शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ५३

विकिस्रोतः तः
← अध्यायः ५२ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ५३
वेदव्यासः
अध्यायः ५४ →

सनत्कुमार उवाच ।।
अथ बाणासुरः क्रुद्धस्तत्र गत्वा ददर्श तम् ।।
दिव्यलीलात्तवपुषं प्रथमे वयसि स्थितम् ।। १ ।।
तं दृष्ट्वा विस्मितं वाक्यं किं कारणमथाब्रवीत् ।।
बाणः क्रोध परीतात्मा युधि शौंडो हसन्निव ।।२।।
अहो मनुष्यो रूपाढ्यस्साहसी धैर्यवानिति ।।
कोयमागतकालश्च दुष्टभाग्यो विमूढधीः।।३।।
येन मे कुलचारित्रं दूषितं दुहिता हिता ।।
तं मारयध्वं कुपिताश्शीघ्रं शस्त्रैस्सुदारुणैः ।। ४ ।।
दुराचारं च तं बद्ध्वा घोरे कारा गृहे ततः ।।
रक्षध्वं विकटे वीरा बहुकालं विशेषतः ।। ५ ।।
न जाने कोयमभयः को वा घोरपराक्रमः ।।
विचार्येति महाबुद्धिस्सं दिग्धोऽभूच्छरासुरः ।। ६ ।।
ततो दैत्येन सैन्यं तु दशसाहस्रकं शनैः ।।
वधाय तस्य वीरस्य व्यादिष्टं पापबुद्धिना ।। ७ ।।
तदादिष्टास्तु ते वीराः सर्वतोन्तःपुरं द्रुतम् ।।
छादयामासुरत्युग्राश्छिंदि भिंदीति वादिनः ।। ८ ।।
शत्रुसैन्यं ततो दृष्ट्वा गर्जमानः स यादवः ।।
अंतःपुरं द्वारगतं परिघं गृह्य चातुलम् ।। ९ ।।
निष्क्रांतो भवनात्तस्माद्वज्रहस्त इवांतकः ।।
तेन तान्किंकरान् हत्वा पुनश्चांतःपुरं ययौ ।। 2.5.53.१० ।।
एवं दशसहस्राणि सैन्यानि मुनिसत्तम ।।
जघान रोषरक्ताक्षो वर्द्धितश्शिवतेजसा ।। ११ ।।
लक्षे हतेऽथ योधानां ततो बाणासुरो रुषा ।।
कुभांडं स गृहीत्वा तु युद्धे शौंडं समाह्वयत् ।। १२ ।।
अनिरुद्धं महाबुद्धिं द्वन्द्वयुद्धे महा हवे ।।
प्राद्युम्निं रक्षितं शैवतेजसा प्रज्वलत्तनुम् ।। १३ ।।
ततो दशसहस्राणि तुरगाणां रथोत्तमान् ।।
युद्धप्राप्तेन खड्गेन दैत्येन्द्रस्य जघान सः ।। १४ ।।
तद्वधाय ततश्शक्तिं कालवैश्वानरोपमाम् ।।
अनिरुद्धो गृहीत्वा तां तया तं निजघान हि ।। १५ ।।
रथोपस्थे ततो बाणस्तेन शक्त्याहतो दृढम् ।।
स साश्वस्तत्क्षणं वीरस्तत्रैवांतरधीयत ।। १६ ।।
तस्मिंस्त्वदर्शनं प्राप्ते प्राद्युम्निरपराजितम् ।।
आलोक्य ककुभस्सर्वास्तस्थौ गिरिरिवाचलः ।। १७ ।।
अदृश्यमानस्तु तदा कूटयोधस्स दानवः ।।
नानाशस्त्रसहस्रैस्तं जघान हि पुनः पुनः ।। १८।।
छद्मनां नागपाशैस्तं बबंध स महाबलः ।।
बलिपुत्रो महावीरश्शिवभक्तश्शरासुरः ।।१९।।
तं बद्ध्वा पंजरांतःस्थं कृत्वा युद्धादुपारमत्।।
उवाच बाणः संकुद्धस्सूतपुत्रं महाबलम् ।।2.5.53.२० ।।
बाणासुर उवाच।।
सूतपुत्र शिरश्छिंधि पुरुषस्यास्य वै लघु ।।
येन मे दूषितं पूतं बलाद्दुष्टेन सत्कुलम् ।। २१ ।।
छित्वा तु सर्वगात्राणि राक्षसेभ्यः प्रयच्छ भोः ।।
अथास्य रक्तमांसानि क्रव्यादा अपि भुंजताम् ।।२२।।
अगाधे तृणसंकीर्णे कूपे पातकिनं जहि ।।
किं बहूक्त्या सूतपुत्र मारणीयो हि सर्वथा ।।२३।।
सनत्कु मार उवाच।।
तस्य तद्वचनं श्रुत्वा धर्मबुद्धिर्निशाचरः ।।
कुंभांडस्त्वब्रवीद्वाक्यं बाणं सन्मंत्रिसत्तमम् ।।२४।।
कुंभांड उवाच ।।
नैतत्कर्तुं समुचितं कर्म देव विचार्यताम्।।
अस्मिन्हते हतो ह्यात्मा भवेदिति मतिर्मम।।२५।।
अयं तु दृश्यते देव तुल्यो विष्णोः पराक्रमैः।।
वर्धितश्चन्द्र चूडस्य त्वद्दुष्टस्य सुतेचसा ।।२६।।
अथ चन्द्रललाटस्य साहसेन समत्स्वयम् ।।
इमामवस्थां प्राप्तोसि पौरुषे संव्यवस्थितः ।।२७।।
