शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ३७

विकिस्रोतः तः
← अध्यायः ३६ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः ३७
वेदव्यासः
अध्यायः ३८ →

।। ऋषय ऊचुः ।।
सूतसूत महाभाग ज्ञानवानसि सुव्रत ।।
पुनरेव शिवस्य वै चरितं ब्रूहि विस्तरात् ।। १ ।।
पुरातनाश्च राजान ऋषयो देवतास्तथा।।
आराधनञ्च तस्यैव चकुर्देववरस्य हि ।। २ ।।
सूत उवाच।।
साधु पृष्टमृषिश्रेष्ठाः श्रूयतां कथयामि वः ।। ।
चरित्रं शांकरं रम्यं शृण्वतां भुक्तिमुक्तिदम् ।। ३ ।।
एतदेव पुरा पृष्टो नारदेन पितामहः ।।
प्रत्युवाच प्रसन्नात्मा नारदं मुनिसत्तमम् ।।। ४ ।।
ब्रह्मोवाच ।।
शृणु नारद सुप्रीत्या शांकरं चरितं वरम्।।
प्रवक्ष्यामि भवत्स्नेहान्महापातकनाशनम् ।।५।।
रमया सहितो विष्णुश्शिवपूजां चकार ह ।।
कृपया परमेशस्य सर्वान्कामानवाप हि ।। ६ ।।
अहं पितामहश्चापि शिवपूजनकारकः ।।
तस्यैव कृपया तात विश्वसृष्टिकरस्सदा ।। ७ ।।
शिवपूजाकरा नित्यं मत्पुत्राः परमर्षयः ।।
अन्ये च ऋषयो ये ते शिवपूजनकारकाः ।। ८ ।। ।।
नारद त्वं विशेषेण शिवपूजनकारकः ।।
सप्तर्षयो वसिष्ठाद्याः शिवपूजनकारकाः।।९।।
अरुंधती मदासाध्वी लोपामुद्रा तथैव च ।।
अहल्या गौतमस्त्री च शिवपूजनकारिकाः।।4.37.१०।।
दुर्वासाः कौशिकश्शक्तिर्दधीचो गौतमस्तथा ।।
कणादो भार्गवो जीवो वैशंपायन एव च ।।११।।
एते च मुनयस्सर्वे शिवपूजाकरा मताः।।
तथा पराशरो व्यासश्शिवपूजारतस्सदा ।।१२।।
उपमन्युर्महाभक्तश्शिवस्य परमात्मनः ।।
याज्ञवल्क्यो महाशैवो जैमिनिर्गर्ग एव च ।।१३।।
शुकश्च शौनकाद्याश्च शङ्करस्य प्रपूजकाः ।।
अन्येऽपि बहवस्सन्ति मुनयो मुनिसत्तमाः ।।१४।।
अदितिर्देवमाता च नित्यं प्रीत्या चकार ह ।।
पार्थिवीं शैवपूजां वै सवधूः प्रेमतत्परा।।१५।।
शक्रादयो लोकपाला वसवश्च सुरास्तथा ।।
महाराजिकदेवाश्च साध्याश्च शिवपूजकाः ।।१६।।
गन्धर्वा किन्नराद्याश्चोपसुराश्शिवपूजकाः ।।
तथाऽसुरा महात्मानश्शिवपूजाकरा मताः ।।१७।।
हिरण्यकशिपुर्देत्यस्सानुजत्ससुतो मुने।।
शिवपूजाकरो नित्यं विरोचनबली तथा।।१८।।
महाशैव स्मृतो बाणो हिरण्याक्षसुतास्तथा।।
वृषपर्वा दनुस्तात दानवाः शिवपूजकाः ।। १९ ।।
शेषश्च वासुकिश्चैव तक्षकश्च तथा परे ।।
शिवभक्ता महानागा गरुडाद्याश्च पक्षिणः ।।4.37.२०।।
सूर्यचन्द्रावुभौ देवौ पृथ्व्यां वंशप्रवर्त्तकौ।।
शिवसेवारतौ नित्यं सवंश्यौ तौ मुनीश्वर ।।२१।।
मनवश्च तथा चक्रुस्स्वायंभुवपुरस्सराः ।।
शिवपूजां विशेषेण शिववेषधरा मुने ।। २२ ।।
प्रियव्रतश्च तत्पुत्रास्तथा चोत्तानपात्सुतः ।।
तद्वंशाश्चैव राजानश्शिवपूजनकारकाः ।। २३ ।।
ध्रुवश्च ऋषभश्चैव भरतो नव योगिनः ।।
तद्भ्रातरः परे चापि शिवपूजनकारकाः।।२४।।
वैवस्वतसुतास्तार्क्ष्य इक्ष्वाकुप्रमुखा नृपाः।।
शिवपूजारतात्मानः सर्वदा सुखभोगिनः ।।२५।।
ककुत्स्थश्चापि मांधाता सगरश्शैवसत्तमः।।
मुचुकुन्दो हरिश्चन्द्रः कल्माषांघ्रिस्तथैव च।।२६।।
भगीरथादयो भूपा बहवो नृपसत्तमाः।।
शिवपूजाकरा ज्ञेयाः शिववेषविधायिनः ।।२७।।
खट्वांगश्च महाराजो देवसाहाय्यकारकः ।।
विधितः पार्थिवीम्मूर्तिं शिवस्यापूजयत्सदा ।।२८।।
