शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः २ (सतीखण्डः)/अध्यायः १६

विकिस्रोतः तः

।। ब्रह्मोवाच ।।
इति स्तुतिं च हर्यादिकृतामाकर्ण्य शंकरः ।।
बभूवातिप्रसन्नो हि विजहास च सूतिकृत् ।। १ ।।
ब्रह्मविष्णू तु दृष्ट्वा तौ सस्त्रीकौ संगतौ हरः ।।
यथोचितं समाभाष्य पप्रच्छागमनं तयोः ।।२।।
रुद्र उवाच।।
हहर हावध देवा मुनयश्चाद्य निर्भयाः ।।
निजागमनहेतुं हि कथयस्व सुतत्त्वतः ।।३।।
किमर्थमागता यूयं किं कार्यं चेह विद्यते ।।
तत्सर्वं श्रोतुमिच्छामि भवत्स्तुत्या प्रसन्नधीः ।। ४ ।।
।। ब्रह्मोवाच ।।
इति पृष्टे हरेणाहं सर्वलोकपितामहः ।।
मुनेऽवोचं महादेवं विष्णुना परिचोदितः ।। ५ ।।
देवदेव महादेव करुणासागर प्रभो ।।
यदर्थमागतावावां तच्छृणु त्वं सुरर्षिभिः ।। ६ ।।
विशेषतस्तवैवार्थमागता वृपभध्वज ।।
सहार्थिनस्सदायोग्यमन्यथा न जगद्भवेत् ।।७।।
केचिद्भविष्यंत्यसुरा मम वध्या महेश्वर ।।
हरेर्वध्यास्तथा केचिद्भवंतश्चापि केचन ।।८।।
केचित्त्वद्वीर्यजातस्य तनयस्य महाप्रभो ।।
मायावध्याः प्रभो केचिद्भविष्यंत्यसुरास्सदा ।।९।।
तवैव कृपया शंभोस्सुराणां सुखमुत्तमम्।।
नाशयित्वाऽसुरान् घोराञ्जगत्स्वास्थ्यं सदाभयम् ।।2.2.16.१ ० ।।
योगयुक्ते त्वयि सदा राग द्वेषविवर्जिते ।।
दयापात्रैकनिरते न वध्या ह्यथवा तव ।। १ १।।
अराधितेषु तेष्वीश कथं सृष्टिस्तथा स्थितिः ।।
अतश्च भविता युक्तं नित्यंनित्यं वृषध्वज ।। १२ ।।
सृष्टिस्थित्यंतकर्माणि न कार्याणि यदा तदा ।।
शरीरभेदश्चास्माकं मायायाश्च न युज्यते ।।१ ३।।
एकस्वरूपा हि वयं भिन्नाः कार्यस्य भेदतः ।।
कार्यभेदो न सिद्धश्चेद्रूपभेदाऽप्रयोजनः ।। १४।।
एक एव त्रिधा भिन्नः परमात्मा महेश्वरः ।।
मायास्वाकारणादेव स्वतंत्रो लीलया प्रभुः ।। १५।।
वामाङ्गजो हरिस्तस्य दक्षिणांगभवो ह्यहम् ।।
शिवस्य हृदयाज्जातस्त्वं हि पूर्णतनुश्शिवः ।। १६ ।।
इत्थं वयं त्रिधा भूताः प्रभाभिन्नस्वरूपिणः ।।
शिवाशिवसुतास्तत्त्वं हृदा विद्धि सनातन ।। १७ ।।
अहं विष्णुश्च सस्त्रीकौ संजातौ कार्यहेतुतः ।।
लोककार्यकरौ प्रीत्या तव शासनतः प्रभो ।। १८ ।।
तस्माद्विश्वहितार्थाय सुराणां सुखहेतवे ।।
परिगृह्णीष्व भार्यार्थे रामामेकां सुशोभनाम् ।। १९ ।।
अन्यच्छृणु महेशान पूर्ववृत्तं स्मृतं मया ।।
