शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः ०८

विकिस्रोतः तः
← अध्यायः ०७ शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः ०८
वेदव्यासः
अध्यायः ०९ →

ईश्वर उवाच ।।
अत्रास्ति च महादेवि खल्वावरणपंचकम् ।।
पंचावरणपूजान्तु प्रारभेत यथाक्रमम् ।।१।।
प्रथमम्पूजितौ यत्र तत्रैव क्रमशस्सुधीः ।।
गन्धाद्यैरर्चयेत्पूर्वं देवौ हेरंबषण्मुखौ ।। २ ।।
पंच ब्रह्माणि परितो वृत्ते सम्पूजयेत्क्रमात् ।।
ईशानदेशे पूर्वे च दक्षिणे चोत्तरे तथा ।। ३ ।।
पश्चिमे च ततस्तस्मिन्षडंगानि समर्चयेत ।।
आग्नेये च तथैशाने नैर्ऋते वायुदेशके ।। ४ ।।
मध्ये नेत्रन्तद्वदस्त्रम्पूर्वादिपरितः क्रमात् ।।
प्रथमावरणम्प्रोक्तं द्वितीयावरणं शृणु ।। ५ ।।
अनन्तम्पूर्वदिक्पत्रे सूक्ष्मन्दक्षिणतस्तथा ।।
शिवोत्तमं पश्चिमत एकनेत्रन्तथोत्तरे ।। ६ ।।
एकरुद्रन्तथैशाने त्रिमूर्तिं वह्निदिग्दले ।।
श्रीकण्ठं नैर्ऋते वायौ शिखण्डीशं समर्चयेत् ।। ७ ।।
द्वितीयावरणे चैव पूज्यास्ते चक्रवर्तिनः ।।
पूर्वद्वारस्य मध्ये तु वृषेशानम्प्रपूजयेत् ।। ८ ।।
तद्दक्षिणे नन्दिनञ्च महाकालन्तदुत्तरे ।।
भृंगीशन्दक्षिणद्वारपश्चिमे सम्प्रपूजयेत् ।।९।।
तत्पूर्वकोष्ठे गन्धाद्यैस्सम्प्रपूज्य विनायकम् ।।
पश्चिमोत्तरकोष्ठे च वृषभन्दक्षिणे गुहम् ।। 6.8.१० ।।
उत्तरद्वारपूर्वे तु प्रदक्षिणविधानतः ।।
नामाष्टकविधानेन पूजयेदुच्यते हि तत् ।। ११ ।।
भवं शर्वं तथेशानं रुद्रम्पशुपतिम्पुनः ।।
उग्रम्भीमम्महादेवन्तृतीयावरणन्त्विदम् ।। १२ ।।
यो वेदादौ स्वर इति समावाह्य महेश्वरम् ।।
पूजयेत्पूर्वदिग्भागे कमले कर्णिकोपरि ।। १३ ।।
ईश्वरम्पूर्वदिक्पत्रे विश्वेशन्दक्षिणे ततः ।।
सौम्ये तु परमेशानं सर्वेशम्प श्चिमे यजेत् ।। १४ ।।
दक्षिणे तु यजेद्रुद्रमावोराजानमित्यृचा ।।
आवाह्य गन्धपुष्पाद्यैः कर्णिकायान्दलेषु च ।। १५ ।।
शिवः पूर्वे दक्षिणतो हर उत्तरतो मृडः ।।
भवः पश्चिमदिक्पत्रे पूज्या एते यथाक्रमम् ।। १६ ।।
उत्तरे विष्णुमावाह्य गन्धपुष्पादिभिर्यजेत् ।।
प्रतद्विष्णुरिति प्रोच्य कर्णिकायान्दलेषु च ।।१७।।
वासुदेवम्पूर्वभागे दक्षिणे चानिरुद्धकम् ।।
सौम्ये संकर्षणञ्चैव प्रद्युम्नम्पश्चिमे यजेत् ।। १८ ।।
ब्रह्माणम्पश्चिमे पद्मे समावाह्य समर्चयेत् ।।
हिरण्यगर्भः समवर्तत इति मंत्रेण मंत्रवित् ।। १९ ।।