तत्पुत्रो हि दिलीपश्च शिवपूजनकृत्सदा ।।
रघुस्तत्तनयः शैवः सुप्रीत्याः शिवपूजकः ।। २९ ।।
अजश्शिवार्चकस्तस्य तनयो धर्मयुद्धकृत् ।।
जातो दशरथो भूयो महाराजो विशेषतः ।।4.37.३०।।
पुत्रार्थे पार्थिवी मूर्त्ति शैवी दशरथो हि सः ।।
समानर्च विशेषेण वसि ष्ठस्याज्ञया मुनेः ।।३१।।
पुत्रेष्टिं च चकारासौ पार्थिवो भवभक्तिमान्।।
ऋष्यशृङ्गमुनेराज्ञां संप्राप्य नृपसत्तमः ।। ३२ ।।
कौसल्या तत्प्रिया मूर्त्ति पार्थिवीं शांकरीं मुदा ।।
ऋष्यशृंगसमादिष्टा समानर्च सुताप्तये ।।३३।।
सुमित्रा च शिवं प्रीत्या कैकेयी नृपवल्लभा।।
पूजयामास सत्पुत्रप्राप्तये मुनिसत्तम ।। ३४ ।।
शिवप्रसादतस्ता वै पुत्रान्प्रापुश्शुभंकरान् ।।
महाप्रतापिनो वीरान्सन्मार्गनिरतान्मुने ।।३५।।
ततः शिवाज्ञया तस्मात्तासु राज्ञस्स्वयं हरिः ।।
चतुर्भिश्चैव रूपैश्चाविर्बभूव नृपात्मजः ।। ३६ ।।
कौसल्यायाः सुतो राम सुमित्रायाश्च लक्ष्मण ।।
शत्रुघ्नश्चैव कैकेय्या भरतश्चेति सुव्रताः ।।३७।।
रामस्ससहजो नित्यं पार्थिवं समपूजयत् ।।
भस्म रुद्राक्षधारी च विरजागममास्थितः ।। ३८ ।।
तद्वंशे ये समुत्पन्ना राजानः सानुगा मुने ।।
ते सर्वे पार्थिवं लिंगं शिवस्य समपूजयन् ।।३९।।
सुद्युम्नश्च महाराजश्शैवो मुनिसुतो मुने ।।
शिवशापात्प्रियाहेतोरभून्नारी ससेवकः ।।4.37.४०।।
पार्थिवेशसमर्चातः पुनस्सोऽभूत्पुमान्वरः ।।
मासं स्त्री पुरुषो मासमेवं स्त्रीत्वं न्यवर्त्तत ।। ४१ ।।
ततो राज्यं परित्यज्य शिवधर्मपरायणः ।।
शिववेषधरो भक्त्या दुर्लभं मोक्षमाप्तवान् ।।४२।।
पुरूरवाश्च तत्पुत्रो महाराजस्तु पूजक ।।
शिवस्य देवदेवस्य तत्सुतः शिवपूजकः ।। ४३ ।।
भरतस्तु महापूजां शिवस्यैव सदाकरोत् ।।
नहुषश्च महा शैवः शिवपूजारतो ह्यभूत् ।।४४।।
ययातिः शिवपूजातः सर्वान्कामानवाप्तवान् ।।
अजीजनत्सुतान्पंच शिवधर्मपरायणान् ।।४५।।
तत्सुता यदुमुख्याश्च पंचापि शिवपूजकाः ।।
शिवपूजाप्रभावेण सर्वान्कामांश्च लेभिरे ।। ४६ ।।
अन्येऽपि ये महाभागाः समानर्चुश्शिवं हि ते ।।
तद्वंश्या अन्यवंश्याश्च भुक्तिमुक्तिप्रदं मुने।। ४७ ।।
कृष्णेन च कृतं नित्यं बदरीपर्वतोत्तमे ।।
पूजनं तु शिवस्यैव सप्तमासावधि स्वयम् ।। ४८ ।।
प्रसन्नाद्भगवांस्तस्माद्वरान्दिव्यानने कशः।।
सम्प्राप्य च जगत्सर्वं वशेऽनयत शङ्करात् ।। ४९ ।।
प्रद्युम्नः तत्सुतस्तात शिवपूजाकरस्सदा ।।
अन्ये च कार्ष्णिप्रवरास्साम्बाद्याश्शिवपूजकाः ।। 4.37.५०
जरासंधो महाशैवस्तद्वंश्याश्च नृपास्तथा ।।
निमिश्शैवश्च जनकस्तत्पुत्राश्शिवपूजकाः।।५१।।
नलेन च कृता पूजा वीरसेनसुतेन वै ।।
पूर्वजन्मनि यो भिल्लो वने पान्थसुरक्षकः ।। ५२ ।।
यतिश्च रक्षितस्तेन पुरा हरसमीपतः ।।
स्वयंव्याघ्रादिभी रात्रौ भक्षितश्च मृतो वृषात् ।। ५३ ।।
तेन पुण्यप्रभावेण स भिल्लो हि नलोऽभवत् ।।
चक्रवर्ती महाराजो दमयन्ती प्रियोऽभवत् ।। ५४ ।।
इति ते कथितं तात यत्पृष्टं भवतानघ ।।
शाङ्करं चरितं दिव्यं किमन्यत्प्रष्टुमिच्छसि ।। ५५ ।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसहितायां देवर्षिनृपशैवत्ववर्णनं नाम सप्तत्रिंशोऽध्यायः ।। ३७ ।।