यन्नौ पुरःपुरा प्रोक्तं त्वयैव शिवरूपिणा ।। 2.2.16.२० ।।
मद्रूपं परमं ब्रह्मन्नीदृशं भवदंगतः ।।
प्रकटी भविता लोके नाम्ना रुद्रः प्रकीर्तितः ।। २१ ।।
सृष्टिकर्ताऽभवद्ब्रह्मा हरिः पालनकारकः ।।
लयकारी भविष्यामि रुद्ररूपो गुणाकृतिः ।। २२ ।।
स्त्रियं विवाह्य लोकस्य करिष्ये कार्यमुत्तमम् ।।
इति संस्मृत्य स्वप्रोक्तं पूर्णं कुरु निजं पणम् ।। २३ ।।
निदेशस्तव च स्वामिन्नहं सृष्टिकरो हरिः ।।
पालको लयहेतुस्त्वमाविर्भूतस्स्वयं शिवः ।। २४ ।।
त्वां विना न समर्थौ हि आवां च स्वस्वकर्मणि ।।
लोककार्यरतो तस्मादेकां गृह्णीष्व कामिनीम् ।। २५ ।।
यथा पद्मालया विष्णोस्सावित्री च यथा मम ।।
तथा सहचरीं शंभो कांतां गृह्णीष्व संप्रति ।। २६ ।।
ब्रह्मोवाच ।।
इति श्रुत्वा वचो मे हि ब्रह्मणः पुरतो हरेः ।।
स मां जगाद लोकेशः स्मेराननमुखो हरः ।।२७।।
ईश्वर उवाच ।।
हे ब्रह्मन् हे हरे मे हि युवां प्रियतरौ सदा ।।
दृष्ट्वा त्वां च ममानंदो भवत्यतितरां खलु ।। २८ ।।
युवां सुरविशिष्टौ हि त्रिभव स्वामिनौ किल ।।
कथनं वां गरिष्ठेति भवकार्यरतात्मनोः ।।२९।।
उचितं न सुरश्रेष्ठौ विवाहकरणं मम ।।
तपोरतविरक्तस्य सदा विदितयोगिनः ।। 2.2.16.३० ।।
यो निवृत्तिसुमार्गस्थः स्वात्मारामो निरंजनः ।।
अवधूततनुर्ज्ञानी स्वद्रष्टा कामवर्जितः ।। ३१ ।।
अविकारी ह्यभोगी च सदाशुचिरमंगलः ।।
तस्य प्रयोजनं लोके कामिन्या किं वदाधुना ।। ३२ ।।
केवलं योगलग्नस्य ममानंदस्सदास्ति वै ।।
ज्ञानहीनस्तु पुरुषो मनुते बहु कामकम् ।। ३३ ।।
विवाहकरणं लोके विज्ञेयं परबंधनम् ।।
तस्मात्तस्य रुचिर्नो मे सत्यं सत्यं वदाम्यहम् ।। ३४ ।।
न स्वार्थं मे प्रवृत्तिर्हि सम्यक्स्वार्थविचिंतनात् ।।
तथापि तत्करिष्यामि भवदुक्तं जगद्धितम् ।। ३५ ।।
मत्त्वा वचो गरिष्ठं वा नियोक्तिपरिपूर्त्तये ।।
करिष्यामि विवाहं वै भक्तवश्यस्सदा ह्यहम् ।। ३६ ।।
परंतु यादृशीं कांतां ग्रहीष्यामि तथापणम् ।।
तच्छृणुष्व हरे ब्रह्मन् युक्तमेव वचो मम ।। ३७ ।।
या मे तेजस्समर्था हि ग्रहीतुं स्याद्विभागशः ।।
तां निदेशय भार्यार्थे योगिनीं कामरूपिणीम् ।।३८।।
योगयुक्ते मयि तथा योगिन्येव भविष्यति ।।
कामासक्ते मयि तथा कामिन्येव भविष्यति ।। ३९ ।।
यमक्षरं वेदविदो निगदंति मनीषिणः ।।
