शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः १०

विकिस्रोतः तः

वायुरुवाच
पुरुषाधिष्ठितात्पूर्वमव्यक्तादीश्वराज्ञया ॥ ७.१,१०.१
बुद्ध्यादयो विशेषांता विकाराश्चाभवन् क्रमात् ॥ ७.१,१०.१
ततस्तेभ्यो विकारेभ्यो रुद्रो विष्णुः पितामहः ॥ ७.१,१०.२
कारणत्वेन सर्वेषां त्रयो देवाः प्रजज्ञिरे ॥ ७.१,१०.२
सर्वतो भुवनव्याप्तिशक्तिमव्याहतां क्वचित् ॥ ७.१,१०.३
ज्ञानमप्रतिमं शश्वदैश्वर्यं चाणिमादिकम् ॥ ७.१,१०.३
सृष्टिस्थितिलयाख्येषु कर्मसु त्रिषु हेतुताम् ॥ ७.१,१०.४
प्रभुत्वेन सहैतेषां प्रसीदति महेश्वरः ॥ ७.१,१०.४
कल्पान्तरे पुनस्तेषामस्पर्धा बुद्धिमोहिनाम् ॥ ७.१,१०.५
सर्गरक्षालयाचारं प्रत्येकं प्रददौ च सः ॥ ७.१,१०.५
एते परस्परोत्पन्ना धारयन्ति परस्परम् ॥ ७.१,१०.६
परस्परेण वर्धंते परस्परमनुव्रताः ॥ ७.१,१०.६
क्वचिद्ब्रह्मा क्वचिद्विष्णुः क्वचिद्रुद्रः प्रशस्यते ॥ ७.१,१०.७
नानेन तेषामाधिक्यमैश्वर्यं चातिरिच्यते ॥ ७.१,१०.७
मूर्खा निंदंति तान्वाग्भिः संरंभाभिनिवेशिनः ॥ ७.१,१०.८
यातुधाना भवंत्येव पिशाचाश्च न संशयः ॥ ७.१,१०.८
देवो गुणत्रयातीतश्चतुर्व्यूहो महेश्वरः ॥ ७.१,१०.९
सकलस्सकलाधारशक्तेरुत्पत्तिकारणम् ॥ ७.१,१०.९
सोयमात्मा त्रयस्यास्य प्रकृतेः पुरुषस्य च ॥ ७.१,१०.१०
लीलाकृतजगत्सृष्टिरीश्वरत्वे व्यवस्थितः ॥ ७.१,१०.१०
यस्सर्वस्मात्परो नित्यो निष्कलः परमेश्वरः ॥ ७.१,१०.११
स एव च तदाधारस्तदात्मा तदधिष्ठितः ॥ ७.१,१०.११
तस्मान्महेश्वरश्चैव प्रकृतिः पुरुषस्तथा ॥ ७.१,१०.१२
सदाशिवभवो विष्णुर्ब्रह्मा सर्वशिवात्मकम् ॥ ७.१,१०.१२
प्रधानात्प्रथमं जज्ञे वृद्धिः ख्यातिर्मतिर्महान् ॥ ७.१,१०.१३
महत्तत्त्वस्य संक्षोभादहंकारस्त्रिधा ऽभवत् ॥ ७.१,१०.१३
अहंकारश्च भूतानि तन्मात्रानींद्रियाणि च ॥ ७.१,१०.१४
वैकारिकादहंकारात्सत्त्वोद्रिक्तात्तु सात्त्विकः ॥ ७.१,१०.१४
वैकारिकः स सर्गस्तु युगपत्संप्रवर्तते ॥ ७.१,१०.१५
बुद्धीन्द्रियाणि पञ्चैव पञ्चकर्मेंद्रियाणि च ॥ ७.१,१०.१५
एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् ॥ ७.१,१०.१६
तमोयुक्तादहंकाराद्भूततन्मात्रसंभवः ॥ ७.१,१०.१६
भूतानामादिभूतत्वाद्भूतादिः कथ्यते तु सः ॥ ७.१,१०.१७
भूतादेश्शब्दमात्रं स्यात्तत्र चाकाशसंभवः ॥ ७.१,१०.१७
आकाशात्स्पर्श उत्पन्नः स्पर्शाद्वायुसमुद्भवः ॥ ७.१,१०.१८
वायो रूपं ततस्तेजस्तेजसो रससंभवः ॥ ७.१,१०.१८
रसादापस्समुत्पन्नास्तेभ्यो गन्धसमुद्भवः ॥ ७.१,१०.१९
गन्धाच्च पृथिवी जाता भूतेभ्योन्यच्चराचरम् ॥ ७.१,१०.१९
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च ॥ ७.१,१०.२०
महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ ७.१,१०.२०
तत्र कार्यं च करणं संसिद्धं ब्रह्मणो यदा ॥ ७.१,१०.२१
तदंडे सुप्रवृद्धो ऽभूत्क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ ७.१,१०.२१
स वै शरीरी प्रथमः स वै पुरुष उच्यते ॥ ७.१,१०.२२
आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ ७.१,१०.२२
तस्येश्वरस्य प्रतिमा ज्ञानवैराग्यलक्षणा ॥ ७.१,१०.२३
धर्मैश्वर्यकरी बुद्धिर्ब्राह्मी यज्ञे ऽभिमानिनः ॥ ७.१,१०.२३
अव्यक्ताज्जायते तस्य मनसा यद्यदीप्सितम् ॥ ७.१,१०.२४
वशी विकृत्वात्त्रैगुण्यात्सापेक्षत्वात्स्वभावतः ॥ ७.१,१०.२४
त्रिधा विभज्य चात्मानं त्रैलोक्ये संप्रवर्तते ॥ ७.१,१०.२५