अयं शिवप्रसादाद्वै कृष्णपौत्रो महाबलः ।।
अस्मांस्तृणोपमान् वेत्ति दष्टोपि भुजगैर्बलात् ।। २८ ।।
सनत्कुमार उवाच ।।
एतद्वाक्यं तु बाणाय कथयित्वा स दानवः ।।
अनिरुद्धमुवाचेदं राजनीतिविदुत्तमः ।। २९ ।।
कुंभांड उवाच ।।
कोसि कस्यासि रे वीर सत्यं वद ममाग्रतः ।।
केन वा त्वमिहानीतो दुराचार नराधम ।।2.5.53.३०।।
दैत्येन्द्रं स्तुहि वीरं त्वं नमस्कुरु कृताजलिः ।।
जितोस्मीति वचो दीनं कथयित्वा पुनःपुनः ।। ३१ ।।
एवं कृते तु मोक्षस्स्यादन्यथा बंधनादि च ।।
तच्छ्रुत्वा वचनं तस्य प्रतिवाक्यमुवाच सः ।।३२।।
अनिरुद्ध उवाच ।।
दैत्याऽधमसखे करर्पिडोपजीवक ।।
निशाचर दुराचार शत्रुधर्मं न वेत्सि भोः ।।३३।।
दैन्यं पलायनं चाथ शूरस्य मरणाधिकम्।।
विरुद्धं चोपशल्यं च भवेदिति मतिर्मम ।।३४।।
क्षत्रियस्य रणे श्रेयो मरणं सन्मुखे सदा ।।
न वीरमानिनो भूमौ दीनस्येव कृतांजलिः ।। ३५ ।।
सनत्कुमार उवाच ।।
इत्यादि वीरवाक्यानि बहूनि स जगाद तम् ।।
तदाकर्ण्य सबाणोऽसौ विस्मितोऽभूच्चुकोप च ।। ३६ ।।
तदोवाच नभोवाणी बाणस्याश्वासनाय हि ।।
शृण्वतां सर्ववीराणामनिरुद्धस्य मंत्रिणः ।। ३७ ।।
व्योमवाण्युवाच ।।
भो भो बाण महावीर न क्रोधं कर्तुमर्हसि ।।
बलिपुत्रोसि सुमते शिवभक्त विचार्यताम् ।। ३८ ।।
शिवस्सर्वेश्वरस्साक्षी कर्मणां परमेश्वरः ।।
तदधीनमिदं सर्वं जगद्वै सचराचरम् ।।३९।।
स एव कर्ता भर्ता च संहर्ता जगतां सदा।।
रजस्सत्त्वतमोधारी विधिविष्णुहरात्मकः ।।2.5.53.४०।।
सर्वस्यांतर्गतः स्वामी प्रेरकस्सर्वतः परः ।।
निर्विकार्यव्ययो नित्यो मायाधीशोपि निर्गुणः ।।४१।।
तस्येच्छयाऽबलो ज्ञेयो बली बलि वरात्मज ।।
इति विज्ञाय मनसि स्वस्थो भव महामते ।।४२।।
गर्वापहारी भगवान्ना नालीलाविशारदः।।
नाशयिष्यति ते गर्वमिदानीं भक्तवत्सलः ।।४३।।
सनत्कुमार उवाच।।
इत्याभाष्य नभोवाणी विरराम महामुने ।।
बाणासुरस्तद्वचनादनिरुद्धं न जघ्निवान् ।। ।। ४४ ।।
किं तु स्वान्तःपुरं गत्वा पपौ पानमनुत्तमम् ।।
मद्वाक्यं च विसस्मार विजहार विरुद्धधीः ।। ४५ ।।
ततोनिरुद्धो बद्धस्तु नागभोगैर्विषोल्बणैः ।।
प्रिययाऽतृप्तचेतास्तु दुर्गां सस्मार तत्क्षणात् ।। ४६ ।।
अनिरुद्ध उवाच ।।
शरण्ये देवि बद्धोस्मि दह्यमानस्तु पन्नगैः ।।
आगच्छ मे कुरु त्राणं यशोदे चंडरोषिणि ।। ४७ ।।
शिवभक्ते महादेवि सृष्टिस्थित्यंतकारिणी ।।
त्वां विना रक्षको नान्यस्तस्माद्रक्ष शिवे हि माम् ।। ४८ ।।
सनत्कुमार उवाच।।
तेनेत्थं तोषिता तत्र काली भिन्नांजनप्रभा ।।
ज्येष्ठकृष्णचतुर्दश्यां संप्राप्तासीन्महानिशि ।।४९।।
गुरुभिर्मुष्टिनिर्घातैर्दारयामास पंजरम् ।।
शरांस्तान्भस्मसात्कृत्वा सर्परूपान्भयानकान् ।। 2.5.53.५० ।।
मोचयित्वा निरुद्धं तु ततश्चांतःपुरं ततः ।।
प्रवेशयित्वा दुर्गा तु तत्रैवादर्शनं गता ।।५१।।
इत्थं देव्याः प्रसादात्तु शिवशक्तेर्मुनीश्वर ।।
कृच्छ्रमुक्तोनिरुद्धोभूत्सुखी चैव गतव्यथः ।।५२।।
अथ लब्धजयो भूत्वानिरुद्धश्शिवशक्तितः।।
प्राद्युम्निर्बाणतनयां प्रियां प्राप्य मुमोद च।।५३।।
पूर्वंवद्विजहारासौ? तया स्वप्रियया सुखी।।
पीतपानस्सुरक्ताक्षस्स बाणसुतया ततः।।५४।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे ऊषाचरित्रे अनिरुद्धोषाविहारवर्णनंनाम त्रिपंचाशत्तमो ऽध्याय ।। ५३ ।।