शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ३ (पार्वतीखण्डः)/अध्यायः ३८

विकिस्रोतः तः

।। ब्रह्मोवाच ।।
अथ शैलेश्वरः प्रीतो हिमवान्मुनि सत्तम ।।
स्वपुरं रचयामास विचित्रं परमोत्सवम् ।।१।।
सिक्तमार्गं संस्कृतं च शोभितं परमर्द्धिभिः ।।
द्वारि द्वारि च रम्भादि मङ्गलं द्रव्यसंयुतम् ।।२।।
प्रांगणं रचयामास रम्भास्तंभसमन्वितम् ।।
पट्टसूत्रैस्संनिबद्धरसालपल्लवान्वितम् ।। ३ ।।
मालतीमाल्यसंयुक्तं लसत्तोरणसुप्रभम् ।।
शोभितम्मंगलद्रव्यैश्चतुर्दिक्षु स्थितैश्शुभैः ।। ४ ।।
तथैव सर्वं परया मुदान्वितश्चक्रे गिरीन्द्रस्स्वसुतार्थमेव।।
गर्गम्पुरस्कृत्य महाप्रभावं प्रस्तावयोग्यं च सुमंगलं हि ।।५।।
आहूय विश्वकर्माणं कारयामास सादरम् ।।
मण्डपं च सुविस्तीर्णं वेदिकादिमनोहरम् ।। ६ ।।
अयुतेन सुरर्षे तद्योजनानां च विस्तृतम् ।।
अनेकलक्षणोपेतं नानाश्चर्य्यसमन्वितम् ।। ७ ।
स्थावरं जंगमं सर्वं सदृशन्तैर्मनोहरम् ।।
सर्वतोऽद्भुतसर्वत्वं नानावस्तुचमत्कृतम् ।।८।।
जंगमं विजितन्तत्र स्थावरेण विशेषतः ।।
जंगमेन च तत्रासीज्जितं स्थावरमेव हि ।।९।।
पयसा च जिता तत्र स्थलभूमिर्न चान्यथा ।।
जलं किं हि स्थलं किं हि न विदुः केऽपि कोविदाः ।। 2.3.38.१० ।।
क्वचित्सिंहाः कृत्रिमाश्च क्वचित्सारसपंक्तयः ।।
क्वचिच्छिखण्डिनस्तत्र कृत्रिमाश्च मनोहराः ।। ।। ११ ।।
क्वचित्स्त्रियः कृत्रिमाश्च नृत्यन्त्यः पुरुषैस्सह ।।
मोहयन्त्यो जनान्सर्वान्पश्यन्त्यः कृत्रिमास्तथा।।१२।।
तथा तेनैव विधिना द्वारपाला मनोहराः ।।
हस्तैर्धनूंषि चोद्धृत्य स्थावरा जंगमोपमाः ।।१३।।
द्वारि स्थिता महालक्ष्मीः कृत्रिमा रचिताद्भुता।।
सर्वलक्षणसंयुक्ता गताः साक्षत्पयोर्णवात ।।१४।।
गजाश्चालङ्कृता ह्यासन्कृत्रिमा अकृतोपमाः ।।
तथाश्वाः न सादिभिश्चैव गजाश्च गजसादिभिः ।। १५ ।।
रथा रथिभिराकृष्टा महाश्चर्यसमन्विताः ।।
वाहनानि तथान्यानि पत्तयः कृत्रिमास्तथा ।। १६ ।।
एवं विमोहनार्थन्तु कृतं वै विश्वकर्मणा ।।
देवानां च मुनीनां च तेन प्रीतात्मना मुने ।।१७।।
महाद्वारि स्थितौ नन्दी कृत्रिमश्च कृतो मुने ।।
शुद्धस्फटिकसंकाशो यथा नन्दी तथैव सः ।।१-।।
तस्योपरि महादिव्यम्पुष्पकं रत्नभूषितम् ।।
राजितं पल्लवैश्शुभ्रश्चामरैश्च सुशोभितम् ।।१९।।
वामपार्श्वे गजौ द्वौ च शुद्धकाश्मीरसन्निभौ ।।
चतुर्दन्तो षष्टिवर्षौ भेदमानौ महाप्रभौ ।।2.3.38.२०।।