हिरण्यगर्भं पूर्वस्यां विराजन्दक्षिणे ततः ।।
उत्तरे पुष्करञ्चैव कालम्पश्चिमतो यजेत् ।। 6.8.२० ।।
सर्वोर्द्ध्वपंक्तौ पूर्वादिप्रदक्षिणविधानतः।।
तत्तत्स्थानेषु संपूज्य लोकपालाननुक्रमात् ।। २१ ।।
रान्तंपान्तं तथा ज्ञान्तं लान्तं लान्तमपूर्वकम् ।।
षान्तं सान्तञ्च वेदाद्यं श्रीबीजञ्च दशक्रमात् ।। २२ ।।
बीजानि लोकपालानामेतैरेतान्समर्चयेत् ।।
नैर्ऋते चोत्तरे तद्वदीशानस्य च दक्षिणे ।। २३ ।।
ब्रह्म विष्णू च विधिना पूजयेदुपचारकैः ।।
बाह्यरेखासु देवेशम्पञ्चमावरणे यजेत् ।। २४ ।।
श्रीमत्त्रिशूलमीशाने वज्रं माहेन्द्रदिङ्मुखे ।।
परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत् ।। २५ ।।
नैर्ऋते तु यजेत्खड्गम्पाशं वरुणगोचरे ।।
अंकुशं मारुते भागे पिनाकं चोत्तरे यजेत् ।।२६।।
पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ।।
यथाविधि विधानज्ञश्शिवप्रीत्यर्थमेव च ।। २७ ।।
कृताञ्जलिपुटास्सर्वे चिन्त्याः स्मितमुखाम्बुजाः ।।
सादरं प्रेक्षमाणाश्च देवं देवीञ्च सर्वदा ।।२८।।
इत्थमावरणाभ्यर्चां कृत्वा विक्षेपशान्तये ।।
पुनरभ्यर्च्य देवेशम्प्रणवं च शिवं वदेत्।।२९।।
एवमभ्यर्च्य विधिवद्गन्धाद्यैरुपचारकैः।।
उपचर्य्य ततो दद्यान्नैवेद्यं विधिसाधितम्।।6.8.३०।।
पुनराचमनीयं च दद्यादर्घ्यं यथा पुरा ।।
ततो निवेद्य पानीयन्ताम्बूलं चोपदेशतः ।।३१ ।।
नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ।।
ध्यात्वा देवं च देवीञ्च मनुमष्टोत्तरं जपेत् ।।३२।।
तत उत्थाय रचितपुष्पाञ्जलिपुटः स्थितः।।
जपेद्ध्यात्वा महादेवं यो देवानामिति क्रमात् ।। ३३ ।।
यो वेदादौ स्वरः प्रोक्त इत्यंतम्परमेश्वरि ।।
पुष्पाञ्जलिन्ततो दत्त्वा त्रिः प्रदक्षिणमाचरेत् ।। ३४ ।।
साष्टांगम्प्रणमेत्तं स भक्त्या परमयान्वितः ।।
पुनः प्रदक्षिणां कृत्वा प्रणमेत्पुनरेकधा ।। ३५ ।।
स्थित्वासने समभ्यर्च्य देवं नामाष्टकेन च ।।
साधु वासाधु वा कर्म यद्यदाचरितं मया ।।३६।।
तत्सर्वं भगवञ्छम्भो भवदाराधनम्परम् ।।
इति शंखोदकेनैव सपुष्पेण समर्पयेत् ।। ३७ ।।
पूज्यं पुनस्समभ्यर्च्य सार्थं नामाष्टकं जपेत् ।।
तदेव शृणु देवेशि संब्रुवे तव भक्तितः ।। ३८ ।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायामावरणपूजावर्णनं नामाष्टमोऽध्यायः ।।८।।