत्रसमप्रभे ॥ ७.१,२१.१९
प्रसह्योत्पाटयामास भद्रः परमवेगवान् ॥ ७.१,२१.१९
पूष्णो दशनरेखां च दीप्तां मुक्तावलीमिव ॥ ७.१,२१.२०
जघान धनुषः कोट्या स तेनास्पष्टवागभूत् ॥ ७.१,२१.२०
ततश्चंद्रमसं देवः पादांगुष्ठेन लीलया ॥ ७.१,२१.२१
क्षणं कृमिवदाक्रम्य घर्षयामास भूतले ॥ ७.१,२१.२१
शिरश्चिच्छेद दक्षस्य भद्रः परमकोपतः ॥ ७.१,२१.२२
क्रोशंत्यामेव वैरिण्यां भद्रकाल्यै ददौ च तत् ॥ ७.१,२१.२२
तत्प्रहृष्टा समादाय शिरस्तालफलोपमम् ॥ ७.१,२१.२३
सा देवी कंडुकक्रीडां चकार समरांगणे ॥ ७.१,२१.२३
ततो दक्षस्य यज्ञस्त्री कुशीला भर्तृभिर्यथा ॥ ७.१,२१.२४
पादाभ्यां चैव हस्ताभ्यां हन्यते स्म गणेश्वरैः ॥ ७.१,२१.२४
अरिष्टनेमिने सोमं धर्मं चैव प्रजापतिम् ॥ ७.१,२१.२५
बहुपुत्रं चांगिरसं कृशाश्वं कश्यपं तथा ॥ ७.१,२१.२५
गले प्रगृह्य बलिनो गणपाः सिंहविक्रमाः ॥ ७.१,२१.२६
भर्त्सयंतो भृशं वाग्भिर्निर्जघ्नुर्मूर्ध्नि मुष्टिभिः ॥ ७.१,२१.२६
धर्षिता भूतवेतालैर्दारास्सुतपरिग्रहाः ॥ ७.१,२१.२७
यथा कलियुगे जारैर्बलेन कुलयोषितः ॥ ७.१,२१.२७
तच्च विध्वस्तकलशं भग्नयूपं गतोत्सवम् ॥ ७.१,२१.२८
प्रदीपितमहाशालं प्रभिन्नद्वारतोरणम् ॥ ७.१,२१.२८
उत्पाटितसुरानीकं हन्यमानं तपोधनम् ॥ ७.१,२१.२९
प्रशान्तब्रह्मनिर्घोषं प्रक्षीणजनसंचयम् ॥ ७.१,२१.२९
क्रन्दमानातुरस्त्रीकं हताशेषपरिच्छदम् ॥ ७.१,२१.३०
शून्यारण्यनिभं जज्ञे यज्ञवाटं तदार्दितम् ॥ ७.१,२१.३०
शूलवेगप्ररुग्णाश्च भिन्नबाहूरुवक्षसः ॥ ७.१,२१.३१
विनिकृत्तोत्तमांगाश्च पेतुरुर्व्यां सुरोत्तमाः ॥ ७.१,२१.३१
हतेषु तेषु देवेषु पतितेषुः सहस्रशः ॥ ७.१,२१.३२
प्रविवेश गणेशानः क्षणादाहवनीयकम् ॥ ७.१,२१.३२
प्रविष्टमथ तं दृष्ट्वा भद्रं कालाग्निसंनिभम् ॥ ७.१,२१.३३
दुद्राव मरणाद्भीतो यज्ञो मृगवपुर्धरः ॥ ७.१,२१.३३
स विस्फार्य महच्चापं दृढज्याघोषणभीषणम् ॥ ७.१,२१.३४
भद्रस्तमभिदुद्राव विक्षिपन्नेव सायकान् ॥ ७.१,२१.३४
आकर्णपूर्णमाकृष्टं धनुरम्बुदसंनिभम् ॥ ७.१,२१.३५
नादयामास च ज्यां द्यां खं च भूमिं च सर्वशः ॥ ७.१,२१.३५
तमुपश्रित्य सन्नादं हतो ऽस्मीत्येव विह्वलम् ॥ ७.१,२१.३६
शरणार्धेन वक्रेण स वीरो ऽध्वरपूरुषम् ॥ ७.१,२१.३६
महाभयस्खलत्पादं वेपन्तं विगतत्विषम् ॥ ७.१,२१.३७
मृगरूपेण धावन्तं विशिरस्कं तदाकरोत् ॥ ७.१,२१.३७
तमीदृशमवज्ञातं दृष्ट्वा वै सूर्यसंभवम् ॥ ७.१,२१.३८
विष्णुः परमसंक्रुद्धो युद्धायाभवदुद्यतः ॥ ७.१,२१.३८
तमुवाह महावेगात्स्कन्धेन नतसंधिना ॥ ७.१,२१.३९
सर्वेषां वयसां राजा गरुडः पन्नगाशनः ॥ ७.१,२१.३९
देवाश्च हतशिष्टा ये देवराजपुरोगमाः ॥ ७.१,२१.४०
प्रचक्रुस्तस्य साहाय्यं प्राणांस्त्यक्तुमिवोद्यताः ॥ ७.१,२१.४०
विष्णुना सहितान्देवान्मृगेन्द्रः क्रोष्टुकानिव ॥ ७.१,२१.४१
दृष्ट्वा जहास भूतेन्द्रो मृगेन्द्र इव विव्यथः ॥ ७.१,२१.४१

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवदंडवर्णनं नामैकविंशो ऽध्यायः