तथैवार्कनिभौ तेन कृतौ चाश्वौ महाप्रभौ ।।
चामरालंकृतौ दिव्यौ दिव्यालङ्कारभूषितौ ।। २१ ।।
दंशिता वररत्नाढ्या लोकपालास्तथैव च ।।
सर्वे देवा यथार्थं वै कृता वै विश्वकर्मणा ।।२२।।
तथा हि ऋषयस्सर्वे भृग्वाद्याश्च तपोधनाः ।।
अन्ये ह्युपसुरास्तद्वत्सिद्धाश्चान्येऽपि वै कृताः ।।२३।।
विष्णुश्च पार्षदैस्सर्वैर्गरुडाख्यैस्समन्वितः ।।
 कृत्रिमो निर्मितस्तद्वत्परमाश्चर्यरूपवान् ।। २४ ।।
तथैवाहं सुतैवेदैस्सिद्धैश्च परिवारितः ।।
कृत्रिमो निर्मितस्तद्वत्पठन्सूक्तानि नारद ।।२५।।
ऐरावतगजारूढश्शक्रस्स्वदलसंयुतः ।।
कृत्रिमो निर्मितस्तद्वत्परिपूर्णेन्दुसंनिभः ।। २६ ।।
किं बहूक्तेन देवर्षे सर्वो वै विश्वकर्मणा ।।
हिमागप्रेरितेनाशु क्लृप्तस्सुरसमाजकः ।। २७ ।।
एवंभूतः कृतस्तेन मण्डपो दिव्यरूपवान् ।।
अनेकाश्चर्यसम्भूतो महान्देवविमोहनः ।। २८ ।।
अथाज्ञप्तो गिरीशेन विश्वकर्मा महामतिः ।।
निवासार्थं सुरादीनां तत्तल्लोकाम् हि यत्नतः ।।२९।।
तत्रैव च महामञ्चाः सुप्रभाः परमाद्भुताः ।।
रचितास्सुखदा दिव्या स्तेषां वै विश्वकर्मणा ।।2.3.38.३०।।
तथाप्तसप्तलोकं वै विरेचे क्षणतोऽद्भुतम् ।।
दीप्त्या परमया युक्तं निवासार्थं स्वयम्भुवः ।।३१।।
तथैव विष्णोस्त्वपरं वैकुण्ठाख्यं महोज्ज्वलम् ।।
विरेचे क्षणतो दिव्यं नानाश्चर्यसमन्वितम् ।।३२।।
अमरेशगृहन्दिव्यं तथैवाद्भुतमुत्तमम्।।
विरेचे विश्वकर्मासौ सर्वैश्वर्यसमन्वितम् ।।३३।।
गृहाणि लोकपालानां विरेचे सुन्दराणि च ।।
तद्वत्स प्रीतितो दिव्यान्यद्भुतानि महान्ति च ।। ३४ ।।
अन्येषाममराणां च सर्वेषां क्रमशस्तथा ।।
सदनानि विचित्राणि रचितानि च तेन वै ।।३५।।
विश्वकर्मा महाबुद्धिः प्राप्तशम्भुमहावरः ।।
विरेचे क्षणतः सर्वं शिवतुष्ट्यर्थमेव च ।। ३६ ।।
तथैव चित्रं परमं महोज्ज्वलं महाप्रभन्देववरैस्सुपूजितम् ।।
गिरीशचिह्नं शिवलोकसंस्थितं सुशोभितं शम्भुगृहं चकार ।। ३७ ।।
एवम्भूता कृता तेन रचना विश्वकर्मणा ।।
विचित्रा शिवतुष्ट्यर्थं पराश्चर्या महोज्ज्वला ।। ३८ ।।
एवं कृत्वाखिलं चेदं व्यवहारं च लौकिकम् ।।
पर्य्यैक्षिष्ट मुदा शम्भ्वागमनं स हिमाचलः ।। ३९ ।।
इति प्रोक्तमशेषेण वृत्तान्तम्प्रमुदावहम् ।।
हिमालयस्य देवर्षे किम्भूयः श्रोतुमिच्छसि ।। 2.3.38.४० ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मण्डपादिरचनावर्णनं नामाष्टत्रिंशोऽध्यायः ।।३८।।