ज्योतीरूपं शिवं ते च चिंतयिष्ये सनातनम् ।। 2.2.16.४० ।।
तच्चिंतायां यदा सक्तो ब्रह्मन् गच्छामि भाविनीम् ।।
तत्र या विघ्नजननी न भवित्री हतास्तु मे ।। ४१ ।।
त्वं वा विष्णुरहं वापि शिवस्य ब्रह्मरूपिणः ।।
अंशभूता महाभागा योग्यं तदनुचिंतनम् ।। ४२ ।।
तच्चिंतया विनोद्वाहं स्थास्यामि कमलासन ।।
तस्माज्जायां प्रादिश त्वं मत्कर्मानुगतां सदा ।। ४३ ।।
तत्राप्येकं पणं मे त्वं वृणु ब्रह्मँश्च मां प्रति ।।
अविश्वासो मदुक्ते चेन्मया त्यक्ता भविष्यति ।। ४४ ।।
ब्रह्मोवाच ।।
इति तस्य वचश्श्रुत्वाहं स विष्णुर्हरस्य च ।।
सस्मितं मोदितमनोऽवोचं चेति विनम्रकः ।। ४५ ।।
शृणु नाथ महेशान मार्गिता यादृशी त्वया ।।
निवेदयामि सुप्रीत्या तां स्त्रियं तादृशीं प्रभो ।। ४६ ।।
उमा सा भिन्नरूपेण संजाता कार्यसाधिनी ।।
सरस्वती तथा लक्ष्मीर्द्विधा रूपा पुरा प्रभो ।।४७।।
पाद्मा कांताऽभवद्विष्णोस्तथा मम सरस्वती ।।
तृतीयरूपा सा नाभूल्लोककार्यहितैषिणी ।।४८।।
दक्षस्य तनया याभूत्सती नाम्ना तु सा विभो ।।
सैवेदृशी भवेद्भार्या भवेद्धि हितकारिणी ।। ४९ ।।
सा तपस्यति देवेश त्वदर्थं हि दृढव्रता ।।
त्वां पतिं प्राप्तुकामा वै महातेजोवती सती ।। 2.2.16.५० ।।
दातुं गच्छ वरं तस्यै कृपां कुरु महेश्वर ।।
तां विवाहय सुप्रीत्या वरं दत्त्वा च तादृशम् ।।५१।।
हरेर्मम च देवानामियं वाञ्छास्ति शंकर ।।
परिपूरय सद्दृष्ट्या पश्यामोत्सवमादरात् ।। ५२ ।।
मङ्गलं परमं भूयात्त्रिलोकेषु सुखावहम् ।।
सर्वज्वरो विनश्येद्वै सर्वेषां नात्र संशयः ।। ५३ ।।
अथवास्मद्वचश्शेषे वदंत मधुसूदनः ।।
लीलाजाकृतिमीशानं भक्तवत्सलमच्युतः ।। ५४ ।।
विष्णुरुवाच ।।
देवदेव महादेव करुणाकर शंकर ।।
यदुक्तं ब्रह्मणा सर्वं मदुक्तं तन्न संशयः ।। ५५ ।।
तत्कुरुष्व महेशान कृपां कृत्वा ममोपरि ।।
सनाथं कुरु सद्दृष्ट्या त्रिलोकं सुविवाह्यताम् ।। ५६ ।।
ब्रह्मोवाच ।।
इत्युक्त्वा भगवान् विष्णुस्तूष्णीमास मुने सुधीः ।।
तथा स्तुतिं विहस्याह स प्रभुर्भक्तवत्सलः ।। ५७ ।।
ततस्त्वावां च संप्राप्य चाज्ञां स मुनिभिस्सुरैः ।।
अगच्छावस्वेष्टदेशं सस्त्रीकौ परहर्षितौ ।।५८।।
इति श्रीशिवमहापुणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे विष्णुब्रह्मकृतशिव प्रार्थनावर्णनं नाम षोडशोऽध्यायः ।। १६ ।।