शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ०८

विकिस्रोतः तः
← अध्यायः ०७ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः ०८
वेदव्यासः
अध्यायः ०९ →

सूत उवाच।।
द्विजाः शृणुत सद्भक्त्या शिवलिंगानि तानि च ।।
पश्चिमायां दिशायां वै यानि ख्यातानि भूतले।।१।।
कपिलायां नगर्यां तु कालरामेश्वराभिधे ।।
शिवलिंगे महादिव्ये दर्शनात्पापहारके ।।२ ।।
पश्चिमे सागरे चैव महासिद्धेश्वरः स्मृतः ।।
धर्मार्थकामदश्चैव तथा मोक्षप्रदोऽपि हि ।।३।।
पश्चिमाम्बुधितीरस्थं गोकर्णं क्षेत्रमुत्तमम् ।।
ब्रह्महत्यादिपापघ्नं सर्वकामफलप्रदम् ।।५।।
गोकर्णे शिवलिंगानि विद्यन्ते कोटिकोटिशः ।।
असंख्यातानि तीर्थानि तिष्ठन्ति च पदेपदे ।।५।।
बहुनात्र किमुक्तेन गोकर्णस्थानि सर्वशः ।।
शिवप्रत्यक्षलिंगानि तीर्थान्यम्भांसि सर्वशः ।। ६ ।।
गोकर्णे शिवलिंगानां तीर्थानामपि सर्वशः ।।
वर्ण्यते महिमा तात पुराणेषु महर्षिभिः ।।७।।
कृतेयुगे स हि श्वेतस्त्रेतायां सोतिलोहितः ।।
द्वापरे पीतवर्णश्च कलौ श्यामो भविष्यति ।। ८ ।।
आक्रान्तसप्तपातालकुहरोपि महाबलः ।।
प्राप्ते कलियुगे घोरे मृदुतामुपयास्यति ।। ९ ।।
महापातकिनश्चात्र समभ्यर्च्य महाबलम् ।।
शिवलिंगं च गोकर्णे प्रयाताश्शांकरम्पदम् ।।4.8.१०।।
गोकर्णे तत्र मुनयो गत्वा पुण्यर्क्षवासरे ।।
येऽर्चयन्ति च तं भक्त्या ते रुद्राः स्युर्न संशय ।। ११ ।।
यदा कदाचिद्गोकर्णे यो वा को वापि मानवः ।।
पूजयेच्छिवलिंगं तत्स गच्छेद्ब्रह्मणः पदम् ।।१२।।
ब्रह्मविष्ण्वादिदेवानां शंकरो हित काम्यया ।।
महाबलाभिधानेन देवः संनिहितस्सदा ।।।२।।
घोरेण तपसा लब्धं रावणाख्येन रक्षसा।।
तल्लिंगं स्थापयामास गोकर्ण गणनायकः ।।१४।।
विष्णुर्ब्रह्मा महेन्द्रश्च विश्वदेवो मरुद्गणाः।।
आदित्या वसवो दस्रौ शशांकश्च सतारकः।।१५।।
एते विमानगतयो देवाश्च सह पार्षदैः ।।
पूर्वद्वारं निषेवन्ते तस्य वै प्रीतिकारणात् ।।१६।।
यमो मृत्युः स्वयं साक्षाच्चित्रगुप्तश्च पावकः।।
पितृभिः सह रुद्रैश्च दक्षिणद्वारमाश्रितः ।।१७।।
वरुणः सरितां नाथो गंगादिसरिता गणैः ।।
महाबलं च सेवन्ते पश्चिमद्वारमाश्रिताः।।१८।।
तथा वायुः कुबेरश्च देवेशी भद्रकालिका ।।
मातृभिश्चण्डिकाद्याभिरुत्तरद्वारमाश्रिताः ।। १९ ।।
सर्वे देवास्सगन्धर्वाः पितरः सिद्धचारणाः ।।
विद्याधराः किंपुरुषाः किन्नरा गुह्यकाः खगाः ।। 4.8.२० ।।
नानापिशाचा वेताला दैतेयाश्च महाबलाः ।।
नागाश्शेषादयस्सर्वे सिद्धाश्च मुनयोऽखिलाः ।। २१ ।।
प्रणुवन्ति च तं देवं प्रणमन्ति महाबलम् ।।
लभन्त ईप्सितान्कामान्रमन्ते च यथासुखम् ।।२२।।
बहुभिस्तत्र सुतपस्तप्तं सम्पूज्य तं विभुम् ।।
लब्धा हि परमा सिद्धिरिहामुत्रापि सौख्यदा ।। २३ ।।
गोकर्णे शिवलिंगं तु मोक्षद्वार उदाहृतः ।।
महाबलाभिधानोऽसौ पूजितः संस्तुतो द्विजाः ।। २४ ।।
माघासितचतुर्दश्यां महाबलसमर्चनम् ।।
विमुक्तिदं विशेषेण सर्वेषां पापिनामपि ।। २५ ।।
अस्यां शिवतिथौ सर्वे महोत्सवदिदृक्षवः ।।
आयांति सर्वदेशेभ्यश्चातुर्वर्ण्यमहाजनाः ।। २६ ।।
स्त्रियो वृद्धाश्च बालाश्च चतुराश्रमवासिनः ।।
दृष्ट्वा तत्रेत्य देवेशं लेभिरे कृतकृत्यताम् ।। २७ ।।
महाबलप्रभावात्तु तच्च लिंगं शिवस्य तु ।।
सम्पूज्यैकाथ चाण्डाली शिवलोकं गता द्रुतम्।।२८।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाबलमाहात्म्यवर्णनं नामाष्टमोऽध्यायः ।।८।।