सृजते ग्रसते चैव वीक्षते च त्रिभिस्स्वयम् ॥ ७.१,१०.२५
चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चांतकस्स्मृतः ॥ ७.१,१०.२६
सहस्रमूर्धा पुरुषस्तिस्रोवस्थास्स्वयंभुवः ॥ ७.१,१०.२६
सत्त्वं रजश्च ब्रह्मा च कालत्वे च तमो रजः ॥ ७.१,१०.२७
विष्णुत्वे केवलं सत्त्वं गुणवृद्धिस्त्रिधा विभौ ॥ ७.१,१०.२७
ब्रह्मत्वे सृजते लोकान् कालत्वे संक्षिपत्यपि ॥ ७.१,१०.२८
पुरुषत्वे ऽत्युदासीनः कर्म च त्रिविधं विभोः ॥ ७.१,१०.२८
एवं त्रिधा विभिन्नत्वाद्ब्रह्मा त्रिगुण उच्यते ॥ ७.१,१०.२९
चतुर्धा प्रविभक्तत्वाच्चातुर्व्यूहः प्रकीर्तितः ॥ ७.१,१०.२९
आदित्वादादिदेवो ऽसावजातत्वादजः स्मृतः ॥ ७.१,१०.३०
पाति यस्मात्प्रजाः सर्वाः प्रजापतिरिति स्मृतः ॥ ७.१,१०.३०
हिरण्मयस्तु यो मेरुस्तस्योल्बं सुमहात्मनः ॥ ७.१,१०.३१
गर्भोदकं समुद्राश्च जरायुश्चाऽपि पर्वताः ॥ ७.१,१०.३१
तस्मिन्नंडे त्विमे लोका अंतर्विश्वमिदं जगत् ॥ ७.१,१०.३२
चंद्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥ ७.१,१०.३२
अद्भिर्दशगुणाभिस्तु बाह्यतोण्डं समावृतम् ॥ ७.१,१०.३३
आपो दशगुणेनैव तेजसा बहिरावृताः ॥ ७.१,१०.३३
तेजो दशगुणेनैव वायुना बहिरावृतम् ॥ ७.१,१०.३४
आकाशेनावृतो वायुः खं च भूतादिनावृतम् ॥ ७.१,१०.३४
भूतादिर्महता तद्वदव्यक्तेनावृतो महान् ॥ ७.१,१०.३५
एतैरावरणैरण्डं सप्तभिर्बहिरावृतम् ॥ ७.१,१०.३५
एतदावृत्त्य चान्योन्यमष्टौ प्रकृतयः स्थिताः ॥ ७.१,१०.३६
सृष्टिपालनविध्वंसकर्मकर्त्र्यो द्विजोत्तमाः ॥ ७.१,१०.३६
एवं परस्परोत्पन्ना धारयंति परस्परम् ॥ ७.१,१०.३७
आधाराधेयभावेन विकारास्तु विकारिषु ॥ ७.१,१०.३७
कूर्मोंगानि यथा पूर्वं प्रसार्य विनियच्छति ॥ ७.१,१०.३८
विकारांश्च तथा ऽव्यक्तं सृष्ट्वा भूयो नियच्छति ॥ ७.१,१०.३८
अव्यक्तप्रभवं सर्वमानुलोम्येन जायते ॥ ७.१,१०.३९
प्राप्ते प्रलयकाले तु प्रतिलोम्येनुलीयते ॥ ७.१,१०.३९
गुणाः कालवशादेव भवंति विषमाः समाः ॥ ७.१,१०.४०
गुणसाम्ये लयो ज्ञेयो वैषम्ये सृष्टिरुच्यते ॥ ७.१,१०.४०
तदिदं ब्रह्मणो योनिरेतदंडं घनं महत् ॥ ७.१,१०.४१
ब्रह्मणः क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते ॥ ७.१,१०.४१
इतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः ॥ ७.१,१०.४२
सर्वगत्वात्प्रधानस्य तिर्यगूर्ध्वमधः स्थिताः ॥ ७.१,१०.४२
तत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः ॥ ७.१,१०.४३
सृष्टा प्रधानेन तथा लब्ध्वा शंभोस्तु सन्निधिम् ॥ ७.१,१०.४३
महेश्वरः परोव्यक्तादंडमव्यक्तसंभवम् ॥ ७.१,१०.४४
अण्डाज्जज्ञे विभुर्ब्रह्मा लोकास्तेन कृतास्त्विमे ॥ ७.१,१०.४४
अबुद्धिपूर्वः कथितो मयैष प्रधानसर्गः प्रथमः प्रवृतः ॥ ७.१,१०.४५
आत्यंतिकश्च प्रलयोन्तकाले लीलाकृतः केवलमीश्वरस्य ॥ ७.१,१०.४५
यत्तत्स्मृतं कारणमप्रमेयं ब्रह्मा प्रधानं प्रकृतेः प्रसूतिः ॥ ७.१,१०.४६
अनादिमध्यान्तमनन्तवीर्यं शुक्लं सुरक्तं पुरुषेण युक्तम् ॥ ७.१,१०.४६
उत्पादकत्वाद्रजसोतिरेकाल्लोकस्य संतानविवृद्धिहेतून् ॥ ७.१,१०.४७
अष्टौ विकारानपि चादिकाले सृष्ट्वा समश्नाति तथांतकाले ॥ ७.१,१०.४७
प्रकृत्यवस्थापितकारणानां या च स्थितिर्या च पुनः प्रवृत्तिः ॥ ७.१,१०.४८
तत्सर्वमप्राकृतवैभवस्य संकल्पमात्रेण महेश्वरस्य ॥ ७.१,१०.४८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां ब्रह्मांडस्थितिवर्णनं नाम दशमो ऽध्यायः